Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Meghadūta
Sūryaśataka
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Sūryaśatakaṭīkā
Āryāsaptaśatī
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 21, 14.0 agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
Atharvaveda (Paippalāda)
AVP, 4, 12, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
AVP, 5, 2, 1.2 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāsyoḥ //
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 1, 2.2 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇantu prathamāya dhāsyave //
AVŚ, 4, 31, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi //
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 17, 1.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcasā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 14.0 ayā ruceti gāyatrapārśvam ārbhavaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
Jaiminīyabrāhmaṇa
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 93, 12.0 davidyutatyā ruceti brahmavarcasakāmaḥ pratipadaṃ kurvīta //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 17.0 ekadhaiva śreṣṭhaḥ svānāṃ bhavati rucam aśnute //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
JB, 1, 213, 25.0 śreyān eva bhavati rucam aśnute //
Kāṭhakasaṃhitā
KS, 7, 6, 49.0 agne rucāṃ pate //
KS, 7, 6, 50.0 namas te ruce //
KS, 7, 6, 51.0 mayi rucaṃ dhehīti //
KS, 7, 6, 52.0 sarvā eva śucaś śamayitvā rucam ātman dhatte //
KS, 8, 9, 24.0 ruca eva //
KS, 13, 1, 5.0 madhyata eva tayā rucaṃ dhatte //
KS, 13, 1, 12.0 ruca eva tad rūpam //
KS, 13, 7, 5.0 madhyata eva tena rucaṃ dhatte //
KS, 13, 8, 45.0 saurīṃ śvetām ālabheta rukkāmaḥ //
KS, 13, 8, 46.0 asau vā ādityo rucaḥ pradātā //
KS, 13, 8, 48.0 so 'smai rucaṃ prayacchati //
KS, 13, 12, 33.0 saurīm ālabheta rukkāmaḥ //
KS, 13, 12, 34.0 asau vā ādityo rucaḥ pradātā //
KS, 13, 12, 35.0 so 'smai rucaṃ prayacchati //
KS, 19, 3, 3.0 ākramya vājin pṛthivīm agnim iccha rucā tvam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 4.23 agne rucāṃ pate namas te ruce /
MS, 1, 5, 2, 4.23 agne rucāṃ pate namas te ruce /
MS, 1, 5, 2, 4.24 mayi rucaṃ dhāḥ /
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 2, 5, 2, 30.0 yat saurī rucaṃ tayā //
MS, 2, 7, 2, 10.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
MS, 2, 7, 8, 8.1 antar agne rucā tvam ukhāyāṃ sadane sve /
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 7, 16, 1.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
MS, 2, 7, 16, 1.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
MS, 2, 7, 16, 2.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
MS, 2, 7, 16, 2.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
MS, 2, 7, 16, 2.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate //
MS, 2, 7, 17, 4.2 ruce tvā /
MS, 2, 13, 20, 3.0 agne rucaḥ stha //
MS, 2, 13, 20, 6.0 ruce tvā //
MS, 2, 13, 20, 65.0 agne rucaḥ stha //
MS, 2, 13, 20, 68.0 ruce tvā //
Mānavagṛhyasūtra
MānGS, 1, 1, 23.1 rucaṃ no dhehīti pṛthivīmārabhate //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 24.0 davidyutatyā ruceti vrātāya pratipadaṃ kuryāt //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 12, 1, 1.0 davidyutatyā ruceti tṛtīyasyāhnaḥ pratipad bhavati //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 6.10 ekaviṃśena rucam adhatta //
TB, 2, 2, 4, 7.6 ekaviṃśena rucaṃ dhatte /
TB, 3, 8, 2, 2.4 ubhayata evāsmin rucaṃ dadhāti /
Taittirīyasaṃhitā
TS, 2, 1, 2, 4.7 tābhir evāsmin rucam adadhuḥ /
TS, 2, 1, 2, 9.1 rucam evāsmin dadhāti /
TS, 2, 1, 4, 1.3 tasmā etāṃ daśarṣabhām ālabhanta tayaivāsmin rucam adadhuḥ /
TS, 2, 1, 8, 1.3 tayaivāsmin rucam adadhuḥ /
TS, 2, 2, 3, 3.7 agnaye rukmate puroḍāśam aṣṭākapālaṃ nirvaped rukkāmaḥ /
TS, 2, 2, 3, 3.9 sa evāsmin rucaṃ dadhāti /
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 8, 49.1 rug vā ekaviṃśaḥ //
TS, 5, 1, 8, 50.1 rucam eva gacchati //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
Taittirīyāraṇyaka
TĀ, 5, 5, 3.9 rug asi rucaṃ mayi dhehi mayi rug ity āha /
TĀ, 5, 5, 3.9 rug asi rucaṃ mayi dhehi mayi rug ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 19.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
VSM, 12, 16.1 antar agne rucā tvam ukhāyāḥ sadane sve /
VSM, 13, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
VSM, 13, 22.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
VSM, 13, 22.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
VSM, 13, 23.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
VSM, 13, 23.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
VSM, 13, 23.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhatta bṛhaspate //
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
Vārāhagṛhyasūtra
VārGS, 5, 37.0 iha dhṛtiriti paryāyair aṃsaṃ grīvāścārcirālabhya rucaṃ no dhehīti lalāṭam abhimṛśet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 2, 1, 6, 25.0 yās te agne sūrye ruca iti vāmabhṛtaṃ hiraṇyaśakalāv adhyūhya //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 2, 2, 11.2 ruce tvā /
VārŚS, 2, 2, 2, 13.2 agne rucaḥ sthety anuṣajet //
VārŚS, 2, 2, 5, 7.3 rucaṃ no dhehi /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.1 agne rucāṃ pate namas te ruce rucaṃ mayi dhehi /
ĀpŚS, 6, 22, 1.1 agne rucāṃ pate namas te ruce rucaṃ mayi dhehi /
ĀpŚS, 6, 22, 1.1 agne rucāṃ pate namas te ruce rucaṃ mayi dhehi /
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 27, 2.2 ruce tveti savye //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
ĀśvŚS, 4, 6, 3.4 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
Ṛgveda
ṚV, 1, 112, 1.1 īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye /
ṚV, 1, 190, 1.2 gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ //
ṚV, 2, 2, 4.1 tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ /
ṚV, 3, 2, 5.2 yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām //
ṚV, 3, 7, 5.2 divorucaḥ suruco rocamānā iḍā yeṣāṃ gaṇyā māhinā gīḥ //
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt //
ṚV, 4, 2, 17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ /
ṚV, 4, 56, 1.1 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ /
ṚV, 5, 33, 10.1 uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ /
ṚV, 6, 35, 4.2 pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ //
ṚV, 9, 9, 8.2 pratnavad rocayā rucaḥ //
ṚV, 9, 49, 5.2 pratnavad rocayan rucaḥ //
ṚV, 9, 64, 28.1 davidyutatyā rucā pariṣṭobhantyā kṛpā /
ṚV, 9, 65, 2.1 pavamāna rucā rucā devo devebhyas pari /
ṚV, 9, 65, 2.1 pavamāna rucā rucā devo devebhyas pari /
ṚV, 9, 65, 27.2 sa pavasvānayā rucā //
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 105, 5.2 sakheva sakhye naryo ruce bhava //
ṚV, 9, 110, 6.1 ād īṃ kecit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata /
ṚV, 9, 111, 1.1 ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ /
ṚV, 10, 84, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
ṚV, 10, 104, 5.1 praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ /
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 188, 3.1 yā ruco jātavedaso devatrā havyavāhanīḥ /
Ṛgvedakhilāni
ṚVKh, 1, 4, 10.1 rucaṃ brāhmyaṃ janayanto devā agre yad abruvan /
ṚVKh, 3, 22, 1.1 brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ /
ṚVKh, 3, 22, 2.2 tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamāya dhāseḥ //
ṚVKh, 4, 6, 10.2 priyaṃ viśveṣu goptreṣu mayi dhehi rucā rucam //
ṚVKh, 4, 6, 10.2 priyaṃ viśveṣu goptreṣu mayi dhehi rucā rucam //
ṚVKh, 4, 9, 1.4 ākramyā vājin pṛthivīm agnim iccha rucā tvam /
Amarakośa
AKośa, 1, 124.1 syuḥ prabhā rug rucis tviḍ bhābhāś chavidyutidīptayaḥ /
Bhallaṭaśataka
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 49.2 agrahīṣata sasvedān ambhoruharucaḥ karān //
BKŚS, 20, 121.1 tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ /
Daśakumāracarita
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
Kirātārjunīya
Kir, 3, 1.2 bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham //
Kir, 5, 43.2 khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ //
Kir, 5, 45.1 kṣipati yo 'nuvanaṃ vitatāṃ bṛhadbṛhatikām iva raucanikīṃ rucam /
Kir, 6, 25.2 avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ //
Kir, 7, 2.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ /
Kir, 8, 12.2 kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ //
Kir, 12, 30.2 prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ //
Kir, 12, 41.2 bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā //
Kir, 13, 34.1 sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ /
Kir, 15, 22.1 niśitāsirato 'bhīko nyejate 'maraṇā rucā /
Kir, 15, 38.1 cāracuñcuś cirārecī cañcaccīrarucā rucaḥ /
Kir, 16, 3.1 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā /
Kir, 16, 53.2 taleṣu muktāviśadā babhūvuḥ sāndrāñjanaśyāmarucaḥ payodāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 44.2 tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya //
KumSaṃ, 3, 65.1 athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa /
Kāvyālaṃkāra
KāvyAl, 6, 40.2 yathoditaṃ balabhidā surucāṃ vidyutāmiva //
Meghadūta
Megh, Pūrvameghaḥ, 48.2 dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ //
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
SūryaŚ, 1, 12.2 cāṭūtkaiś cakranāmnāṃ caturamavicalairlocanair arcyamānāś ceṣṭantāṃ cintitānām ucitam acaramāś caṇḍarocīruco vaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 14.1 pādadīdhitikaradyutidyuto rugvirokakiraṇatviṣitviṣaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 11.1 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 4, 6, 36.2 aṅgena sandhyābhrarucā candralekhāṃ ca bibhratam //
BhāgPur, 4, 7, 23.1 tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ /
BhāgPur, 4, 7, 33.3 taṃ nas tvaṃ śavaśayanābhaśāntamedhaṃ yajñātman nalinarucā dṛśā punīhi //
BhāgPur, 4, 12, 36.1 yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete /
BhāgPur, 11, 2, 27.1 tān rocamānān svarucā brahmaputropamān nava /
Bhāratamañjarī
BhāMañj, 5, 131.1 apyayuddharuco yāvadgrāmaiḥ pañcabhirarthinaḥ /
BhāMañj, 7, 576.1 śarāṇāṃ drauṇimuktānāṃ divyānāṃ samare rucaḥ /
Rājanighaṇṭu
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
RājNigh, Sattvādivarga, 43.2 vibhā lokaprakāśaśca teja ojāyitaṃ ca ruk //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 1.0 caṇḍarocīruco gharmaghṛṇipādāścintitānāṃ manorathānāmucitaṃ yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantu vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Āryāsaptaśatī
Āsapt, 2, 660.2 dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam //
Haṃsadūta
Haṃsadūta, 1, 14.1 piban jambuśyāmaṃ mihiraduhitar vāri madhuraṃ mṛṇālīr bhuñjāno himakarakalākomalarucaḥ /
Haṃsadūta, 1, 26.1 ruvan yāhi svairaṃ caramadaśayā cumbitaruco nitambinyo vṛndāvanabhuvi sakhe santi bahavaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 294.0 etarhi sva evāsmā āyatane rucaṃ dadhāti //
Kokilasaṃdeśa
KokSam, 2, 5.1 vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ /
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 5.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
ŚāṅkhŚS, 5, 9, 6.2 tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ //