Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Muṇḍakopaniṣad
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
Atharvaveda (Śaunaka)
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 9, 5, 25.1 pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti /
AVŚ, 9, 5, 26.1 pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti /
AVŚ, 14, 2, 30.1 rukmaprastaraṇaṃ vahyaṃ viśvā rūpāṇi bibhratam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 7.1 vaiṇavaṃ daṇḍaṃ dhārayed rukmakuṇḍale ca //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
Kauśikasūtra
KauśS, 8, 5, 25.0 pañca rukmeti mantroktam //
KauśS, 10, 3, 1.0 sukiṃśukaṃ rukmaprastaraṇam iti yānam ārohayati //
KauśS, 13, 16, 3.1 rukmaṃ kartre dadyāt //
KauśS, 13, 36, 5.1 rukmaṃ kartre dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 26.0 rukmam adhaḥpadaṃ kurute mṛtyor iti //
KātyŚS, 15, 8, 24.0 rukmaṃ hotre //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 3.1 yadā paśyaḥ paśyate rukmavarṇaṃ kartāram īśaṃ puruṣaṃ brahmayonim /
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 3.2 tad asmai rukmaṃ kṛtvā pratyamuñcat /
Taittirīyasaṃhitā
TS, 1, 8, 18, 10.1 rukmaṃ hotre //
Vaitānasūtra
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
VaitS, 5, 1, 33.1 brahma jajñānam iti rukmaṃ nidhīyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 12, 38.1 rukmakuṇḍale ca //
VasDhS, 12, 39.1 na bahir mālāṃ dhārayed anyatra rukmamayyā //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 34.1 sauvarṇaṃ rukmaṃ pāśavantam ekaviṃśatinirbādham //
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 3, 1, 2, 23.1 kṛṣṇājinam āsandyām āstṛṇāti bastājine rukmaṃ śatamānam /
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 2, 1, 24.1 ekaṃ rukmaṃ sarve pratimuñcanti tivyapāsaṃ ca kramān krāmanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 3, 8.1 atha śikyapāśaṃ ca rukmapāśaṃ conmuñcate /
Ṛgveda
ṚV, 1, 117, 5.2 śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya //
ṚV, 1, 166, 10.1 bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ /
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 5, 52, 6.1 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata /
ṚV, 5, 53, 4.1 ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu /
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 55, 1.1 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ /
ṚV, 5, 56, 1.1 agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ /
ṚV, 5, 57, 5.2 sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire //
ṚV, 8, 20, 22.1 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati /
ṚV, 10, 78, 2.1 agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ /
Arthaśāstra
ArthaŚ, 14, 4, 11.1 rukmagarbhaścaiṣāṃ maṇiḥ sarvaviṣaharaḥ //
Buddhacarita
BCar, 5, 3.1 navarukmakhalīnakiṅkiṇīkaṃ pracalaccāmaracāruhemabhāṇḍam /
BCar, 5, 48.2 dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām //
Mahābhārata
MBh, 1, 24, 6.3 śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ /
MBh, 1, 109, 6.1 tatastāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ /
MBh, 1, 179, 15.4 yat pārthivai rukmasunīthavakrai rādheyaduryodhanaśalyaśālvaiḥ /
MBh, 2, 2, 15.2 rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam //
MBh, 2, 13, 58.7 syamantako maṇir yasya rukmaṃ nisravate bahu /
MBh, 2, 45, 18.2 bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane //
MBh, 2, 45, 27.1 śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam /
MBh, 2, 48, 40.2 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 2, 49, 9.2 asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam //
MBh, 3, 28, 15.1 yacca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ /
MBh, 3, 146, 15.1 rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān /
MBh, 3, 151, 11.2 rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam //
MBh, 3, 157, 28.2 rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat //
MBh, 3, 157, 61.1 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm /
MBh, 3, 183, 30.2 daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa /
MBh, 3, 213, 43.1 rukmavedinibhās tās tu candralekhā ivāmalāḥ /
MBh, 3, 222, 40.2 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 3, 222, 42.2 hriyate rukmapātrībhir yatīnām ūrdhvaretasām //
MBh, 3, 271, 11.1 so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram /
MBh, 4, 17, 13.1 rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyam ajāvikam /
MBh, 4, 31, 7.1 rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām /
MBh, 4, 31, 18.2 trigartānāṃ suśarmāṇam ārchad rukmarathaṃ raṇe //
MBh, 4, 33, 15.1 dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 4, 33, 18.1 rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā /
MBh, 4, 43, 4.1 rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā /
MBh, 5, 84, 8.1 dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām /
MBh, 6, 48, 6.1 muktāstu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ /
MBh, 6, 55, 117.2 gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ //
MBh, 6, 57, 9.1 rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā /
MBh, 6, 60, 23.2 rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt //
MBh, 6, 67, 4.2 dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe //
MBh, 6, 67, 28.1 ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca /
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 6, 68, 23.1 tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām /
MBh, 6, 69, 2.2 rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ //
MBh, 6, 69, 16.2 bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat //
MBh, 6, 69, 21.1 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 74, 12.2 śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ //
MBh, 6, 85, 30.2 te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ /
MBh, 6, 91, 60.2 rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām /
MBh, 6, 92, 49.2 carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām //
MBh, 6, 92, 62.2 viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ //
MBh, 6, 92, 69.1 graiveyaiścitrarūpaiśca rukmakakṣyābhir eva ca /
MBh, 6, 92, 70.1 aśvānāṃ reṇukapilai rukmacchannair uraśchadaiḥ /
MBh, 6, 107, 28.2 ājaghāna śaraistūrṇaṃ saptatyā rukmabhūṣaṇaiḥ //
MBh, 6, 107, 43.2 nārācena sutīkṣṇena rukmapuṅkhena saṃyuge //
MBh, 6, 110, 10.2 vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ //
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 8, 3.2 kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ //
MBh, 7, 13, 67.1 rukmapakṣāntare saktastasmiṃścarmaṇi bhāsvare /
MBh, 7, 21, 13.1 ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā /
MBh, 7, 22, 29.1 kumāraṃ śitipādāstu rukmapatrair uraśchadaiḥ /
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 7, 22, 31.1 rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ /
MBh, 7, 36, 35.1 prekṣantastaṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam /
MBh, 7, 37, 21.1 śarān vicitrānmahato rukmapuṅkhāñ śilāśitān /
MBh, 7, 43, 9.1 so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat /
MBh, 7, 46, 9.1 rukmapuṅkhair mahāvegair ā karṇasamacoditaiḥ /
MBh, 7, 48, 23.1 rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā /
MBh, 7, 73, 5.2 rukmapuṅkhāñ śarān asyan yuyudhānam upādravat //
MBh, 7, 73, 17.2 rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā //
MBh, 7, 79, 3.1 rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate /
MBh, 7, 82, 15.2 śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm //
MBh, 7, 87, 56.1 tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ /
MBh, 7, 91, 25.1 rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ /
MBh, 7, 91, 27.1 cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani /
MBh, 7, 92, 9.1 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ /
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 92, 33.2 rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat //
MBh, 7, 92, 33.2 rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat //
MBh, 7, 92, 33.2 rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat //
MBh, 7, 93, 19.1 tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm /
MBh, 7, 95, 34.1 rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ /
MBh, 7, 96, 3.2 rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam //
MBh, 7, 96, 3.2 rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam //
MBh, 7, 96, 4.1 rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ /
MBh, 7, 96, 4.1 rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ /
MBh, 7, 96, 4.2 rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau //
MBh, 7, 96, 43.2 avākiraccharaistīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 99, 15.2 rukmapuṅkhair maheṣvāso gārdhrapatrair ajihmagaiḥ //
MBh, 7, 109, 10.1 sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām /
MBh, 7, 112, 7.2 rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva //
MBh, 7, 114, 34.1 rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate /
MBh, 7, 128, 17.2 rukmapuṅkhaiḥ prasannāgraistava putreṇa dhanvinā /
MBh, 7, 128, 26.1 tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 131, 38.3 viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 135, 25.2 rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ /
MBh, 7, 137, 21.1 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām /
MBh, 7, 143, 17.1 rukmapuṅkhair ajihmāgraiḥ śaraiśchinnatanucchadau /
MBh, 7, 145, 2.2 abhyavartata droṇasya rathaṃ rukmavibhūṣitam //
MBh, 7, 151, 17.1 tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 7, 171, 59.2 yugapacca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 10, 6.1 so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam /
MBh, 8, 10, 23.2 prativindhyāya cikṣepa rukmajālavibhūṣitām //
MBh, 8, 14, 28.1 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām /
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
MBh, 8, 18, 65.1 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān /
MBh, 8, 40, 98.1 rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ /
MBh, 8, 44, 26.2 śitena rukmapuṅkhena bhallena nataparvaṇā //
MBh, 8, 51, 28.2 pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ //
MBh, 8, 55, 48.2 preṣayāmāsa nārācān rukmapuṅkhāñ śilāśitān //
MBh, 8, 55, 56.2 śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm //
MBh, 8, 58, 28.2 rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā //
MBh, 8, 58, 28.2 rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā //
MBh, 8, 62, 5.2 rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam //
MBh, 8, 62, 5.2 rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam //
MBh, 8, 68, 27.1 cāpāni rukmāṅgadabhūṣaṇāni śarāś ca kārtasvaracitrapuṅkhāḥ /
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 27.1 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam /
MBh, 9, 10, 19.1 bhīmasenaṃ śaraiścāpi rukmapuṅkhaiḥ śilāśitaḥ /
MBh, 9, 13, 25.1 tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ /
MBh, 9, 22, 7.1 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 23, 58.2 rukmapuṅkhaistailadhautaiḥ karmāraparimārjitaiḥ //
MBh, 9, 23, 63.1 tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ /
MBh, 9, 26, 39.2 viddhvā tān ahanat sarvān rathān rukmavibhūṣitān //
MBh, 11, 17, 23.2 rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram //
MBh, 11, 23, 11.1 yasya rukmamayī mālā śirasyeṣā virājate /
MBh, 12, 59, 122.2 rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ //
MBh, 12, 124, 11.3 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 12, 320, 8.2 saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe //
MBh, 13, 62, 47.2 vaiḍūryārkaprakāśāni raupyarukmamayāni ca //
MBh, 13, 69, 19.1 rukmam aśvāṃśca dadato rajataṃ syandanāṃstathā /
MBh, 13, 70, 23.1 vaiḍūryārkaprakāśāni rūpyarukmamayāni ca /
MBh, 13, 85, 61.2 madhyāhne dadato rukmaṃ hanti pāpam anāgatam //
MBh, 14, 56, 25.1 syandete hi divā rukmaṃ rātrau ca dvijasattama /
MBh, 14, 58, 5.2 babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha //
MBh, 14, 72, 4.2 hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ //
MBh, 14, 74, 16.1 tato 'rjunastūrṇataraṃ rukmapuṅkhān ajihmagān /
MBh, 14, 90, 31.2 sa rukmapakṣo nicitastriguṇo garuḍākṛtiḥ //
MBh, 14, 92, 5.1 bilānniṣkramya nakulo rukmapārśvastadānagha /
Manusmṛti
ManuS, 11, 57.2 bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam //
ManuS, 12, 122.2 rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param //
Rāmāyaṇa
Rām, Bā, 13, 23.1 garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ /
Rām, Ay, 64, 18.1 rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca /
Rām, Ay, 93, 19.2 rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ //
Rām, Ay, 93, 21.2 rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām //
Rām, Ār, 3, 11.2 rukmapuṅkhān mahāvegān suparṇānilatulyagān //
Rām, Ār, 4, 9.1 cāmaravyajane cāgrye rukmadaṇḍe mahādhane /
Rām, Ār, 19, 20.1 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ /
Rām, Ār, 23, 5.2 rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa //
Rām, Ār, 25, 17.1 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
Rām, Ār, 30, 5.2 rukmavedigataṃ prājyaṃ jvalantam iva pāvakam //
Rām, Yu, 35, 24.2 bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam //
Rām, Yu, 66, 21.2 nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ //
Rām, Yu, 67, 33.1 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ /
Rām, Yu, 76, 25.1 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi /
Rām, Yu, 78, 12.1 te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ /
Rām, Yu, 90, 7.1 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ /
Rām, Yu, 90, 20.1 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ /
Rām, Utt, 3, 25.1 ramaṇīyā purī sā hi rukmavaidūryatoraṇā /
Saundarānanda
SaundĀ, 4, 41.1 chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ /
SaundĀ, 6, 29.1 dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge /
SaundĀ, 6, 31.2 rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā //
SaundĀ, 17, 71.1 yenāhaṃ girimupanīya rukmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena /
Harivaṃśa
HV, 28, 13.1 sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane /
Kirātārjunīya
Kir, 16, 46.1 darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā /
Kūrmapurāṇa
KūPur, 1, 6, 3.1 sahasraśīrṣā puruṣo rukmavarṇastvatīndriyaḥ /
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 35, 22.1 tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam /
KūPur, 2, 44, 42.2 padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ //
Liṅgapurāṇa
LiPur, 1, 20, 9.2 hemagarbhāṇḍajo brahmā rukmavarṇo hyatīndriyaḥ //
LiPur, 1, 70, 117.1 sahasraśīrṣā puruṣo rukmavarṇas tvatīndriyaḥ /
LiPur, 1, 88, 39.1 yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam /
LiPur, 1, 91, 5.1 rukmavarṇaṃ drumaṃ paśyedgandharvanagarāṇi ca /
Matsyapurāṇa
MPur, 8, 3.1 nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ /
MPur, 119, 25.2 rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham //
MPur, 121, 19.2 varuṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ //
MPur, 130, 13.2 rukmarūpyāyasānāṃ ca śataśo'tha sahasraśaḥ //
MPur, 162, 3.1 te dṛṣṭvā rukmaśailābhamapūrvāṃ tanumāśritam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
Suśrutasaṃhitā
Su, Śār., 4, 27.2 udare pacyamānānām ādhmānād rukmasāravat //
Viṣṇusmṛti
ViSmṛ, 1, 25.2 rukmastambhanibhāv ūrū gūḍhe śliṣṭe ca jānunī //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 24.1 prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ /
BhāgPur, 3, 14, 25.2 bhasmāvaguṇṭhāmalarukmadeho devas tribhiḥ paśyati devaras te //
BhāgPur, 3, 33, 16.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 9, 41.1 sunītiḥ suruciś cāsya mahiṣyau rukmabhūṣite /
BhāgPur, 4, 9, 61.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
Bhāratamañjarī
BhāMañj, 7, 426.1 sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ /
BhāMañj, 7, 426.1 sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 1.1 suvarṇaṃ kanakaṃ rukmaṃ śātakumbhaṃ ca kāñcanam /
DhanvNigh, 6, 4.2 asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti //
Rasaprakāśasudhākara
RPSudh, 5, 79.1 mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ /
RPSudh, 5, 105.2 rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //
Rasaratnākara
RRĀ, R.kh., 9, 3.1 kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /
RRĀ, V.kh., 20, 134.1 pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /
RRĀ, V.kh., 20, 137.1 taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /
Rājanighaṇṭu
RājNigh, Pipp., 177.1 suvarṇaṃ hemakiñjalkaṃ rukmaṃ hemaṃ ca piñjaram /
RājNigh, 13, 8.2 gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi //
Skandapurāṇa
SkPur, 21, 22.1 namaste rukmavarṇāya tathaivātīndriyāya ca /
Ānandakanda
ĀK, 1, 2, 117.2 rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ //
ĀK, 1, 10, 46.2 ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ //
ĀK, 2, 2, 1.4 gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.2 kāntaṃ mṛdutaraṃ tārarukmakāntaḥ sitākaram //
Kaiyadevanighaṇṭu
KaiNigh, 2, 1.1 hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 19.2 divyasphaṭikasopānaṃ rukmastaṃbhamanoramam //
SkPur (Rkh), Revākhaṇḍa, 26, 63.2 rukmapaṭṭatalākīrṇaṃ ratnabhūmyā suśobhitam //
SkPur (Rkh), Revākhaṇḍa, 46, 5.1 prāviśadbhavane divye kāñcane rukmamālini /
SkPur (Rkh), Revākhaṇḍa, 90, 100.1 svarṇaśṛṅgī rūpyaśiphārukmalāṅgūlasaṃyutā /
SkPur (Rkh), Revākhaṇḍa, 103, 187.1 kāṃsyadohanasaṃyuktāṃ rukmakhuravibhūṣaṇām /