Occurrences

Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Yogaratnākara

Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 307.1 rītikā pittalaṃ pūti pītalohaṃ ca saiṃhalam /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 17.1 rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet /
Rasaprakāśasudhākara
RPSudh, 4, 104.1 pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā /
RPSudh, 4, 104.2 taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //
RPSudh, 4, 110.1 raktapittaharā rūkṣā kṛmighnī rītikā matā /
Rasaratnasamuccaya
RRS, 5, 190.0 rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //
RRS, 5, 191.0 saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //
Rasaratnākara
RRĀ, R.kh., 9, 64.1 rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /
RRĀ, V.kh., 20, 98.2 tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //
Rasendracintāmaṇi
RCint, 6, 80.0 rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //
Rasendracūḍāmaṇi
RCūM, 14, 161.1 rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
RCūM, 14, 161.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /
RCūM, 14, 162.2 susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //
Rasārṇava
RArṇ, 16, 40.1 yadvā vimalavaikrāntavaṅganāgāni rītikā /
Rājanighaṇṭu
RājNigh, 13, 1.1 trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /
Ānandakanda
ĀK, 2, 7, 2.1 rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
ĀK, 2, 7, 2.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā //
ĀK, 2, 7, 9.2 rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī //
Bhāvaprakāśa
BhPr, 7, 3, 125.1 rītikā tu bhaved rūkṣā satiktā lavaṇā rase /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 190, 2.0 rītikā kākatuṇḍī ceti bhedāt //
Yogaratnākara
YRā, Dh., 2.2 rītikā ca tathā ghoṣo lohaṃ cetyaṣṭa dhātavaḥ //
YRā, Dh., 44.1 rītikā dvividhā jñeyā tatrādyā rājarītikā /