Occurrences

Atharvaveda (Paippalāda)
Taittirīyāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇusmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 12, 12, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
Taittirīyāraṇyaka
TĀ, 5, 5, 3.9 rug asi rucaṃ mayi dhehi mayi rug ity āha /
Buddhacarita
BCar, 1, 25.2 loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ //
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
Carakasaṃhitā
Ca, Sū., 13, 16.1 viddhabhagnāhatabhraṣṭayonikarṇaśiroruji /
Ca, Sū., 13, 48.1 asthisandhisirāsnāyumarmakoṣṭhamahārujaḥ /
Ca, Sū., 17, 30.2 vāyurāviśya hṛdayaṃ janayatyuttamāṃ rujam //
Ca, Sū., 17, 50.2 rundhyāttadā prakurvīta śītakaṃ gauravaṃ rujam //
Ca, Sū., 17, 84.1 antonnatā madhyanimnā śyāvā kledaruganvitā /
Ca, Sū., 17, 109.2 mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 24, 13.2 saṃtāpaścātidaurbalyamaruciḥ śirasaśca ruk //
Ca, Sū., 28, 17.1 ruk parvaṇāṃ bhramo mūrchā darśanaṃ tamasastathā /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Śār., 1, 131.1 santīndriyāṇi santyarthā yogo na ca na cāsti ruk /
Ca, Cik., 3, 85.1 śiroruk parvaṇāṃ bhedo dāho romṇāṃ praharṣaṇam /
Ca, Cik., 3, 86.2 śītako gauravaṃ tandrā staimityaṃ parvaṇāṃ ca ruk //
Ca, Cik., 3, 91.1 bhramaḥ pipāsā dāhaśca gauravaṃ śiraso 'tiruk /
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 99.1 śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau /
Ca, Cik., 3, 100.1 śītako gauravaṃ tandrā pralāpo 'sthiśiro'tiruk /
Ca, Cik., 3, 101.1 śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk /
Ca, Cik., 3, 104.2 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ //
Ca, Cik., 3, 114.1 savyathāśophavaivarṇyaṃ karoti sarujaṃ jvaram /
Ca, Cik., 3, 181.2 peyāṃ vā raktaśālīnāṃ pārśvabastiśiroruji //
Ca, Cik., 3, 185.2 koṣṭhe vibaddhe saruji pibet peyāṃ śṛtāṃ jvarī //
Ca, Cik., 5, 10.1 yaḥ sthānasaṃsthānarujāṃ vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam /
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Ca, Cik., 5, 15.2 śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya //
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 89.2 hikkāṃ hṛdrogamarśāṃsi vividhāṃ śiraso rujam //
Ca, Cik., 5, 180.2 kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ //
Ca, Cik., 1, 3, 28.2 nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk //
Mahābhārata
MBh, 2, 17, 13.5 na rujaṃ janayiṣyanti girer iva nadīrayāḥ //
MBh, 5, 82, 1.2 prayāntaṃ devakīputraṃ paravīrarujo daśa /
MBh, 6, 112, 99.1 na ca te 'sya rujaṃ cakruḥ pitustava janeśvara /
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 172, 78.1 kaścit tava rujaṃ kartā matprasādāt kathaṃcana /
MBh, 9, 64, 33.2 tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam //
MBh, 12, 50, 16.1 susūkṣmo 'pīha dehe vai śalyo janayate rujam /
MBh, 12, 52, 15.1 yacca mām āttha gāṅgeya bāṇaghātarujaṃ prati /
MBh, 12, 180, 14.2 śārīre mānase duḥkhe kastāṃ vedayate rujam //
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
Manusmṛti
ManuS, 11, 67.1 brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ /
Rāmāyaṇa
Rām, Su, 51, 30.1 dṛśyate ca mahājvālaḥ karoti ca na me rujam /
Rām, Yu, 39, 16.2 rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate //
Rām, Yu, 59, 96.1 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ /
Rām, Utt, 35, 63.1 tad yāmastatra yatrāste māruto rukprado hi vaḥ /
Amarakośa
AKośa, 2, 314.1 anāmayaṃ syādārogyaṃ cikitsā rukpratikriyā /
AKośa, 2, 315.1 strī rugrujā copatāparogavyādhigadāmayāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 2.1 adhovātasya rodhena gulmodāvartarukklamāḥ /
AHS, Sū., 4, 3.1 śakṛtaḥ piṇḍikodveṣṭapratiśyāyaśirorujaḥ /
AHS, Sū., 4, 16.1 pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ /
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 5, 58.1 rukśophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet /
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 7, 61.2 śirorukśophahṛllāsasrotorodhāgnimandatāḥ //
AHS, Sū., 12, 49.2 sraṃsavyāsavyadhasvāpasādaruktodabhedanam //
AHS, Sū., 16, 11.2 tathā dagdhāhatabhraṣṭayonikarṇaśiroruji //
AHS, Sū., 18, 6.1 udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ /
AHS, Sū., 22, 32.2 rujaḥ syān mārdavaṃ yāvan mātrāśatam avedane //
AHS, Sū., 23, 1.2 ruktodakaṇḍugharṣāśrudāharāganibarhaṇam //
AHS, Sū., 23, 5.1 atyuṣṇatīkṣṇaṃ rugrāgadṛṅnāśāyākṣisecanam /
AHS, Sū., 23, 23.2 kruddhajvaritatāntākṣiśirorukśokajāgare //
AHS, Sū., 24, 11.2 tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ //
AHS, Sū., 26, 43.2 netrarugviṣavīsarpān śamayanti jalaukasaḥ //
AHS, Sū., 26, 48.2 duṣṭaraktāpagamanāt sadyo rāgarujāṃ śamaḥ //
AHS, Sū., 28, 8.1 naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige /
AHS, Sū., 28, 12.1 rāgarugdāhasaṃrambhā yatra cājyaṃ vilīyate /
AHS, Sū., 28, 17.2 sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk //
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Sū., 29, 9.2 tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat //
AHS, Sū., 29, 12.1 rujo 'tivṛddhir daraṇaṃ visarpo vā kṣatodbhavaḥ /
AHS, Sū., 29, 32.2 divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt //
AHS, Sū., 29, 46.1 māṃsacchedo 'tirugraukṣyād daraṇaṃ śoṇitāgamaḥ /
AHS, Sū., 29, 69.2 udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk //
AHS, Sū., 29, 74.1 śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ /
AHS, Sū., 30, 24.2 śikharī sukhanirvāpyo na viṣyandī na cātiruk //
AHS, Sū., 30, 50.1 styāne 'sre vedanātyarthaṃ vilīne mandatā rujaḥ /
AHS, Śār., 1, 100.1 garbhavṛddhiprasavarukkledāsrasrutipīḍanaiḥ /
AHS, Śār., 4, 5.1 jaṅghācaraṇayoḥ saṃdhau gulpho rukstambhamāndyakṛt /
AHS, Śār., 4, 37.2 viṣamaṃ spandanaṃ yatra pīḍite ruk ca marma tat //
AHS, Śār., 4, 48.1 majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthimarmaṇi /
AHS, Śār., 4, 65.1 vṛddhaścalo rujas tīvrāḥ pratanoti samīrayan /
AHS, Śār., 5, 78.1 sāsraviṭpūyarukkāsaśvāsavaty anuṣaṅgiṇī /
AHS, Śār., 5, 106.2 malān vastiśiro nābhiṃ vibadhya janayan rujam //
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Nidānasthāna, 2, 25.1 tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ /
AHS, Nidānasthāna, 2, 29.2 akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ //
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Nidānasthāna, 2, 31.1 raktapittakaphaṣṭhīvo lolanaṃ śiraso 'tiruk /
AHS, Nidānasthāna, 2, 39.2 savyathāśophavaivarṇyaṃ sarujaṃ kurute jvaram //
AHS, Nidānasthāna, 2, 41.1 oṣadhigandhaje mūrchā śirorug vamathuḥ kṣavaḥ /
AHS, Nidānasthāna, 2, 42.1 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje /
AHS, Nidānasthāna, 3, 26.1 kaphād uro 'lparuṅ mūrdhahṛdayaṃ stimitaṃ guru /
AHS, Nidānasthāna, 4, 15.2 śuṣkakaṇṭho muhur muhyan karṇaśaṅkhaśiro'tiruk //
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 5, 14.2 tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ //
AHS, Nidānasthāna, 5, 15.2 teṣām upadravān vidyāt kaṇṭhoddhvaṃsam urorujam //
AHS, Nidānasthāna, 6, 16.1 śiraḥpārśvāsthirukkampo marmabhedas trikagrahaḥ /
AHS, Nidānasthāna, 6, 18.1 viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt /
AHS, Nidānasthāna, 6, 22.2 śabdāsahatvaṃ tandrā ca vikṣaye 'ṅgaśiro'tiruk //
AHS, Nidānasthāna, 7, 17.2 saruk saparikartaśca kṛcchrān nirgacchati svanam //
AHS, Nidānasthāna, 7, 33.1 rukphenapicchānugataṃ vibaddham upaveśyate /
AHS, Nidānasthāna, 7, 37.2 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ //
AHS, Nidānasthāna, 7, 50.2 bādhiryatimiraśvāsaśirorukkāsapīnasāḥ //
AHS, Nidānasthāna, 8, 10.1 abhīkṣṇam guru durgandhaṃ vibaddham anubaddharuk /
AHS, Nidānasthāna, 8, 21.2 mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ //
AHS, Nidānasthāna, 8, 25.1 punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān /
AHS, Nidānasthāna, 9, 4.2 mūtrayed vātaje kṛcchre paitte pītaṃ sadāharuk //
AHS, Nidānasthāna, 9, 8.1 vastyādhmānaṃ tadāsannadeśeṣu parito 'tiruk /
AHS, Nidānasthāna, 9, 9.1 sāmānyaliṅgaṃ ruṅ nābhisevanīvastimūrdhasu /
AHS, Nidānasthāna, 9, 10.2 tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet //
AHS, Nidānasthāna, 9, 17.2 vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī //
AHS, Nidānasthāna, 9, 20.2 mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca svadhāmataḥ //
AHS, Nidānasthāna, 9, 21.2 karoti tatra rugdāhaspandanodveṣṭanāni ca //
AHS, Nidānasthāna, 9, 27.1 na nireti vibaddhaṃ vā mūtrātītaṃ tad alparuk /
AHS, Nidānasthāna, 9, 28.2 kuryāt tīvrarug ādhmānam apaktiṃ malasaṃgraham //
AHS, Nidānasthāna, 9, 31.2 aśmarītulyarug granthir mūtragranthiḥ sa ucyate //
AHS, Nidānasthāna, 9, 37.2 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam //
AHS, Nidānasthāna, 11, 6.1 syād vṛkkayorapāne ca vātāt tatrātitīvraruk /
AHS, Nidānasthāna, 11, 24.1 vātapūrṇadṛtisparśo rūkṣo vātād aheturuk /
AHS, Nidānasthāna, 11, 25.1 kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk /
AHS, Nidānasthāna, 11, 27.1 ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅ mṛduḥ /
AHS, Nidānasthāna, 11, 30.2 upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṃ sa vāyuḥ /
AHS, Nidānasthāna, 11, 47.1 gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk /
AHS, Nidānasthāna, 11, 47.2 svadoṣasthānadhāmānaḥ sve sve kāle ca rukkarāḥ //
AHS, Nidānasthāna, 11, 48.2 sarvajas tīvrarugdāhaḥ śīghrapākī ghanonnataḥ //
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 11, 59.1 ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk /
AHS, Nidānasthāna, 12, 7.2 rugvastisaṃdhau tatatā laghvalpābhojanairapi //
AHS, Nidānasthāna, 12, 13.1 kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam /
AHS, Nidānasthāna, 12, 15.2 vāyuścātra sarukśabdo vicaret sarvatogatiḥ //
AHS, Nidānasthāna, 12, 25.2 śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ //
AHS, Nidānasthāna, 12, 30.2 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk //
AHS, Nidānasthāna, 13, 9.1 sādaḥ śramo 'nilāt tatra gātraruktodakampanam /
AHS, Nidānasthāna, 13, 10.1 śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk /
AHS, Nidānasthāna, 13, 49.1 kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk /
AHS, Nidānasthāna, 13, 58.1 granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām /
AHS, Nidānasthāna, 13, 60.1 kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ /
AHS, Nidānasthāna, 13, 62.1 prāyeṇāmāśaye gṛhṇann ekadeśaṃ na cātiruk /
AHS, Nidānasthāna, 14, 19.1 satodadāharukkledaṃ karkaśaiḥ piṭikaiścitam /
AHS, Nidānasthāna, 14, 29.2 raktaṃ dalaccarmadalaṃ kākaṇaṃ tīvradāharuk //
AHS, Nidānasthāna, 15, 10.1 rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vivarṇatām /
AHS, Nidānasthāna, 15, 11.2 gurvaṅgaṃ cātiruk stabdhaṃ muṣṭidaṇḍahatopamam //
AHS, Nidānasthāna, 15, 12.2 majjastho 'sthiṣu sauṣiryam asvapnaṃ saṃtatāṃ rujam //
AHS, Nidānasthāna, 15, 53.1 ruk pāde viṣamanyaste śramād vā jāyate yadā /
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Nidānasthāna, 16, 13.1 dhamanyaṅgulisaṃdhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
AHS, Nidānasthāna, 16, 14.1 rakte śopho 'tiruk todas tāmraścimicimāyate /
AHS, Nidānasthāna, 16, 15.2 sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā //
AHS, Nidānasthāna, 16, 16.2 kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare //
AHS, Nidānasthāna, 16, 39.1 bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile /
AHS, Nidānasthāna, 16, 41.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
AHS, Cikitsitasthāna, 1, 18.1 ajīrṇa iva śūlaghnaṃ sāme tīvraruji jvare /
AHS, Cikitsitasthāna, 1, 29.2 hrasvena pañcamūlena hikkārukśvāsakāsavān //
AHS, Cikitsitasthāna, 1, 32.1 koṣṭhe vibaddhe saruji pibet tu parikartini /
AHS, Cikitsitasthāna, 1, 54.2 rugvibandhānilaśleṣmayukte dīpanapācanam //
AHS, Cikitsitasthāna, 1, 91.2 aruciṃ bhṛśatāpam aṃsayor vamathuṃ pārśvaśirorujaṃ kṣayam //
AHS, Cikitsitasthāna, 1, 135.2 lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati //
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 3, 83.2 raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api //
AHS, Cikitsitasthāna, 4, 45.2 pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 8, 15.1 sastambhakaṇḍūrukśophān abhyajya gudakīlakān /
AHS, Cikitsitasthāna, 8, 64.1 ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam /
AHS, Cikitsitasthāna, 9, 48.1 gudarugbhraṃśayor yuñjyāt sakṣīraṃ sādhitaṃ haviḥ //
AHS, Cikitsitasthāna, 10, 10.2 sāme kaphānile koṣṭharukkare koṣṇavāriṇā //
AHS, Cikitsitasthāna, 10, 18.2 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām //
AHS, Cikitsitasthāna, 10, 41.1 pravāhikārśogudarugraktotthāneṣu ceṣyate /
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 14, 129.2 kāryā vātarugārtāyāḥ sarvā vātaharāḥ punaḥ /
AHS, Cikitsitasthāna, 19, 32.1 kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān /
AHS, Cikitsitasthāna, 21, 6.2 harṣatodarugāyāmaśophastambhagrahādayaḥ //
AHS, Cikitsitasthāna, 22, 2.1 rugrāgatodadāheṣu jalaukobhir vinirharet /
AHS, Cikitsitasthāna, 22, 2.2 śṛṅgatumbaiścimicimākaṇḍūrugdūyanānvitam //
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Cikitsitasthāna, 22, 29.2 lepo rugdāhavīsarparāgaśophanibarhaṇaḥ //
AHS, Cikitsitasthāna, 22, 32.1 stambhatodarugāyāmaśophāṅgagrahanāśanāḥ /
AHS, Cikitsitasthāna, 22, 39.2 vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet //
AHS, Cikitsitasthāna, 22, 40.2 uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ //
AHS, Kalpasiddhisthāna, 3, 12.1 bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam /
AHS, Kalpasiddhisthāna, 4, 42.1 vaṅkṣaṇorukaṭīkukṣimanyāśrotraśirorujaḥ /
AHS, Kalpasiddhisthāna, 5, 31.1 pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam /
AHS, Kalpasiddhisthāna, 5, 44.2 tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca //
AHS, Utt., 1, 33.1 kālikāmarmarīraktās tadvyadhād rāgarugjvarāḥ /
AHS, Utt., 1, 34.2 sthāne vyadhān na rudhiraṃ na rugrāgādisaṃbhavaḥ //
AHS, Utt., 2, 5.2 śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāllakṣayed rujam //
AHS, Utt., 2, 6.2 tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt //
AHS, Utt., 2, 6.2 tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt //
AHS, Utt., 2, 27.1 viśeṣājjvaraviḍbhedakāsacchardiśirorujām /
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 8, 10.1 śophopadeharukkaṇḍūpicchilāśrusamanvitāḥ /
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 8, 13.1 arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk /
AHS, Utt., 8, 17.1 śyāvavartma malaiḥ sāsraiḥ śyāvaṃ rukkledaśophavat /
AHS, Utt., 9, 10.2 rukpakṣmavartmasadanasraṃsanānyatilekhanāt //
AHS, Utt., 9, 38.2 nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji //
AHS, Utt., 10, 2.1 tena netraṃ sarugrāgaśophaṃ syāt sa jalāsravaḥ /
AHS, Utt., 10, 8.1 kanīnasyāntaralajī śopho ruktodadāhavān /
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 10, 25.2 śaṅkhaśuklaṃ kaphāt sādhyaṃ nātiruk śuddhaśukrakam //
AHS, Utt., 10, 26.1 ātāmrapicchilāsrasrud ātāmrapiṭikātiruk /
AHS, Utt., 11, 38.1 sarujaṃ nīrujaṃ tṛptipuṭapākena śukrakam /
AHS, Utt., 13, 6.1 hanti tat kācatimiraraktarājīśirorujaḥ /
AHS, Utt., 14, 6.2 viṣamacchinnadagdhābhā saruk chinnāṃśukā smṛtā //
AHS, Utt., 14, 20.1 śaktito laṅghayet seko ruji koṣṇena sarpiṣā /
AHS, Utt., 14, 23.1 śopharāgarujādīnām adhimanthasya codbhavaḥ /
AHS, Utt., 15, 2.1 śuṣkālpā dūṣikā śītam acchaṃ cāśru calā rujaḥ /
AHS, Utt., 15, 13.2 manthe 'kṣi tāmraparyantam utpāṭanasamānaruk //
AHS, Utt., 15, 15.2 śaṅkhadantakapoleṣu kapāle cātirukkarāḥ //
AHS, Utt., 15, 18.1 saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān /
AHS, Utt., 16, 10.2 vātābhiṣyandarujaṃ sadyo vinihanti saktupiṇḍikā coṣṇā //
AHS, Utt., 16, 15.2 chāgadugdhe 'thavā dāharugrāgāśrunivartanī //
AHS, Utt., 16, 43.2 śamyāmalakapattrājyadhūpitaṃ śopharukpraṇut //
AHS, Utt., 17, 5.2 kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ //
AHS, Utt., 17, 7.2 śūlaṃ samuditair doṣaiḥ saśophajvaratīvraruk //
AHS, Utt., 17, 11.2 ruggauravaṃ pidhānaṃ ca sa pratīnāhasaṃjñitaḥ //
AHS, Utt., 17, 12.2 kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tvapi //
AHS, Utt., 17, 13.2 vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam //
AHS, Utt., 17, 15.2 teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate //
AHS, Utt., 17, 20.2 karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān //
AHS, Utt., 17, 21.2 gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān //
AHS, Utt., 17, 23.2 durviddhe vardhite karṇe sakaṇḍūdāhapākaruk //
AHS, Utt., 18, 29.2 kaṇḍūṃ kledaṃ ca bādhiryapūtikarṇatvarukkṛmīn //
AHS, Utt., 21, 7.1 akasmān mlānasaṃśūnarujau viṣamapākinau /
AHS, Utt., 21, 13.2 dantabhede dvijāstodabhedaruksphuṭanānvitāḥ //
AHS, Utt., 21, 15.2 jāyamāne 'tirug dante jāte tatra tu śāmyati //
AHS, Utt., 21, 23.1 calā mandarujo dantāḥ pūti vaktraṃ ca jāyate /
AHS, Utt., 21, 24.1 kaphāsrāt tīvraruk śīghraṃ pacyate dantapuppuṭaḥ /
AHS, Utt., 21, 25.1 sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ /
AHS, Utt., 21, 35.1 adhijihvaḥ sarukkaṇḍur vākyāhāravighātakṛt /
AHS, Utt., 21, 36.1 tālumāṃse 'nilād duṣṭe piṭikāḥ sarujaḥ kharāḥ /
AHS, Utt., 21, 42.2 kaṇṭhāsyaśoṣakṛd vātāt sā hanuśrotrarukkarī //
AHS, Utt., 21, 44.2 taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ //
AHS, Utt., 21, 47.2 picchilo mandaruk śophaḥ kaṭhinastuṇḍikerikā //
AHS, Utt., 21, 49.1 valayaṃ nātiruk śophastadvad evāyatonnataḥ /
AHS, Utt., 21, 49.2 māṃsakīlo gale doṣaireko 'neko 'thavā 'lparuk //
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
AHS, Utt., 21, 51.1 śataghnī nicitā vartiḥ śataghnīvātirukkarī /
AHS, Utt., 21, 53.3 vardhamānaḥ sa kālena muṣkavallambate 'tiruk //
AHS, Utt., 22, 21.2 rajo rujaṃ jayatyāśu vastrasthaṃ daśane ghṛtam //
AHS, Utt., 22, 23.1 kriyāyogair bahuvidhairityaśāntarujaṃ bhṛśam /
AHS, Utt., 23, 10.2 sirāniṣpandatālasyaṃ ruṅ mandāhnyadhikā niśi //
AHS, Utt., 23, 11.2 raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ //
AHS, Utt., 23, 18.2 rujaṃ saspandanāṃ kuryād anusūryodayodayām //
AHS, Utt., 25, 4.1 pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk /
AHS, Utt., 25, 9.2 sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk //
AHS, Utt., 25, 26.2 duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ //
AHS, Utt., 25, 30.1 vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām /
AHS, Utt., 25, 31.2 bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ //
AHS, Utt., 25, 32.1 sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ /
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 26, 14.2 ghṛṣṭe rujaṃ nigṛhyāśu vraṇe cūrṇāni yojayet //
AHS, Utt., 26, 52.2 syād anyathā rug āṭopo mṛtyur vā chidyamānayā //
AHS, Utt., 26, 54.1 rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ /
AHS, Utt., 28, 6.2 gūḍhamūlāṃ sasaṃrambhāṃ rugāḍhyāṃ rūḍhakopinīm //
AHS, Utt., 28, 7.2 tatra śyāvāruṇā todabhedasphuraṇarukkarī //
AHS, Utt., 28, 9.2 śyāvā tāmrā sadāhoṣā ghorarug vātapittajā //
AHS, Utt., 28, 18.1 gatayo dārayantyasmin rugvegair dāruṇair gudam /
AHS, Utt., 28, 21.1 teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ /
AHS, Utt., 28, 29.2 piṇḍanāḍyādayaḥ svedāḥ susnigdhā ruji pūjitāḥ //
AHS, Utt., 29, 24.2 pacyante 'lparujaste 'nye sravantyanye 'tikaṇḍurāḥ //
AHS, Utt., 29, 26.1 tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām /
AHS, Utt., 29, 29.1 vātāt saruk sūkṣmamukhī vivarṇā phenilodvamā /
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk //
AHS, Utt., 31, 5.1 śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ /
AHS, Utt., 31, 12.2 gharmasvedaparīte 'ṅge piṭikāḥ sarujo ghanāḥ //
AHS, Utt., 31, 20.2 rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ //
AHS, Utt., 31, 23.2 kuryāt pittānilaṃ pākaṃ nakhamāṃse sarugjvaram //
AHS, Utt., 33, 6.1 meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam /
AHS, Utt., 33, 8.2 tīvrā rug āśupacanaṃ daraṇaṃ kṛmisaṃbhavaḥ //
AHS, Utt., 33, 17.2 nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati //
AHS, Utt., 33, 29.1 yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ /
AHS, Utt., 33, 36.1 sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā /
AHS, Utt., 33, 39.1 vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā /
AHS, Utt., 33, 48.1 śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā /
AHS, Utt., 35, 43.2 āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ //
AHS, Utt., 37, 7.1 daṃśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca /
AHS, Utt., 37, 17.1 hṛtpīḍordhvānilastambhaḥ sirāyāmo 'sthiparvaruk /
AHS, Utt., 38, 4.2 śītajvaro 'tiruk sādo vepathuḥ parvabhedanam //
AHS, Utt., 38, 11.1 hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca /
AHS, Utt., 38, 13.1 vidāharāgarukpākaśophagranthivikuñcanam /
AHS, Utt., 38, 17.1 darpaṇenāthavā tīvrarujā syāt karṇikānyathā /
AHS, Utt., 40, 52.2 guḍamañjaryāḥ khapuro nasyāt skandhāṃsabāhurujam //
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.17 alpanidānā mahārujaś cobhayātmakāḥ //
ASaṃ, 1, 22, 5.7 doṣavaiṣamyeṇaiva ca bahurūpā ruganubadhyate pravardhate ca /
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
Bhallaṭaśataka
BhallŚ, 1, 82.1 aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 72.1 teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila /
BKŚS, 19, 178.2 ādareṇa tam anviṣyes tyaja śrīmadirārujam //
Kātyāyanasmṛti
KātySmṛ, 1, 458.2 netraruggalarogaś ca tathonmādaḥ prajāyate /
KātySmṛ, 1, 458.3 śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 18, 5.1 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca //
Su, Sū., 19, 13.2 prāpnuyānmārutādaṅge rujastasmād vivarjayet //
Su, Sū., 19, 36.2 tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt //
Su, Sū., 25, 19.2 rujaś ca vividhāḥ kuryustasmād etān viśodhayet //
Su, Sū., 25, 26.1 dūrādrujo vraṇauṣṭhasya saṃnikṛṣṭe 'valuñcanam //
Su, Sū., 25, 34.2 srastāṅgatā mūrchanam ūrdhvavātas tīvrā rujo vātakṛtāś ca tāstāḥ //
Su, Sū., 25, 37.1 kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca /
Su, Sū., 25, 38.1 śophātivṛddhistumulā rujaś ca balakṣayaḥ parvasu bhedaśophau /
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Sū., 25, 39.2 tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṃ manujaṃ vyavasyet //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 27, 26.1 śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam /
Su, Sū., 28, 15.2 svalpām api na kurvanti rujaṃ tān parivarjayet //
Su, Sū., 29, 69.2 gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji //
Su, Sū., 33, 12.1 praśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam /
Su, Sū., 44, 49.1 catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ /
Su, Sū., 44, 51.2 ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam //
Su, Sū., 44, 57.2 bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham //
Su, Sū., 46, 501.1 īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena /
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Nid., 1, 29.1 tathā majjagate ruk ca na kadācit praśāmyati /
Su, Nid., 1, 31.2 sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ //
Su, Nid., 1, 79.1 nyaste tu viṣamaṃ pāde rujaḥ kuryāt samīraṇaḥ /
Su, Nid., 1, 88.1 āṭopamatyugrarujam ādhmātamudaraṃ bhṛśam /
Su, Nid., 4, 10.2 utpadyate 'lparuk śophāt kṣipraṃ cāpyupaśāmyati /
Su, Nid., 4, 11.1 pāyoḥ syād dvyaṅgule deśe gūḍhamūlā sarugjvarā /
Su, Nid., 4, 12.1 yānayānānmalotsargāt kaṇḍūrugdāhaśophavān /
Su, Nid., 5, 13.1 rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām /
Su, Nid., 7, 8.1 jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ /
Su, Nid., 10, 6.1 śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug ugrakaṇḍuḥ /
Su, Nid., 10, 12.1 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ /
Su, Nid., 11, 10.2 granthiṃ sthiraṃ vṛttamathāyataṃ vā snigdhaṃ kaphaścālparujaṃ karoti //
Su, Nid., 11, 12.1 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye /
Su, Nid., 11, 13.2 vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākam //
Su, Nid., 11, 25.1 sthiraḥ savarṇo 'lparug ugrakaṇḍūḥ śīto mahāṃścāpi kaphātmakastu /
Su, Nid., 13, 13.1 karṇau pari samantādvā pṛṣṭhe vā piḍakograruk /
Su, Nid., 13, 14.1 hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram /
Su, Nid., 13, 32.2 kolamātraḥ saruk srāvī jāyate kadarastu saḥ //
Su, Nid., 13, 33.1 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau /
Su, Nid., 14, 13.3 yasya vastu rujaścogrā jñeyaṃ tacchoṇitārbudam //
Su, Nid., 16, 5.1 karkaśau paruṣau stabdhau kṛṣṇau tīvraruganvitau /
Su, Nid., 16, 25.1 vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati /
Su, Nid., 16, 28.1 dālyante bahudhā dantā yasmiṃstīvraruganvitāḥ /
Su, Nid., 16, 31.1 vaktraṃ vakraṃ bhavedyasmin dantabhaṅgaśca tīvraruk /
Su, Nid., 16, 42.2 śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ //
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Śār., 6, 19.2 vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 6, 37.1 rujaś ca vividhāstīvrā bhavantyāśuhare hate /
Su, Śār., 6, 40.1 rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ /
Su, Śār., 10, 35.2 bastisthe mūtrasaṅgārto rujā tṛṣyati mūrchati //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 65.2 evamāpyāyate garbhastīvrā ruk copaśāmyati //
Su, Cik., 1, 6.2 tatra sāmānyaṃ ruk /
Su, Cik., 1, 15.2 kṣipraṃ praśamayatyagnim evam ālepanaṃ rujaḥ //
Su, Cik., 1, 120.1 tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate /
Su, Cik., 2, 17.2 pakvāśayagate cāpi rujo gauravam eva ca //
Su, Cik., 2, 24.1 raktakṣayādrujastatra karoti pavano bhṛśam /
Su, Cik., 2, 77.1 ghṛṣṭe rujo nigṛhyāśu cūrṇair upacaredvraṇam /
Su, Cik., 3, 10.1 gāḍhenāpi tvagādīnāṃ śopho ruk pāka eva ca /
Su, Cik., 5, 13.2 kvāthaṃ pītvā jayatyāśu vātaśoṇitajāṃ rujam //
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 8, 26.1 mṛdubhūtaṃ viditvainamalpasrāvaruganvitam /
Su, Cik., 12, 3.1 śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 19, 26.2 sadyo 'pahṛtadoṣasya rukśophāvupaśāmyataḥ //
Su, Cik., 24, 126.2 vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate //
Su, Cik., 25, 6.2 śophaḥ pālyāṃ bhavecchyāvo dāhapākaruganvitaḥ //
Su, Cik., 36, 6.2 gude bhavet kṣataṃ ruk ca sādhanaṃ tasya pūrvavat //
Su, Cik., 36, 15.2 tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ //
Su, Cik., 36, 43.1 doṣaistatra rujastāstā mado mūrcchāṅgagauravam /
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Cik., 37, 52.2 tīvrāyāṃ ruji jīrṇānnaṃ bhojayitvānuvāsayet //
Su, Cik., 37, 83.2 jṛmbhā vātarujastāstā vepathurviṣamajvaraḥ //
Su, Cik., 39, 30.1 uccaiḥ saṃbhāṣaṇādvāyuḥ śirasyāpādayedrujam /
Su, Cik., 39, 34.1 aticaṅkramaṇādvāyurjaṅghayoḥ kurute rujaḥ /
Su, Cik., 40, 12.1 akālapītaḥ kurute bhramaṃ mūrcchāṃ śirorujam /
Su, Ka., 2, 9.2 āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ //
Su, Ka., 2, 35.1 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā /
Su, Ka., 3, 16.2 kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca //
Su, Ka., 5, 40.1 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam /
Su, Ka., 5, 42.1 śiroruggauravālasyahanustambhagalagrahe /
Su, Ka., 5, 48.2 kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ //
Su, Ka., 7, 9.1 parvabhedo rujastīvrā mūrcchāṅgasadanaṃ jvaraḥ /
Su, Ka., 7, 20.2 kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 86.1 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti /
Su, Ka., 8, 103.2 dāhamūrcchājvaravatī visarpakledarukkarī //
Su, Utt., 2, 5.1 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt /
Su, Utt., 3, 26.2 dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ //
Su, Utt., 5, 4.2 srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukramudāharanti //
Su, Utt., 5, 8.1 sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam /
Su, Utt., 5, 10.1 tam akṣipākātyayam akṣikopasamutthitaṃ tīvrarujaṃ vadanti /
Su, Utt., 6, 25.2 paryāyaśaścāpi rujaḥ karoti taṃ vātaparyāyamudāharanti //
Su, Utt., 6, 27.2 kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti //
Su, Utt., 13, 13.2 syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ //
Su, Utt., 17, 75.1 athāpyupari viddhe tu kaṣṭā ruk sampravartate /
Su, Utt., 17, 78.2 kuryācchuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam //
Su, Utt., 18, 32.1 atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ /
Su, Utt., 18, 39.2 aplutau śītalau cāśrustambharuggharṣakārakau //
Su, Utt., 18, 41.1 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau /
Su, Utt., 18, 69.2 rāgaruktimirāsrāvaśūlasaṃrambhasaṃbhavāt //
Su, Utt., 18, 71.1 saṃrambhaśūlau nasyānte śiroruji śirorujam /
Su, Utt., 18, 71.1 saṃrambhaśūlau nasyānte śiroruji śirorujam /
Su, Utt., 25, 5.1 yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram /
Su, Utt., 25, 11.2 sūryodayaṃ yā prati mandamandam akṣibhruvaṃ ruk samupaiti gāḍham //
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 39, 30.1 śirohṛdgātrarugvaktravairasyaṃ baddhaviṭkatā /
Su, Utt., 39, 33.2 srotorodho rugalpatvaṃ praseko madhurāsyatā //
Su, Utt., 39, 36.2 rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ //
Su, Utt., 39, 37.1 nirbhugne kaluṣe netre karṇau śabdaruganvitau /
Su, Utt., 39, 77.2 oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ //
Su, Utt., 40, 79.1 sacavyapippalīmūlaṃ dāḍimair vā rugarditaḥ /
Su, Utt., 40, 103.2 prāk paścādvā purīṣasya saruk saparikartikaḥ //
Su, Utt., 40, 111.1 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate /
Su, Utt., 40, 174.2 parvaruglaulyatṛṭchardijvarārocakadāhavān //
Su, Utt., 42, 29.2 hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ //
Su, Utt., 42, 52.2 saśūle sonnate 'spande dāhapākaruganvite //
Su, Utt., 47, 18.1 stambhāṅgamardahṛdayagrahatodakampāḥ pānātyaye 'nilakṛte śiraso rujaśca /
Su, Utt., 47, 21.2 hṛdgātratodavamathujvarakaṇṭhadhūmamūrcchākaphasravaṇamūrdharujo vidāhaḥ //
Su, Utt., 48, 12.1 kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu /
Su, Utt., 48, 27.2 kṣatodbhavāṃ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ //
Su, Utt., 55, 7.1 ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīva hikkām /
Su, Utt., 55, 15.1 mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca /
Su, Utt., 56, 6.2 vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ //
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
Viṣṇusmṛti
ViSmṛ, 38, 1.1 brāhmaṇasya rujaḥ karaṇam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.2 ciraṃ ca balyā na ruje vyāpannāpi prakalpate //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 44.2 śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk //
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
BhāgPur, 2, 7, 33.2 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya //
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 4, 9, 33.2 tapye dvitīye 'py asati bhrātṛbhrātṛvyahṛdrujā //
Bhāratamañjarī
BhāMañj, 10, 94.2 kṛṣṇaṃ duryodhano 'vādītsaṃstambhya rujamutkaṭām //
BhāMañj, 10, 110.2 niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 59.2 karṇanetramukhodbhūtāṃ rujaṃ kaṇḍūṃ ca nāśayet //
DhanvNigh, Candanādivarga, 20.1 rocanā pācanī śītā viṣanetrarujo jayet /
DhanvNigh, Candanādivarga, 25.2 śrutinetrarujaṃ hanti māṅgalyaṃ kuṣṭhanutparam //
DhanvNigh, Candanādivarga, 114.1 viṣanetrarujaḥ śvitraṃ hanti kuṣṭhavraṇānapi /
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
DhanvNigh, Candanādivarga, 148.1 kṣayaśophodarārśāṃsi hanti bastirujo jayet /
DhanvNigh, 6, 11.2 kuṣṭhaṃ rujaṃ ca viṣamaṃ kurute viśeṣāt pākena hīnamiha vāntivirekakāri //
DhanvNigh, 6, 29.3 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujaṃ karoti ca //
DhanvNigh, 6, 31.2 rūkṣaṃ kaphavikāraghnaṃ hanyāt pittodbhavā rujaḥ //
DhanvNigh, 6, 49.1 rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā /
Garuḍapurāṇa
GarPur, 1, 147, 10.1 tāpahānyaruciparvaśirorukṣṭhīvanaśvasanakāsavivarṇāḥ /
GarPur, 1, 147, 14.2 akṣiṇī piṇḍikāpārśvaśiraḥ parvāsthirugbhramaḥ //
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 147, 25.2 savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram //
GarPur, 1, 147, 27.2 oṣadhīgandhaje mūrchā śirorugvamathuḥ kṣayaḥ //
GarPur, 1, 147, 28.2 krodhātkampaḥ śirorukca pralāpo bhayaśokaje //
GarPur, 1, 149, 8.2 kaphāduro 'lparuṅ mūrdhni hṛdayaṃ stimite guru //
GarPur, 1, 150, 16.1 śuṣkakaṇṭho muhuścaiva karṇaśaṅkhāśiro 'tiruk /
GarPur, 1, 152, 14.1 pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
GarPur, 1, 152, 15.1 sthite pārśve ca rugbodhe sandhisthe bhavati jvaraḥ /
GarPur, 1, 155, 16.2 śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk //
GarPur, 1, 156, 33.2 rukphenapicchānugataṃ vibaddhamupaveśyate //
GarPur, 1, 156, 38.1 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ /
GarPur, 1, 156, 51.1 bādhiryātiśiraḥśvāsaśirorukkāśapīnasāḥ /
GarPur, 1, 158, 5.1 mūtrāṇy āvātaje kṛcchrapītte pītaṃ sadāharuk /
GarPur, 1, 158, 8.2 bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk //
GarPur, 1, 158, 9.2 sāmānyaliṅgaṃ ruṅnābhisīvanībastimūrdhasu //
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 158, 18.1 bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī /
GarPur, 1, 158, 21.1 mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ /
GarPur, 1, 158, 22.1 karoti tatra rugdāhaṃ spandanodveṣṭanāni ca /
GarPur, 1, 158, 27.2 na nireti niruddhaṃ vā mūtrātītaṃ tadalparuk //
GarPur, 1, 158, 29.1 kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham /
GarPur, 1, 158, 32.1 aśmarītulyaruggranthir mūtragranthiḥ sa ucyate /
GarPur, 1, 158, 38.1 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam /
GarPur, 1, 160, 6.2 hṛdaye vepamāne tu tatratatrātitīvraruk //
GarPur, 1, 160, 25.2 kaphāttīvro guruḥ snigdhaḥ kaṇḍūmānkaṭhino 'lparuk //
GarPur, 1, 160, 31.1 upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
GarPur, 1, 160, 48.2 sarvajastīvrarugdāhaḥ śīghrapākī ghanonnataḥ //
GarPur, 1, 160, 57.1 ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk /
GarPur, 1, 160, 60.1 pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
GarPur, 1, 161, 8.1 rugbastisandhau satataṃ laghvalpabhojanairapi /
GarPur, 1, 161, 13.2 kukṣipārśvodarakaṭīpṛṣṭharukparvabhedanam //
GarPur, 1, 161, 16.1 vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim /
GarPur, 1, 161, 30.2 apāno jaṭhare tena saṃruddho jvararukkaraḥ //
GarPur, 1, 161, 31.1 kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk /
GarPur, 1, 161, 31.1 kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk /
GarPur, 1, 162, 9.2 medaḥsamānilāt tatra gāḍharukkledagātratā //
GarPur, 1, 163, 6.2 kaphātkaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk //
GarPur, 1, 163, 15.2 granthīnāṃ kurute mālāṃ saraktāṃ tīvrarugjvarām //
GarPur, 1, 163, 19.1 prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk /
GarPur, 1, 164, 28.2 raktadalaṃ carmadalaṃ kākaṇaṃ tīvradāharuk //
GarPur, 1, 166, 34.2 jatrorūrdhvaṃ rujastīvrāḥ śarīrārdhadharo 'pi vā //
GarPur, 1, 166, 49.1 vātaśoṇitasaṃśotho jānumadhye mahārujaḥ /
GarPur, 1, 166, 50.1 rukpādaviṣamanyaste śramādvā jāyate yadā /
GarPur, 1, 167, 13.1 dhamanyaṅgulisandhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
GarPur, 1, 167, 14.1 rakte śotho 'tiruk todas tāmrāś cimicimāyate /
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
GarPur, 1, 167, 16.2 kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt //
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
Gītagovinda
GītGov, 5, 6.2 manasi valitavirahe niśi niśi rujam upayāti //
GītGov, 7, 67.2 vahati na sā rujam atikaruṇena //
Kathāsaritsāgara
KSS, 6, 1, 186.1 sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 67.5 tandrāsvedajvarānāhārucipārśvarujo jayet //
MPālNigh, Abhayādivarga, 208.2 sarastiktaḥ pramehārśaḥkṛcchrāśmarirujo jayet //
MPālNigh, Abhayādivarga, 221.2 hanti śūlajvaracchardikuṣṭhātīsārahṛdrujaḥ /
MPālNigh, 2, 28.0 netrāmayakrimichardisidhmabastirujo jayet /
MPālNigh, 2, 47.2 hṛdvastirugvibandhārśaḥśleṣmagulmānilāpaham //
MPālNigh, 2, 62.2 āmārśograhaṇīgulmayakṛtplīharujo jayet //
MPālNigh, 4, 63.3 laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
Rasahṛdayatantra
RHT, 1, 3.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RHT, 1, 5.2 kathamanyathā hi śamayati vilasanmātrācca pāparujam //
Rasamañjarī
RMañj, 3, 7.1 aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /
RMañj, 3, 96.2 kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 9, 86.2 acintā yoginī nāma gātrabhaṅgaḥ śiro'kṣiruk //
RMañj, 9, 89.1 rodanaṃ kampanaṃ chardirjvaro durbalatākṣiruk /
Rasaprakāśasudhākara
RPSudh, 4, 54.2 pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /
RPSudh, 13, 20.1 saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye /
Rasaratnasamuccaya
RRS, 1, 34.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RRS, 1, 77.2 jarāruṅmṛtyunāśāya rasyate vā raso mataḥ //
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 4, 15.2 vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 73.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 140.2 abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
RRS, 5, 147.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 12, 3.1 visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām /
RRS, 12, 5.1 vātāsrasyāvṛtānāṃ ca vandhyānāṃ garbhiṇīrujām /
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
Rasaratnākara
RRĀ, R.kh., 7, 19.1 mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
RRĀ, R.kh., 8, 46.2 bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //
RRĀ, R.kh., 9, 53.4 kurvanti ruṅmṛtyujarāvināśam //
RRĀ, R.kh., 9, 63.2 kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam //
Rasendracintāmaṇi
RCint, 8, 144.1 puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt /
RCint, 8, 167.1 nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /
RCint, 8, 190.2 saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
Rasendracūḍāmaṇi
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 145.2 kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //
Rasendrasārasaṃgraha
RSS, 1, 207.1 mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk /
RSS, 1, 244.1 śaṅkhaḥ sarvarujo hanti viśeṣādudarāmayam /
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
Rasārṇava
RArṇ, 7, 151.3 śīlanānnāśayantyeva valīpalitarugjarāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 48.2 kṛṣṇaḥ śūdro rujaṃ hanti vīryastambhaṃ karoti ca //
Rājanighaṇṭu
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
RājNigh, Pipp., 207.2 kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ //
RājNigh, Pipp., 223.2 kaṇṭharuksaṃnipātaghnaḥ pittasaṃtāpakārakaḥ //
RājNigh, Śat., 168.2 mukharukkuṣṭhakaṇḍūtijantuśūlavraṇāpaham //
RājNigh, Mūl., 23.2 bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam //
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Kar., 116.2 vātaśleṣmarujāṃ hantrī pittacchardivināśinī //
RājNigh, Āmr, 183.1 āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam /
RājNigh, Pānīyādivarga, 79.2 gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ //
RājNigh, Kṣīrādivarga, 87.1 madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ /
RājNigh, Śālyādivarga, 20.1 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
RājNigh, Rogādivarga, 1.2 ruṅmāndyabhaṅgārtitamovikāraglānikṣayānārjavamṛtyubhṛtyāḥ //
RājNigh, Rogādivarga, 67.2 cikitsā tatpratīkāraḥ ārogyaṃ ruṅnivartanam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 9.0 sahaiva savitrā kamalavanānāṃ rugāgacchati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Tantrāloka
TĀ, 6, 57.2 drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām //
TĀ, 8, 432.2 patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ //
Ānandakanda
ĀK, 1, 4, 379.1 bālaḥ sūto rujaṃ hanti na samartho rasāyane /
ĀK, 1, 5, 67.1 tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet /
ĀK, 1, 5, 68.1 rugjarā maraṇaṃ jitvā śatavedhī raso bhavet /
ĀK, 1, 7, 84.1 tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham /
ĀK, 1, 14, 37.2 karṇarukśvāsakāsādīn anyān vātodbhavān gadān //
ĀK, 1, 15, 310.2 piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ //
ĀK, 1, 22, 3.1 vṛkṣādanī kāminī ca vṛkṣarugbandhabandhakam /
ĀK, 1, 23, 98.2 rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham //
ĀK, 1, 23, 111.1 pacettataḥ sūtabhasma jāyate rugjarāpaham /
ĀK, 2, 4, 7.0 vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt //
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 6, 4.2 ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate //
ĀK, 2, 7, 26.3 abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
ĀK, 2, 7, 46.2 mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam //
ĀK, 2, 7, 51.1 mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam /
ĀK, 2, 7, 59.2 pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt //
ĀK, 2, 7, 71.1 etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 28, 18.1, 1.0 rugityādi majjadoṣājjñeyam //
Śyainikaśāstra
Śyainikaśāstra, 3, 12.2 upaghātastathaivātra rasāveśān na vā ruje //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 83.2 ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //
ŚdhSaṃh, 2, 12, 287.1 vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.1 kṛṣṇaḥ śūdro rujāṃ hantā vapuḥstambhaṃ karoti ca /
Bhāvaprakāśa
BhPr, 6, 2, 80.3 netrāmayakṛmicchardihikkāvastirujo haret //
BhPr, 6, 2, 193.1 gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk /
BhPr, 6, 2, 249.2 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut //
BhPr, 6, Karpūrādivarga, 78.1 kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit /
BhPr, 6, Guḍūcyādivarga, 49.2 daśamūlaṃ tridoṣaghnaṃ śvāsakāsaśirorujaḥ /
BhPr, 6, 8, 50.0 plīhānam amlapittaṃ ca yakṛccāpi śirorujam //
BhPr, 6, 8, 60.1 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 64.2 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 89.2 śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane /
BhPr, 6, 8, 94.1 mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /
BhPr, 7, 3, 116.1 cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 45.2 sadā pāparatir yatra tatra syuḥ sakalā rujaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.3 yakṣmāsṛk pittarujorvāsā śastā balā nāma //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 29.2 matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram //
Kaiyadevanighaṇṭu
KaiNigh, 2, 106.1 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
Rasasaṃketakalikā
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
RSK, 5, 29.1 apasmārasmṛtibhraṃśamunmādaṃ śiraso rujam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 49.1 vahanaṃ bhartṛsaukhyāya divā sampīḍyate rujā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 61.1 dhanvantarī rukśamano 'mṛtadhuk rukpraśāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 61.1 dhanvantarī rukśamano 'mṛtadhuk rukpraśāntakaḥ /
Yogaratnākara
YRā, Dh., 28.2 vibandhaṃ vīryanāśaṃ ca balahāniṃ śirorujam //
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 223.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /