Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Bhāradvājagṛhyasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Carakasaṃhitā
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kāvyālaṃkāravṛtti
Suśrutasaṃhitā
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 6, 1.0 rītirnāmeyamātmā kāvyasya śarīrasyeveti vākyaśeṣaḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 1.0 sā ceyaṃ rītistridhā bhidyate vaidarbhī gauḍīyā pāñcālī ceti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 12, 1.0 ojaśca kāntiśca yasyāṃ staḥ seyamojaḥkāntimatī gauḍīyā nāma rītiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
Āpastambagṛhyasūtra
ĀpGS, 9, 3.1 evam uttarair yathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrītiṃ sigvātaṃ śakunim iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 21, 9.1 prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ //
ĀpŚS, 19, 14, 11.1 jyaiṣṭhyakāmo madhyāt prakramyordhvāṃ rītiṃ pratipādayet //
ĀpŚS, 19, 14, 12.1 svargakāmaḥ paścāt prakramya prācīṃ rītiṃ pratipādayet //
Ṛgveda
ṚV, 2, 24, 14.2 yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak //
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 5, 68, 5.1 vṛṣṭidyāvā rītyāpeṣas patī dānumatyāḥ /
ṚV, 6, 13, 1.2 śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām //
ṚV, 9, 106, 9.2 vṛṣṭidyāvo rītyāpaḥ svarvidaḥ //
ṚV, 9, 108, 10.2 vṛṣṭiṃ divaḥ pavasva rītim apāṃ jinvā gaviṣṭaye dhiyaḥ //
Carakasaṃhitā
Ca, Sū., 5, 74.2 suvarṇarūpyatāmrāṇi trapurītimayāni ca //
Rāmāyaṇa
Rām, Su, 1, 14.2 rītīr nirvartayāmāsa kāñcanāñjanarājatīḥ /
Daśakumāracarita
DKCar, 1, 2, 5.3 hetihatibhiḥ kirātarītiranumīyate /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
Divyāvadāna
Divyāv, 19, 251.1 aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayam abhramayaṃ ca //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 7.0 viśiṣṭā padaracanā rītiḥ //
Suśrutasaṃhitā
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Viṣṇusmṛti
ViSmṛ, 23, 25.1 tāmrarītitrapusīsamayānām amlodakena //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 17.2 rītistu lohakaḥ piṅgaḥ kapilohaṃ suvarṇakam //
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
Kathāsaritsāgara
KSS, 2, 6, 62.2 niśāntakliṣṭacakrāhvarītihṛdyo rasakramaḥ //
KSS, 5, 1, 179.2 rītibaddhā ime naite maṇayo na ca kāñcanam //
KSS, 5, 1, 185.1 kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ /
KSS, 5, 1, 194.2 rītisphaṭikakācānāṃ pradānād astu me phalam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 1.0 om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 1.0 tatra tāvat jīvapadārthas tattantrarītyā jīvāstikāyasaṃjñayā paribhāṣitaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 3.1 uktarītyā karṣakamātrasya pāpaprasaktau tad vārayituṃ viśinaṣṭi //
Rasaprakāśasudhākara
RPSudh, 4, 3.2 saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /
RPSudh, 4, 106.2 masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //
RPSudh, 4, 107.2 ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //
RPSudh, 4, 108.2 pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //
RPSudh, 4, 109.2 rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /
RPSudh, 4, 114.1 lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /
RPSudh, 11, 123.1 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi /
Rasaratnasamuccaya
RRS, 5, 193.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RRS, 5, 195.2 susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //
RRS, 5, 196.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RRS, 5, 197.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RRS, 5, 198.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RRS, 5, 212.1 kāṃsyārkarītilohāhijātaṃ tadvartalohakam /
Rasaratnākara
RRĀ, R.kh., 8, 5.2 śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī //
RRĀ, V.kh., 15, 53.1 tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /
Rasendracintāmaṇi
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
Rasendracūḍāmaṇi
RCūM, 14, 9.1 tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 164.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RCūM, 14, 166.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RCūM, 14, 167.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RCūM, 14, 179.1 kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /
Rasādhyāya
RAdhy, 1, 284.2 prākpramuktagartāyāṃ navadhā pūrvarītijā //
RAdhy, 1, 341.2 dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //
RAdhy, 1, 344.1 pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 153.2, 7.0 tataḥ sūtasya raktatānimittaṃ vakṣyamāṇarītyā hemarājiṃ jārayet //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
Rasārṇava
RArṇ, 11, 180.1 saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /
Rājanighaṇṭu
RājNigh, 13, 28.1 rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam /
RājNigh, 13, 31.2 hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //
RājNigh, 13, 95.1 rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 49.1 rītyāṃ puṣpāñjane rītiḥ sacivo mantridhūrtayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 49.1 rītyāṃ puṣpāñjane rītiḥ sacivo mantridhūrtayoḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Vetālapañcaviṃśatikā
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
Ānandakanda
ĀK, 2, 1, 10.1 bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam /
ĀK, 2, 1, 276.2 rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //
ĀK, 2, 2, 40.2 śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī //
ĀK, 2, 7, 1.2 rītiḥ kṣudrasuvarṇaṃ sitakanakaṃ piṅgalaṃ ca pittalakam /
ĀK, 2, 7, 4.1 susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā /
ĀK, 2, 7, 5.1 hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā /
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
ĀK, 2, 7, 6.2 rītistiktarasā rūkṣā jantughnī sāsrapittanut //
ĀK, 2, 7, 19.2 kāṃsyārkarītilohāhijātaṃ tadvartalohakam //
Āryāsaptaśatī
Āsapt, 1, 54.1 ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā /
Āsapt, 2, 525.2 vetralatayeva bālāṃ talpe nartayati ratarītyā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 28.1 tāmrarītidhvanivadhe samagandhakayogataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.2 tāmrārarītyāraṃ dhvaniḥ kāṃsyaṃ samagandhakayogata iti //
Bhāvaprakāśa
BhPr, 6, 8, 53.2 tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //
BhPr, 6, 8, 72.1 pīttalaṃ tvārakūṭaṃ syād ārī rītiśca kathyate /
BhPr, 6, 8, 73.1 rītir apyupadhātuḥ syāttāmrasya yasadasya ca /
BhPr, 7, 3, 121.2 evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //
BhPr, 7, 3, 123.2 evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 nirguṇḍikā tāmraṃ prasiddhaṃ rītiḥ pittaliḥ dhvaniḥ kāṃsyaṃ tadvadhe tanmāraṇe spaṣṭamanyat //
Kaiyadevanighaṇṭu
KaiNigh, 2, 16.2 rītistiktā himā rūkṣā vātalā kaphapittajit //
Mugdhāvabodhinī
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 5, 103.1 nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 3, 105.2, 2.0 etad rītipuṣpajanyam //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //