Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 379.1 bālaḥ sūto rujaṃ hanti na samartho rasāyane /
ĀK, 1, 5, 67.1 tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet /
ĀK, 1, 5, 68.1 rugjarā maraṇaṃ jitvā śatavedhī raso bhavet /
ĀK, 1, 7, 84.1 tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham /
ĀK, 1, 14, 37.2 karṇarukśvāsakāsādīn anyān vātodbhavān gadān //
ĀK, 1, 15, 310.2 piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ //
ĀK, 1, 22, 3.1 vṛkṣādanī kāminī ca vṛkṣarugbandhabandhakam /
ĀK, 1, 23, 98.2 rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham //
ĀK, 1, 23, 111.1 pacettataḥ sūtabhasma jāyate rugjarāpaham /
ĀK, 2, 4, 7.0 vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt //
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 6, 4.2 ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate //
ĀK, 2, 7, 26.3 abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
ĀK, 2, 7, 46.2 mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam //
ĀK, 2, 7, 51.1 mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam /
ĀK, 2, 7, 59.2 pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt //
ĀK, 2, 7, 71.1 etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //