Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Cik., 5, 10.1 yaḥ sthānasaṃsthānarujāṃ vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 48.2 duṣṭaraktāpagamanāt sadyo rāgarujāṃ śamaḥ //
AHS, Cikitsitasthāna, 10, 18.2 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām //
AHS, Utt., 2, 27.1 viśeṣājjvaraviḍbhedakāsacchardiśirorujām /
AHS, Utt., 25, 26.2 duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ //
AHS, Utt., 25, 30.1 vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 49.1 rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā /
Rasaprakāśasudhākara
RPSudh, 13, 20.1 saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye /
Rasaratnasamuccaya
RRS, 12, 3.1 visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām /
RRS, 12, 5.1 vātāsrasyāvṛtānāṃ ca vandhyānāṃ garbhiṇīrujām /
Rājanighaṇṭu
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Kar., 116.2 vātaśleṣmarujāṃ hantrī pittacchardivināśinī //
Tantrāloka
TĀ, 6, 57.2 drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.1 kṛṣṇaḥ śūdro rujāṃ hantā vapuḥstambhaṃ karoti ca /
Bhāvaprakāśa
BhPr, 6, 8, 89.2 śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane /
Rasasaṃketakalikā
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //