Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgvedakhilāni
Bhallaṭaśataka
Kirātārjunīya
Āryāsaptaśatī
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 21, 14.0 agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
Jaiminīyabrāhmaṇa
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 17.0 ekadhaiva śreṣṭhaḥ svānāṃ bhavati rucam aśnute //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
JB, 1, 213, 25.0 śreyān eva bhavati rucam aśnute //
Kāṭhakasaṃhitā
KS, 7, 6, 51.0 mayi rucaṃ dhehīti //
KS, 7, 6, 52.0 sarvā eva śucaś śamayitvā rucam ātman dhatte //
KS, 13, 1, 5.0 madhyata eva tayā rucaṃ dhatte //
KS, 13, 7, 5.0 madhyata eva tena rucaṃ dhatte //
KS, 13, 8, 48.0 so 'smai rucaṃ prayacchati //
KS, 13, 12, 35.0 so 'smai rucaṃ prayacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 4.24 mayi rucaṃ dhāḥ /
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 2, 5, 2, 30.0 yat saurī rucaṃ tayā //
MS, 2, 7, 16, 2.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate //
Mānavagṛhyasūtra
MānGS, 1, 1, 23.1 rucaṃ no dhehīti pṛthivīmārabhate //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 6.10 ekaviṃśena rucam adhatta //
TB, 2, 2, 4, 7.6 ekaviṃśena rucaṃ dhatte /
TB, 3, 8, 2, 2.4 ubhayata evāsmin rucaṃ dadhāti /
Taittirīyasaṃhitā
TS, 2, 1, 2, 4.7 tābhir evāsmin rucam adadhuḥ /
TS, 2, 1, 2, 9.1 rucam evāsmin dadhāti /
TS, 2, 1, 4, 1.3 tasmā etāṃ daśarṣabhām ālabhanta tayaivāsmin rucam adadhuḥ /
TS, 2, 1, 8, 1.3 tayaivāsmin rucam adadhuḥ /
TS, 2, 2, 3, 3.9 sa evāsmin rucaṃ dadhāti /
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 8, 50.1 rucam eva gacchati //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
Taittirīyāraṇyaka
TĀ, 5, 5, 3.9 rug asi rucaṃ mayi dhehi mayi rug ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 23.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhatta bṛhaspate //
Vārāhagṛhyasūtra
VārGS, 5, 37.0 iha dhṛtiriti paryāyair aṃsaṃ grīvāścārcirālabhya rucaṃ no dhehīti lalāṭam abhimṛśet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 2, 2, 5, 7.3 rucaṃ no dhehi /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.1 agne rucāṃ pate namas te ruce rucaṃ mayi dhehi /
Ṛgvedakhilāni
ṚVKh, 1, 4, 10.1 rucaṃ brāhmyaṃ janayanto devā agre yad abruvan /
ṚVKh, 4, 6, 10.2 priyaṃ viśveṣu goptreṣu mayi dhehi rucā rucam //
Bhallaṭaśataka
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
Kirātārjunīya
Kir, 3, 1.2 bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham //
Kir, 5, 45.1 kṣipati yo 'nuvanaṃ vitatāṃ bṛhadbṛhatikām iva raucanikīṃ rucam /
Kir, 12, 41.2 bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā //
Kir, 13, 34.1 sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ /
Kir, 16, 3.1 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā /
Āryāsaptaśatī
Āsapt, 2, 660.2 dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 294.0 etarhi sva evāsmā āyatane rucaṃ dadhāti //