Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Madanapālanighaṇṭu
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
Carakasaṃhitā
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Lalitavistara
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 57, 39.1 tasya retaḥ pracaskanda carato rucire vane /
MBh, 1, 96, 18.1 sūtopakᄆptān rucirān sadaśvodyatadhūrgatān /
MBh, 1, 118, 13.2 ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca //
MBh, 1, 134, 16.3 āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham /
MBh, 1, 189, 49.1 saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā /
MBh, 1, 200, 9.20 avadāte ca sūkṣme ca divye ca rucire śubhe /
MBh, 1, 200, 9.59 āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ /
MBh, 1, 212, 1.49 svayaṃ tu rucire sthāne vasatām iti māṃ vada /
MBh, 2, 9, 15.2 daityadānavasaṃghāśca sarve rucirakuṇḍalāḥ //
MBh, 2, 10, 13.2 aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ //
MBh, 2, 19, 17.1 māgadhānāṃ suruciraṃ caityakāntaṃ samādravan /
MBh, 2, 61, 26.2 pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt //
MBh, 3, 23, 1.2 tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ /
MBh, 3, 38, 26.2 prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 40, 61.3 pragṛhya ruciraṃ bāhuṃ kṣāntam ityeva phalgunam //
MBh, 3, 53, 18.1 varṇyamāneṣu ca mayā bhavatsu rucirānanā /
MBh, 3, 54, 3.1 kanakastambharuciraṃ toraṇena virājitam /
MBh, 3, 56, 16.1 tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām /
MBh, 3, 116, 24.2 sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 164, 48.1 mṛgadvijāś ca bahavo rucirā madhurasvarāḥ /
MBh, 3, 171, 6.2 prādācchakro mamaitāni rucirāṇi bṛhanti ca //
MBh, 3, 221, 5.2 āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ //
MBh, 3, 266, 12.2 pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ /
MBh, 3, 285, 11.1 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute /
MBh, 4, 35, 21.1 dhanūṃṣi ca mahārhāṇi bāṇāṃśca rucirān bahūn /
MBh, 4, 35, 22.2 bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ //
MBh, 4, 35, 25.2 athāhariṣye vāsāṃsi divyāni rucirāṇi ca //
MBh, 4, 39, 1.3 rucirāṇi prakāśante pārthānām āśukāriṇām //
MBh, 4, 50, 3.1 āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā /
MBh, 4, 50, 15.1 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati /
MBh, 4, 60, 3.2 rarāja rājanmahanīyakarmā yathaikaparvā ruciraikaśṛṅgaḥ //
MBh, 4, 61, 13.1 ācārya śāradvatayoḥ suśukle karṇasya pītaṃ ruciraṃ ca vastram /
MBh, 5, 46, 4.2 candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā //
MBh, 5, 46, 5.1 rucirair āsanaiḥ stīrṇāṃ kāñcanair dāravair api /
MBh, 5, 54, 52.1 kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe /
MBh, 5, 84, 20.1 etaddhi rucirākāraiḥ prāsādair upaśobhitam /
MBh, 5, 98, 10.1 vaiḍūryaharitānīva pravālarucirāṇi ca /
MBh, 5, 179, 10.1 ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ /
MBh, 6, 48, 2.2 samaṃ vyūḍheṣvanīkeṣu saṃnaddhā ruciradhvajāḥ /
MBh, 6, 50, 19.1 tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ /
MBh, 6, 91, 58.2 cikṣepa ruciraṃ tīkṣṇam ardhacandraṃ sa pārthivaḥ /
MBh, 6, 102, 47.1 samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ /
MBh, 7, 70, 7.2 senāgre viprakāśete rucire rathabhūṣite //
MBh, 7, 131, 120.2 rathakṣiptamahāvaprāṃ patākāruciradrumām //
MBh, 8, 21, 4.2 ruciramukuṭakuṇḍalair mahī puruṣaśirobhir avastṛtā babhau //
MBh, 8, 21, 8.1 tad atirucirabhīmam ābabhau puruṣavarāśvarathadvipākulam /
MBh, 8, 62, 23.1 tato hatāśvād avaruhya yānād ādāya carma ruciraṃ cāṣṭacandram /
MBh, 9, 8, 31.1 kavacoṣṇīṣasaṃchannā patākāruciradrumā /
MBh, 9, 15, 33.1 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ /
MBh, 9, 15, 39.2 papāta ruciraḥ siṃho bhīmasenasya nānadan //
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 9, 37, 30.2 snāyantīṃ rucirāpāṅgīṃ digvāsasam aninditām /
MBh, 10, 11, 27.2 ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ //
MBh, 11, 16, 43.1 raktotpalavanānīva vibhānti rucirāṇi vai /
MBh, 11, 25, 13.1 droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ /
MBh, 12, 148, 3.1 hitvā suruciraṃ bhakṣyaṃ bhogāṃśca tapa āsthitaḥ /
MBh, 12, 264, 15.1 tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā /
MBh, 12, 320, 9.2 udīcīṃ diśam āśritya rucire saṃdadarśa ha //
MBh, 12, 326, 62.1 etāṃścānyāṃśca rucirān brahmaṇe 'mitatejase /
MBh, 12, 335, 22.2 ekastatrābhavad bindur madhvābho ruciraprabhaḥ //
MBh, 12, 335, 59.1 niṣkalmaṣeṇa sattvena sampannaṃ ruciraprabham /
MBh, 13, 4, 41.2 bhūmau satyavatī rājaṃśchinneva rucirā latā //
MBh, 13, 8, 6.2 maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ //
MBh, 13, 12, 8.2 saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā /
MBh, 13, 12, 18.2 saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam //
MBh, 13, 20, 68.3 āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me //
MBh, 13, 41, 4.1 ruciṃ ca rucirāpāṅgīṃ pīnaśroṇipayodharām /
MBh, 13, 42, 11.1 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā /
MBh, 13, 42, 15.1 tataḥ sa tāni jagrāha divyāni rucirāṇi ca /
MBh, 13, 70, 14.1 kurvan bhavacchāsanam āśu yāto hyahaṃ viśālāṃ ruciraprabhāvām /
MBh, 13, 83, 15.1 tatastaṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ /
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
MBh, 13, 127, 51.2 hetubhir yair mamaitāni rūpāṇi rucirānane //
MBh, 13, 128, 2.2 pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā //
MBh, 14, 56, 13.2 patnyāste mama viprarṣe rucire maṇikuṇḍale /
MBh, 15, 32, 1.3 rājā rucirapadmākṣair āsāṃcakre tadāśrame //
Rāmāyaṇa
Rām, Bā, 62, 2.1 abravīt sumahātejā brahmā suruciraṃ vacaḥ /
Rām, Bā, 63, 5.1 kokilo hṛdayagrāhī mādhave ruciradrume /
Rām, Ay, 3, 18.2 dideśa rājā ruciraṃ rāmāya paramāsanam //
Rām, Ay, 4, 11.2 pradiśya cāsmai ruciram āsanaṃ punar abravīt //
Rām, Ay, 13, 24.1 tato dadarśa ruciraṃ kailāsasadṛśaprabham /
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ay, 66, 17.1 etat suruciraṃ bhāti pitur me śayanaṃ purā /
Rām, Ay, 85, 51.1 saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ /
Rām, Ār, 14, 7.2 svayaṃ tu rucire deśe kriyatām iti māṃ vada //
Rām, Ār, 14, 9.1 sa taṃ ruciram ākramya deśam āśramakarmaṇi /
Rām, Ār, 40, 29.1 kusumāny apacinvantī cacāra rucirānanā /
Rām, Ār, 40, 30.1 taṃ vai ruciradantauṣṭhaṃ rūpyadhātutanūruham /
Rām, Ār, 41, 18.2 ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati //
Rām, Ār, 41, 25.1 pratilomānulomāś ca rucirā romarājayaḥ /
Rām, Ār, 44, 11.1 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām /
Rām, Ār, 44, 19.2 maṇipravekābharaṇau rucirau te payodharau //
Rām, Ār, 59, 2.2 uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau //
Rām, Ki, 19, 15.1 atha vā ruciraṃ sthānam iha te rucirānane /
Rām, Ki, 19, 15.1 atha vā ruciraṃ sthānam iha te rucirānane /
Rām, Su, 3, 37.1 bhūṣitaṃ ruciradvāraṃ mattaiśca mṛgapakṣibhiḥ /
Rām, Su, 4, 12.1 buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān /
Rām, Su, 4, 12.2 nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān //
Rām, Su, 4, 17.2 punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ //
Rām, Su, 5, 4.2 vicitrābhiśca kakṣyābhir dvāraiśca rucirair vṛtam //
Rām, Su, 7, 51.1 tāḥ patākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ /
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Rām, Su, 13, 19.1 mandaprakhyāyamānena rūpeṇa ruciraprabhām /
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Su, 42, 3.1 dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam /
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 42, 12.1 rāghaveṇaivam uktastu bhadraḥ suruciraṃ vacaḥ /
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Rām, Utt, 48, 6.2 arghyam ādāya ruciraṃ jāhnavītīram āśritaḥ /
Rām, Utt, 52, 9.2 bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te //
Rām, Utt, 66, 8.1 bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ /
Rām, Utt, 66, 9.1 dhanur gṛhītvā tūṇīṃ ca khaḍgaṃ ca ruciraprabham /
Rām, Utt, 67, 4.1 bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham /
Rām, Utt, 72, 14.1 idaṃ yojanaparyantaṃ saraḥ suruciraprabham /
Rām, Utt, 73, 18.1 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam /
Rām, Utt, 78, 8.1 sa pracakre mahābāhur mṛgayāṃ rucire vane /
Rām, Utt, 78, 27.1 īpsitaṃ tasya vijñāya devī surucirānanā /
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 80, 5.2 ilā suruciraprakhyaṃ pratyuvāca mahāgraham //
Rām, Utt, 80, 8.1 budhasya mādhavo māsastām ilāṃ rucirānanām /
Rām, Utt, 91, 10.1 gandharvadeśo ruciro gāndhāraviṣayaśca saḥ /
Rām, Utt, 91, 12.1 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ /
Rām, Utt, 91, 13.2 gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ //
Rām, Utt, 92, 6.2 candraketośca ruciraṃ candrakāntaṃ nirāmayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 70.2 dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kirātārjunīya
Kir, 2, 5.1 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī /
Kir, 5, 19.1 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ /
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Kir, 12, 1.1 atha vāsavasya vacanena ruciravadanas trilocanam /
Kir, 12, 42.2 meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ //
Kir, 15, 38.2 cacāra ruciraś cāru cārair ācāracañcuraḥ //
Kūrmapurāṇa
KūPur, 1, 6, 8.1 jalakrīḍāsu ruciraṃ vārāhaṃ rūpam āsthitaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 102.1 āsanaṃ ruciraṃ baddhvā maunī caikāgramānasaḥ /
LiPur, 1, 98, 86.1 viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ /
LiPur, 2, 11, 15.1 vidurbhavānīṃ rucirāṃ kaviṃ ca parameśvaram /
LiPur, 2, 39, 9.2 aindrān bhogāṃściraṃ bhuktvā ruciraiśvaryavānbhavet //
Matsyapurāṇa
MPur, 117, 11.2 kvacic ca kusumairyuktam atyantaruciraṃ śubham //
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
MPur, 119, 14.2 rājāvartasya mukhyasya rucirākṣasya cāpyatha //
MPur, 131, 29.1 ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā /
MPur, 137, 18.1 samo'yaṃ ruciro deśo nirdrumo nirdrumācalaḥ /
MPur, 139, 30.2 manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ //
MPur, 148, 16.3 varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate //
MPur, 148, 29.1 rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam /
MPur, 155, 2.1 candrātapena saṃpṛktā rucirāmbarayā tathā /
MPur, 160, 23.1 bāhunā hemakeyūrarucireṇa ṣaḍānanaḥ /
MPur, 173, 3.2 ruciraṃ ratnajālaiśca hemajālaiśca śobhitam //
MPur, 174, 14.1 pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ /
Suśrutasaṃhitā
Su, Utt., 64, 41.2 sarāṃsi sarito vāpīrvanāni rucirāṇi ca //
Viṣṇupurāṇa
ViPur, 5, 19, 14.2 ayācetāṃ surūpāṇi vāsāṃsi rucirānanau //
ViPur, 5, 20, 6.2 sugandham etadrājārhaṃ ruciraṃ rucirānane /
ViPur, 5, 20, 6.2 sugandham etadrājārhaṃ ruciraṃ rucirānane /
ViPur, 5, 20, 28.2 antakāle 'pi putrasya drakṣyāmi ruciraṃ mukham //
Viṣṇusmṛti
ViSmṛ, 1, 8.2 upākarmoṣṭharuciraḥ pravargyāvartabhūṣaṇaḥ //
Śatakatraya
ŚTr, 1, 25.2 ākāro ruciraḥ sthiraś ca vibhavo vidyāvadātaṃ mukhaṃ tuṣṭe viṣṭapakaṣṭahāriṇi harau samprāpyate dehinā //
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 2, 103.1 yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.2 janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi //
ṚtuS, Tṛtīyaḥ sargaḥ, 1.2 āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā //
ṚtuS, Tṛtīyaḥ sargaḥ, 17.2 nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 18.2 dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca //
ṚtuS, Tṛtīyaḥ sargaḥ, 26.2 adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 28.2 kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 18.1 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti /
BhāgPur, 1, 16, 37.1 kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ /
BhāgPur, 1, 19, 28.1 śyāmaṃ sadāpīvyavayo'ṅgalakṣmyā strīṇāṃ manojñaṃ rucirasmitena /
BhāgPur, 3, 15, 11.3 pratyācaṣṭātmabhūr devān prīṇan rucirayā girā //
BhāgPur, 3, 25, 36.1 paśyanti te me rucirāṇy amba santaḥ prasannavaktrāruṇalocanāni /
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
BhāgPur, 4, 27, 2.1 sa rājā mahiṣīṃ rājansusnātāṃ rucirānanām /
Bhāratamañjarī
BhāMañj, 1, 55.1 pratigṛhya tayā datte rucire maṇikuṇḍale /
BhāMañj, 1, 665.1 tataḥ kanakatālābhaḥ śrīmānruciramaṇḍalaḥ /
BhāMañj, 5, 4.2 vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām //
BhāMañj, 5, 377.2 dadarśa ruciraṃ sadma daityadānavabhoginām /
BhāMañj, 7, 393.2 sudarśanasya nṛpateścakarta ruciraṃ śiraḥ //
BhāMañj, 7, 705.1 tuṣārahāraruciraiḥ kiraṇairamṛtatviṣaḥ /
BhāMañj, 8, 48.2 taptakāñcanasaṃnāhe karṇasya rucire rathe //
BhāMañj, 13, 189.2 rājadhānīṃ samāsādya viveśa rucirāṃ sabhām //
BhāMañj, 13, 199.2 pradīpasaṃdhyāruciro divākara ivābabhau //
BhāMañj, 13, 203.2 mahārharatnaruciraṃ dadau bhīmāya dharmajaḥ //
BhāMañj, 13, 1198.1 śvetadvīpaṃ samāsādya nārado rucirānnarān /
BhāMañj, 14, 115.1 kuṇḍale prāpya rucire vitīrṇe pauṣabhāryayā /
BhāMañj, 14, 202.2 luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam //
BhāMañj, 18, 28.2 abhimanyuṃ ca rucirākāranirjitamanmatham //
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
Garuḍapurāṇa
GarPur, 1, 65, 101.1 nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
GarPur, 1, 68, 18.2 kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ //
GarPur, 1, 68, 21.1 haritasitapītapiṅgaśyāmās tāmrāḥ svabhāvato rucirāḥ /
GarPur, 1, 74, 2.1 āpītapāṇḍuruciraḥ pāṣāṇaḥ padmarāgasaṃjñastu /
GarPur, 1, 155, 15.1 sahasā ruciraṃ cānyataradhvaṃsakaśoṣiṇau /
Gītagovinda
GītGov, 7, 40.1 ghanacayarucire racayati cikure taralitataruṇānane /
GītGov, 7, 63.1 sajalajaladasamudayarucireṇa /
GītGov, 9, 6.2 mā parihara harim atiśayaruciram //
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
GītGov, 11, 1.2 racitarucirabhūṣām dṛṣṭimoṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda //
GītGov, 11, 32.2 vilasa daśanaruciruciraśikhare //
GītGov, 11, 48.2 smitarucirucirasamullasitādharapallavakṛtaratilobham //
GītGov, 12, 26.1 bhramaracayam racayantam upari ruciram suciram mama saṃmukhe /
GītGov, 12, 30.1 mama rucire cikure kuru mānada mānasajadhvajacāmare /
GītGov, 12, 34.1 śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 1.1 tatra virājitamadhyasadabjaṃ śrīruciram paramakṣaram ekam /
Mukundamālā
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
Narmamālā
KṣNarm, 2, 60.1 idaṃ suruciraṃ vastraṃ krītamābharaṇaṃ ca te /
KṣNarm, 3, 26.1 niḥsūtraruciraḥ kaṇṭhaḥ suvarṇasubhago bhagaḥ /
Rasahṛdayatantra
RHT, 18, 55.1 tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /
Rasaprakāśasudhākara
RPSudh, 1, 13.1 himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ /
RPSudh, 1, 17.2 jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //
RPSudh, 3, 11.1 rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /
RPSudh, 3, 20.2 tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //
RPSudh, 3, 39.1 rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /
RPSudh, 6, 54.1 parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /
RPSudh, 8, 8.2 jāyate'tiruciro jvarārikaḥ sevito jvaragaṇāpahārakaḥ //
RPSudh, 8, 10.2 niṣkamātrarucirāṃ manaḥśilāṃ mardayet triphalakāmbubhirdṛḍham //
RPSudh, 11, 76.3 jāyate ruciraṃ tāraṃ satyam etadudīritam //
RPSudh, 11, 140.0 svāṃgaśītaṃ samuttārya pravālaṃ ruciraṃ bhavet //
Rasārṇava
RArṇ, 2, 69.2 uttaptahemarucirāṃ pītavastrāṃ trilocanām //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 67.2 guruḥ śleṣmāmado balyo ruciro vīryavardhanaḥ //
Smaradīpikā
Smaradīpikā, 1, 22.1 vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau //
Ānandakanda
ĀK, 1, 2, 31.2 citrodyāne'tirucire rasaśālāṃ prakalpayet //
ĀK, 1, 2, 32.1 ṣoḍaśastambharucirāṃ caturaśrāṃ samāyatām /
ĀK, 1, 2, 50.1 kapardabhāraruciraṃ mandahāsānanaṃ śivam /
ĀK, 1, 2, 53.1 ratnālaṅkārarucirāṃ mandahāsavirājitām /
ĀK, 1, 12, 94.1 divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam /
ĀK, 1, 19, 39.2 vimalākāśarucirāḥ kāmalīlotsavapradāḥ //
ĀK, 1, 19, 42.1 diśaḥ praphullarucirakāśacāmaraśobhitāḥ /
ĀK, 1, 19, 89.2 kokilālāparucire sugandhikusumojjvale //
ĀK, 1, 21, 27.2 hārakeyūraruciraṃ kāntyā viśvavimohanam //
ĀK, 1, 21, 33.2 nīlapravālaruciraṃ triṇetraṃ rucirānanam //
ĀK, 1, 21, 33.2 nīlapravālaruciraṃ triṇetraṃ rucirānanam //
ĀK, 2, 2, 48.2 tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci //
Āryāsaptaśatī
Āsapt, 2, 117.1 ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi /
Āsapt, 2, 462.1 yūnām īrṣyāvairaṃ vitanvatā taruṇi cakrarucireṇa /
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
CauP, 1, 20.2 tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
CauP, 1, 21.2 avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //
Haribhaktivilāsa
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 5, 193.1 tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ /
Haṃsadūta
Haṃsadūta, 1, 1.1 dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
Kokilasaṃdeśa
KokSam, 1, 37.1 tatratyānāṃ ruciracikuranyastasaugandhikānāṃ tāruṇyoṣmāñcitakucataṭīvitruṭatkañcukānām /
KokSam, 1, 59.1 prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 5.2, 3.0 nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 16.3, 7.1 tāre tannirvyūḍhaṃ yāvat pītaṃ bhavedruciram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 39.2 dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai //
SkPur (Rkh), Revākhaṇḍa, 61, 9.2 dhuryaṃ vā dāpayet tasmin sarvāṅgaruciraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 69, 15.1 tasya tīrthasya bhāvena sarvāṅgaruciro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 72, 49.2 sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane //
SkPur (Rkh), Revākhaṇḍa, 85, 68.2 sarvāṅgarucirāñchastān svadāraparipālakān //
SkPur (Rkh), Revākhaṇḍa, 90, 112.1 sarvāṅgarucire vipre sadvṛtte ca priyaṃvade /
Sātvatatantra
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 114.1 sumandahāso rucirabhrūmaṇḍalavilokanaḥ /