Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 13, 16.1 viddhabhagnāhatabhraṣṭayonikarṇaśiroruji /
Ca, Sū., 13, 48.1 asthisandhisirāsnāyumarmakoṣṭhamahārujaḥ /
Ca, Sū., 17, 30.2 vāyurāviśya hṛdayaṃ janayatyuttamāṃ rujam //
Ca, Sū., 17, 50.2 rundhyāttadā prakurvīta śītakaṃ gauravaṃ rujam //
Ca, Sū., 17, 84.1 antonnatā madhyanimnā śyāvā kledaruganvitā /
Ca, Sū., 17, 109.2 mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 24, 13.2 saṃtāpaścātidaurbalyamaruciḥ śirasaśca ruk //
Ca, Sū., 28, 17.1 ruk parvaṇāṃ bhramo mūrchā darśanaṃ tamasastathā /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Śār., 1, 131.1 santīndriyāṇi santyarthā yogo na ca na cāsti ruk /
Ca, Cik., 3, 85.1 śiroruk parvaṇāṃ bhedo dāho romṇāṃ praharṣaṇam /
Ca, Cik., 3, 86.2 śītako gauravaṃ tandrā staimityaṃ parvaṇāṃ ca ruk //
Ca, Cik., 3, 91.1 bhramaḥ pipāsā dāhaśca gauravaṃ śiraso 'tiruk /
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 99.1 śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau /
Ca, Cik., 3, 100.1 śītako gauravaṃ tandrā pralāpo 'sthiśiro'tiruk /
Ca, Cik., 3, 101.1 śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk /
Ca, Cik., 3, 104.2 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ //
Ca, Cik., 3, 114.1 savyathāśophavaivarṇyaṃ karoti sarujaṃ jvaram /
Ca, Cik., 3, 181.2 peyāṃ vā raktaśālīnāṃ pārśvabastiśiroruji //
Ca, Cik., 3, 185.2 koṣṭhe vibaddhe saruji pibet peyāṃ śṛtāṃ jvarī //
Ca, Cik., 5, 10.1 yaḥ sthānasaṃsthānarujāṃ vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam /
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Ca, Cik., 5, 15.2 śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya //
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 89.2 hikkāṃ hṛdrogamarśāṃsi vividhāṃ śiraso rujam //
Ca, Cik., 5, 180.2 kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ //
Ca, Cik., 1, 3, 28.2 nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk //