Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 8.9 rujāsi /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 54.0 rujārthānāṃ bhāvavacanānām ajvareḥ //
Buddhacarita
BCar, 3, 44.2 evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ //
Carakasaṃhitā
Ca, Sū., 2, 27.2 yamake madirāsiddhā pakvāśayarujāpahā //
Ca, Sū., 2, 32.1 tāmracūḍarase siddhā retomārgarujāpahā /
Ca, Sū., 3, 23.2 natotpalaṃ candanakuṣṭhayuktaṃ śirorujāyāṃ saghṛtaṃ pradehaḥ //
Ca, Sū., 3, 24.2 śirorujāyāṃ saghṛtaḥ pradeho lohairakāpadmakacorakaiśca //
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 7, 6.1 bastimehanayoḥ śūlaṃ mūtrakṛcchraṃ śirorujā /
Ca, Sū., 17, 25.1 śiro mandarujaṃ tena suptaṃ stimitabhārikam /
Ca, Sū., 17, 29.1 vyadhacchedarujākaṇḍūśophadaurgatyaduḥkhitam /
Ca, Sū., 17, 39.2 chidyamānaṃ yathā śastrairjātakaṇḍūṃ mahārujam //
Ca, Sū., 17, 86.2 rujānistodabahulā sūkṣmacchidrā ca jālinī //
Ca, Sū., 17, 87.1 piḍakā nātimahatīkṣiprapākā mahārujā /
Ca, Sū., 17, 89.1 avagāḍharujākledā pṛṣṭhe vāpyudare 'pi vā /
Ca, Sū., 17, 90.2 bāhyā tvaksnāyumāṃsotthā kaṇḍarābhā mahārujā //
Ca, Sū., 18, 42.2 rujāvarṇasamutthānasthānasaṃsthānanāmabhiḥ //
Ca, Sū., 27, 115.2 tathā tālapralambaṃ syād uraḥkṣatarujāpaham //
Ca, Sū., 27, 172.2 kharāhvā kaphavātaghnī vastirogarujāpahā //
Ca, Cik., 3, 103.2 kṣaṇe dāhaḥ kṣaṇe śītam asthisandhiśirorujā //
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 5, 85.3 surāmaṇḍena pātavyaṃ vātagulmarujāpaham //
Mahābhārata
MBh, 1, 29, 20.4 na hi vajranipātena rujā me 'sti kadācana /
MBh, 3, 281, 67.2 tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat //
MBh, 3, 281, 80.2 śirorujā nivṛttā me svasthānyaṅgāni lakṣaye /
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 54, 17.2 dāho mohaḥ śramaścaiva klamo glānistathā rujā /
MBh, 12, 137, 73.1 netrābhyāṃ sarujābhyāṃ yaḥ prativātam udīkṣate /
MBh, 12, 137, 73.2 tasya vāyurujātyarthaṃ netrayor bhavati dhruvam //
MBh, 12, 137, 87.1 utpatet sarujād deśād vyādhidurbhikṣapīḍitāt /
MBh, 13, 18, 34.2 rujā śūlakṛtā caiva na te vipra bhaviṣyati /
Rāmāyaṇa
Rām, Bā, 53, 17.2 sṛjasveti tadovāca balaṃ parabalārujam //
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ār, 22, 17.2 lalāṭe ca rujā jātā na ca mohān nyavartata //
Saundarānanda
SaundĀ, 8, 4.1 tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām /
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
Amarakośa
AKośa, 2, 315.1 strī rugrujā copatāparogavyādhigadāmayāḥ /
AKośa, 2, 325.2 nyubjo bhugne rujā vṛddhanābhau tundilatundibhau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 30.1 vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ /
AHS, Sū., 15, 25.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
AHS, Sū., 16, 11.1 śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca /
AHS, Sū., 17, 10.1 kumbhīr galantīr nāḍīr vā pūrayitvā rujārditam /
AHS, Sū., 29, 38.2 tataḥ śopharujāpākadāhānāhān avāpnuyāt //
AHS, Sū., 29, 75.1 te bhakṣayantaḥ kurvanti rujāśophāsrasaṃsravān /
AHS, Sū., 30, 26.2 karma kṛtvā gatarujaḥ svayam evopaśāmyati //
AHS, Śār., 1, 76.1 yonibhedarujātodasphuraṇasravaṇāni ca /
AHS, Śār., 4, 3.1 talahṛnnāma rujayā tatra viddhasya pañcatā /
AHS, Śār., 4, 4.2 gulphasaṃdheradhaḥ kūrcaśiraḥ śopharujākaram //
AHS, Śār., 4, 48.2 āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṃ rujā //
AHS, Śār., 4, 59.2 aṣṭau kūrcaśirogulphamaṇibandhā rujākarāḥ //
AHS, Śār., 5, 77.1 yakṣmā pārśvarujānāharaktacchardyaṃsatāpinam /
AHS, Śār., 5, 80.1 hṛtpārśvāṅgarujāchardipāyupākajvarāturam /
AHS, Śār., 5, 85.1 aśmarī śūnavṛṣaṇaṃ baddhamūtraṃ rujārditam /
AHS, Śār., 5, 88.2 sirānaddho jvaracchardihidhmādhmānarujānvitaḥ //
AHS, Śār., 5, 99.1 vāyuḥ suptatvacaṃ bhugnaṃ kampaśopharujāturam /
AHS, Nidānasthāna, 3, 22.1 yad rujāśabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ /
AHS, Nidānasthāna, 3, 23.2 karoti śuṣkaṃ kāsaṃ ca mahāvegarujāsvanam //
AHS, Nidānasthāna, 4, 11.2 chinnācchvasiti vicchinnaṃ marmacchedarujārditaḥ //
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 8, 22.2 pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā //
AHS, Nidānasthāna, 9, 30.1 sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam /
AHS, Nidānasthāna, 10, 27.1 antonnatā madhyanimnā śyāvā kledarujānvitā /
AHS, Nidānasthāna, 10, 29.2 rujānistodabahulā sūkṣmacchidrā ca jālinī //
AHS, Nidānasthāna, 10, 30.1 avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi vā /
AHS, Nidānasthāna, 10, 32.2 sarṣapāmānasaṃsthānā kṣiprapākā mahārujā //
AHS, Nidānasthāna, 11, 2.2 yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ //
AHS, Nidānasthāna, 11, 10.1 kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ /
AHS, Nidānasthāna, 11, 60.1 sāṭopam atyugrarujam ādhmānam udare bhṛśam /
AHS, Nidānasthāna, 11, 62.1 pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān /
AHS, Nidānasthāna, 12, 27.1 udāvartarujānāhair mohatṛḍdahanajvaraiḥ /
AHS, Nidānasthāna, 12, 38.2 tataḥ syād udaraṃ tṛṣṇāgudasrutirujānvitam //
AHS, Nidānasthāna, 13, 42.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
AHS, Nidānasthāna, 13, 66.2 sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam //
AHS, Nidānasthāna, 14, 15.2 bahalaṃ bahalakledaraktaṃ dāharujādhikam //
AHS, Nidānasthāna, 14, 26.1 raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam /
AHS, Nidānasthāna, 14, 28.1 visphoṭaṃ piṭikāḥ pāmā kaṇḍūkledarujādhikāḥ /
AHS, Nidānasthāna, 15, 36.2 jatrorūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā //
AHS, Nidānasthāna, 15, 52.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
AHS, Nidānasthāna, 15, 55.1 viśvācī gṛdhrasī coktā khallis tīvrarujānvite /
AHS, Nidānasthāna, 16, 42.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
AHS, Cikitsitasthāna, 2, 39.1 hantyāśu raktaṃ sarujaṃ viśeṣān mūtramārgagam /
AHS, Cikitsitasthāna, 4, 23.2 daśamūlena vā kāsaśvāsahidhmārujāpahā //
AHS, Cikitsitasthāna, 6, 29.1 pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam /
AHS, Cikitsitasthāna, 7, 24.2 kāse saraktaniṣṭhīve pārśvastanarujāsu ca //
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
AHS, Cikitsitasthāna, 9, 17.1 saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 9, 44.1 tailaprasthaṃ paced dadhnā niḥsārakarujāpaham /
AHS, Cikitsitasthāna, 9, 97.2 picchāsrutau gudabhraṃśe pravāhaṇarujāsu vā //
AHS, Cikitsitasthāna, 11, 5.1 sauvarcalāḍhyāṃ madirāṃ piben mūtrarujāpahām /
AHS, Cikitsitasthāna, 12, 4.1 mūtragraharujāgulmakṣayādyās tvapatarpaṇāt /
AHS, Cikitsitasthāna, 14, 41.1 surāmaṇḍena pātavyaṃ vātagulmarujāpaham /
AHS, Cikitsitasthāna, 14, 50.1 jalena kvathitaṃ pītaṃ koṣṭhadāharujāpaham /
AHS, Cikitsitasthāna, 14, 122.1 cūrṇaṃ tilānāṃ kvāthena pītaṃ gulmarujāpaham /
AHS, Cikitsitasthāna, 22, 22.2 piṇḍatailaṃ tad abhyaṅgād vātaraktarujāpaham //
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Kalpasiddhisthāna, 5, 3.1 nābhivastirujā dāho hṛllepaḥ śvayathur gude /
AHS, Kalpasiddhisthāna, 5, 22.2 atiyogatvam āpanno bhavet kukṣirujākaraḥ //
AHS, Kalpasiddhisthāna, 5, 49.1 uraḥśirorujaṃ sādam ūrvośca janayed balī /
AHS, Utt., 2, 65.1 tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ /
AHS, Utt., 10, 29.2 atitīvrarujārāgadāhaśvayathupīḍitam //
AHS, Utt., 14, 24.2 mukhālepe prayoktavyā rujārāgopaśāntaye //
AHS, Utt., 14, 27.1 śṛtam āścyotanaṃ yojyaṃ rujārāgavināśanam /
AHS, Utt., 16, 27.1 hanti rāgarujāgharṣān sadyo dṛṣṭiṃ prasādayet /
AHS, Utt., 17, 17.2 savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ //
AHS, Utt., 18, 5.1 tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ /
AHS, Utt., 19, 24.2 tat pūyaraktam ākhyātaṃ śirodāharujākaram //
AHS, Utt., 21, 4.1 oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau /
AHS, Utt., 21, 13.1 bhavantyamlāśaneneva sarujāścalitā iva /
AHS, Utt., 21, 27.2 dantānte kīlavacchopho hanukarṇarujākaraḥ //
AHS, Utt., 21, 40.2 pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ //
AHS, Utt., 21, 51.2 vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ //
AHS, Utt., 23, 16.2 tīvradāharujārāgapralāpajvaratṛḍbhramāḥ //
AHS, Utt., 23, 31.2 śirorujodbhavaṃ cānyad vivarṇaṃ sparśanāsaham //
AHS, Utt., 24, 7.1 nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham /
AHS, Utt., 26, 11.2 tato raktakṣayād vāyau kupite 'tirujākare //
AHS, Utt., 27, 17.1 gāḍhenāti rujādāhapākaśvayathusaṃbhavaḥ /
AHS, Utt., 29, 20.1 paripoṭayutaṃ kṛṣṇam animittarujaṃ kharam /
AHS, Utt., 31, 4.1 śālūkābhā panasikā śophastvalparujaḥ sthiraḥ /
AHS, Utt., 31, 8.1 gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ /
AHS, Utt., 31, 9.1 tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ /
AHS, Utt., 33, 41.2 utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām //
AHS, Utt., 34, 34.2 tailāt prasādhitāddhāryaḥ picur yonau rujāpahaḥ //
AHS, Utt., 35, 59.2 garatṛṣṇārujākāsaśvāsahidhmājvarāpaham //
AHS, Utt., 36, 18.1 tudyate saviṣo daṃśaḥ kaṇḍūśopharujānvitaḥ /
AHS, Utt., 37, 2.1 daṣṭasya kīṭair vāyavyair daṃśastodarujolbaṇaḥ /
AHS, Utt., 37, 3.2 kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ //
AHS, Utt., 37, 61.2 avyaktavarṇaḥ pracalaḥ kiṃcitkaṇḍūrujānvitaḥ //
AHS, Utt., 38, 39.2 śūyate pacyate rāgajvarasrāvarujānvitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 72.1 putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam /
BKŚS, 11, 89.1 mayoktam aham apy aṅgaṃ tvadviyogarujāturam /
BKŚS, 15, 152.2 na tu pratyupakārāśā rujājarjaritaṃ dhṛtam //
Divyāvadāna
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Meghadūta
Megh, Pūrvameghaḥ, 28.2 gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām //
Nāradasmṛti
NāSmṛ, 2, 4, 8.1 adattaṃ tu bhayakrodhaśokavegarujānvitaiḥ /
Suśrutasaṃhitā
Su, Sū., 1, 21.2 ahaṃ hi dhanvantarirādidevo jarārujāmṛtyuharo 'marāṇām /
Su, Sū., 5, 36.1 dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati //
Su, Sū., 18, 7.2 yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham //
Su, Sū., 19, 22.2 tataḥ śopharujāsrāvadāhapākānavāpnuyāt //
Su, Sū., 31, 18.2 rujānnavidveṣakarī sa parāsur asaṃśayam //
Su, Sū., 33, 7.2 naraṃ rujārtamantaś ca vātavyādhirvināśayet //
Su, Sū., 33, 22.2 rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram //
Su, Sū., 38, 11.2 aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ //
Su, Sū., 38, 32.2 kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ //
Su, Sū., 44, 51.1 jīrṇe saṃtarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham /
Su, Sū., 46, 366.2 vesavāro guruḥ snigdho balyo vātarujāpahaḥ //
Su, Sū., 46, 426.2 yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca //
Su, Nid., 1, 76.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
Su, Nid., 1, 91.1 enām eva rujāyuktāṃ vātaviṇmūtrarodhinīm /
Su, Nid., 5, 13.2 kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva //
Su, Nid., 9, 10.2 nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān //
Su, Nid., 9, 13.2 kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ //
Su, Nid., 9, 38.2 vidradhiṃ śāstrakuśalāḥ sarvadoṣarujāvaham //
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 11, 6.1 śīto 'vivarṇo 'lparujo 'tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ /
Su, Nid., 11, 7.1 śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo 'tikaṇḍūḥ /
Su, Nid., 11, 25.2 cirābhivṛddhiṃ kurute cirācca prapacyate mandarujaḥ kadācit //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 12.2 rujākarīṃ gardabhikāṃ tāṃ vidyādvātapittajām //
Su, Nid., 13, 16.1 piḍikāmuttamāṅgasthāṃ vṛttāmugrarujājvarām /
Su, Nid., 16, 25.2 hānavye paścime dante mahāñchotho mahārujaḥ //
Su, Nid., 16, 29.1 kṛṣṇaśchidrī calaḥ srāvī sasaṃrambho mahārujaḥ /
Su, Nid., 16, 29.2 animittarujo vātādvijñeyaḥ kṛmidantakaḥ //
Su, Nid., 16, 54.1 gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam /
Su, Nid., 16, 57.2 nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā //
Su, Nid., 16, 66.1 kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṃ cāpi sa vai kaphena /
Su, Śār., 6, 8.2 tadyathā sadyaḥprāṇaharāṇi kālāntaraprāṇaharāṇi viśalyaghnāni vaikalyakarāṇi rujākarāṇīti /
Su, Śār., 6, 8.3 tatra sadyaḥprāṇaharāṇyekonaviṃśatiḥ kālāntaraprāṇaharāṇi trayastriṃśat trīṇi viśalyaghnāni catuścatvāriṃśadvaikalyakarāṇi aṣṭau rujākarāṇīti //
Su, Śār., 6, 14.2 rujākarāṇi jānīyādaṣṭāvetāni buddhimān /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 20.1 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā /
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 40.1 rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 34.1 aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate /
Su, Cik., 1, 14.1 śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca /
Su, Cik., 1, 80.2 vātātmakān ugrarujān sāsrāvān api ca vraṇān //
Su, Cik., 1, 127.1 doṣapracyāvanārthāya rujādāhakṣayāya ca /
Su, Cik., 1, 129.2 śophasrāvarujāyuktān dhūmapānair upācaret //
Su, Cik., 2, 48.2 citrāsamanvitaṃ caiva rujādāhavināśanam //
Su, Cik., 4, 16.2 kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi vā //
Su, Cik., 5, 31.2 tadāṅgamardastaimityaromaharṣarujājvaraiḥ //
Su, Cik., 8, 12.1 rujāsrāvāpahaṃ tatra svedamāśu prayojayet /
Su, Cik., 8, 18.2 pariṣiñcedgudaṃ cāsya tailair vātarujāpahaiḥ //
Su, Cik., 8, 36.2 nāḍyā vāsyāharet svedaṃ śayānasya rujāpaham /
Su, Cik., 24, 12.1 śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 24, 18.2 dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham //
Su, Cik., 24, 31.2 kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ //
Su, Cik., 31, 17.1 vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ /
Su, Cik., 36, 3.2 gude kṣataṃ rujā vā syāttatra sadyaḥkṣatakriyāḥ //
Su, Cik., 36, 4.1 atyutkṣipte 'vasanne ca netre pāyau bhavedrujā /
Su, Ka., 1, 52.1 sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ /
Su, Ka., 5, 40.1 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam /
Su, Ka., 7, 18.2 grīvāstambho 'lasenordhvavāyur daṃśe rujā jvaraḥ //
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 32.1 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati //
Su, Utt., 3, 15.2 mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā //
Su, Utt., 6, 23.3 rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ //
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 12, 8.1 rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ /
Su, Utt., 17, 87.1 rujāyāmakṣirāge vā yogān bhūyo nibodha me /
Su, Utt., 17, 92.1 śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam /
Su, Utt., 17, 92.3 sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam //
Su, Utt., 18, 47.2 pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ //
Su, Utt., 18, 104.2 saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ //
Su, Utt., 19, 3.1 abhyāhate tu nayane bahudhā narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān /
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 25, 9.2 kṣayapravṛttaḥ śiraso 'bhitāpaḥ kaṣṭo bhavedugrarujo 'timātram //
Su, Utt., 25, 13.2 doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām //
Su, Utt., 38, 10.2 pariplutāyāṃ bhavati grāmyadharme rujā bhṛśam //
Su, Utt., 39, 47.1 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā /
Su, Utt., 39, 226.1 śiraḥpārśvarujākāsakṣayapraśamanaṃ param /
Su, Utt., 40, 129.2 rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet //
Su, Utt., 40, 150.1 mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet /
Su, Utt., 40, 152.1 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 40, 172.1 pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam /
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Su, Utt., 44, 13.1 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ /
Su, Utt., 47, 20.1 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam /
Su, Utt., 50, 13.1 śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī /
Su, Utt., 51, 11.1 ādhmāto dahyamānena bastinā sarujaṃ naraḥ /
Su, Utt., 52, 10.1 pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ /
Su, Utt., 58, 12.1 pravāhato mandarujamalpamalpaṃ punaḥ punaḥ /
Su, Utt., 58, 16.1 sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam /
Su, Utt., 58, 35.2 rasasya kuḍavaṃ tasya pibenmūtrarujāpaham //
Su, Utt., 58, 37.2 ambhasālavaṇopetaṃ pibenmūtrarujāpaham //
Su, Utt., 58, 38.2 pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham //
Su, Utt., 58, 40.2 pītvāgadī bhavejjanturmūtradoṣarujāturaḥ //
Su, Utt., 59, 7.1 dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ /
Su, Utt., 59, 20.1 paktvā tat pūrvavadyojyaṃ tatrānilarujāpaham /
Su, Utt., 59, 25.1 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham /
Tantrākhyāyikā
TAkhy, 1, 279.1 śaktā bhavantaḥ sarujaś cāham //
Śatakatraya
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
Ṭikanikayātrā
Ṭikanikayātrā, 2, 1.2 jvalanāsṛkpittarujāḥ kauje baudhe suhṛtprāptiḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 60.1 sāgre ca gavyūtiśatadvaye rujāvairetayo māryativṛṣṭyavṛṣṭayaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 104.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 7.1 vāmanī kaṭutiktoṣṇā vātaśleṣmarujāpahā /
DhanvNigh, Candanādivarga, 47.1 kuṣṭhaṃ rogo'gado vyādhirutpalaṃ pākalaṃ rujā /
DhanvNigh, Candanādivarga, 62.2 kaphapittāmayān hanti pradarādirujāpaham //
Garuḍapurāṇa
GarPur, 1, 149, 6.1 karoti śuṣkakāsaṃ ca mahāvegarujāsvanam /
GarPur, 1, 150, 12.1 kāsaśvasitavacchīrṇamarmacchedarujārditaḥ /
GarPur, 1, 152, 16.1 teṣāmupadravānvidyātkaṇṭhadhvaṃsakarī rujāḥ /
GarPur, 1, 156, 48.2 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet //
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
GarPur, 1, 158, 30.2 sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam //
GarPur, 1, 159, 27.2 antonnatā madhyanimnā akledasurujānvitā //
GarPur, 1, 159, 31.1 sarṣapopamasaṃsthānā jihvāpākamahārujā /
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
GarPur, 1, 160, 10.2 kṛṣṇasphoṭāvṛtaśyāmastīvradāharujājvaraḥ //
GarPur, 1, 160, 58.1 sāṭopamatyugrarujamādhmānamudare bhṛśam /
GarPur, 1, 161, 39.1 tatkopādudaraṃ tṛṣṇāgudasnutirujānvitam /
GarPur, 1, 162, 40.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
GarPur, 1, 163, 17.1 kaphapittājjvaraḥ stambho nidrā tandrā śirorujā /
GarPur, 1, 163, 23.1 sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam /
GarPur, 1, 164, 15.2 vartulaṃ bahulaketyuktaṃ dāharujādhikam //
GarPur, 1, 164, 25.2 raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam //
GarPur, 1, 164, 27.1 visphoṭapiṭikā pāmā kaṇḍūkledarujānvitāḥ /
GarPur, 1, 166, 10.2 cakre tīvrarujāśvāsagarāmayavivarṇatāḥ //
GarPur, 1, 166, 13.1 majjastho 'sthiṣu cāsthairyamasvapnaṃ yattadā rujām /
GarPur, 1, 167, 37.1 bhukte kukṣau rujā jīrṇe nikṛttir bhavati dhruvam /
GarPur, 1, 167, 40.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
GarPur, 1, 167, 41.1 rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ /
Kathāsaritsāgara
KSS, 3, 4, 83.2 niragādarivargasya hṛdayāttu rujājvaraḥ //
Rasamañjarī
RMañj, 1, 16.1 doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /
RMañj, 3, 12.2 śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /
RMañj, 3, 71.1 tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /
RMañj, 3, 86.1 kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /
RMañj, 7, 8.2 palaikaṃ bhakṣayeccānu tacca mṛtyurujāpaham //
Rasaprakāśasudhākara
RPSudh, 3, 64.1 pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /
RPSudh, 6, 26.2 netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //
RPSudh, 7, 7.1 saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /
Rasaratnasamuccaya
RRS, 2, 2.2 gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /
RRS, 2, 134.3 sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //
RRS, 3, 95.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRS, 5, 10.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //
Rasaratnākara
RRĀ, R.kh., 1, 28.1 jāyaṃ gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /
RRĀ, R.kh., 4, 14.0 paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 5, 18.1 kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /
RRĀ, R.kh., 6, 15.1 niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham /
RRĀ, R.kh., 6, 42.2 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham //
RRĀ, R.kh., 7, 9.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRĀ, R.kh., 8, 73.1 pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /
RRĀ, R.kh., 9, 1.1 aśuddhamamṛtaṃ lauham āyurhānirujākaram /
RRĀ, R.kh., 10, 71.1 mehagulmārśaḥkuṣṭhārimedaḥpāṇḍurujāpahaḥ /
Rasendracintāmaṇi
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 7, 111.1 kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /
Rasendracūḍāmaṇi
RCūM, 10, 2.1 gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /
RCūM, 10, 84.2 sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //
Rasendrasārasaṃgraha
RSS, 1, 118.1 aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti /
RSS, 1, 190.2 mandāgniṃ maladuṣṭiṃ ca śuddhā sarvarujāpahā //
RSS, 1, 215.1 kāśīśaṃ nirmalaṃ snigdhaṃ śvitranetrarujāpaham /
RSS, 1, 234.2 kṣayaśothodarārśāṃsi hanti bastirujāṃ jayet //
Ratnadīpikā
Ratnadīpikā, 1, 59.2 aśuddhavajraṃ hṛtpārśvapīḍākuṣṭharujākaram //
Rājanighaṇṭu
RājNigh, Gr., 2.2 ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam //
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, Guḍ, 148.1 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
RājNigh, Pipp., 116.2 kaphapittāmayān hanti pradarādirujāpaham //
RājNigh, Pipp., 178.2 vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham //
RājNigh, Śat., 73.1 śarapuṅkhā kaṭūṣṇā ca krimivātarujāpahā /
RājNigh, Śat., 78.1 ambaṣṭhā sā kaṣāyāmlā kaphakaṇṭharujāpahā /
RājNigh, Śat., 173.1 ādityapattraḥ kaṭur uṣṇavīryaḥ kaphāpaho vātarujāpahaś ca /
RājNigh, Mūl., 20.1 gṛñjanaṃ kaṭukoṣṇaṃ ca kaphavātarujāpaham /
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Śālm., 54.2 śophaghnī dīpanī rucyā raktagranthirujāpahā //
RājNigh, Prabh, 146.2 vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā //
RājNigh, Āmr, 216.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, 12, 8.2 vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam //
RājNigh, 12, 40.1 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
RājNigh, 12, 82.2 vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham //
RājNigh, 12, 98.1 abhramāṃsī himā śophavraṇanāḍīrujāpahā /
RājNigh, 12, 113.1 kuṣṭhaṃ rujāgado vyādhir āmayaṃ pāribhadrakam /
RājNigh, 12, 136.2 nāsāmukharujājīrṇakrimidoṣavināśanaḥ //
RājNigh, 12, 149.2 yonidoṣarujājīrṇavraṇaghnādhmānadoṣajit //
RājNigh, 13, 66.2 bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //
RājNigh, Pānīyādivarga, 24.1 sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham /
RājNigh, Pānīyādivarga, 41.2 sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā //
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Kṣīrādivarga, 99.2 kaṭūṣṇaṃ kuṣṭhakaṇḍūtiśūlodararujāpaham //
RājNigh, Śālyādivarga, 16.1 rucikṛddīpanaḥ pathyo mukhajāḍyarujāpahaḥ /
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 91.1 caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri /
RājNigh, Śālyādivarga, 159.0 kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham //
RājNigh, Māṃsādivarga, 60.2 mahātīsārapittaghnaṃ grahaṇyarśorujāpaham //
RājNigh, Rogādivarga, 1.1 gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.2, 3.0 rujāśabdaḥ pratyekaṃ sambadhyate //
SarvSund zu AHS, Sū., 16, 11.2, 4.0 sandhirujāsvasthirujāsv ityādi //
SarvSund zu AHS, Sū., 16, 11.2, 4.0 sandhirujāsvasthirujāsv ityādi //
Ānandakanda
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 15, 449.2 pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham //
ĀK, 1, 23, 225.1 paścāduddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham /
ĀK, 2, 6, 19.1 pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau /
ĀK, 2, 7, 93.1 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham /
Āryāsaptaśatī
Āsapt, 2, 568.1 svacaraṇapīḍānumitatvanmaulirujāvinītamātsaryā /
Śyainikaśāstra
Śyainikaśāstra, 5, 43.2 eṣāṃ śākhārujārtānāṃ andhakāre 'tinirjane //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 3.0 mūrchitaṃ sūtamiti rujāharatvāt //
Abhinavacintāmaṇi
ACint, 1, 95.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
ACint, 1, 110.3 saṃgrahānilarujātisāranudgulmaśūlaviṣamajvarāpahaḥ //
ACint, 1, 118.1 kuṅkumam surabhi tiktaṃ kaṭūṣṇakāsapittakaphakaṇṭharujāghnam /
ACint, 1, 120.1 sindhūdbhavaṃ netrarujāpahaṃ ca saṃdīpanīyaṃ rucivṛṣyam uktam /
Bhāvaprakāśa
BhPr, 6, 8, 43.2 nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //
BhPr, 6, 8, 44.2 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //
BhPr, 7, 3, 89.2 nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //
BhPr, 7, 3, 204.1 aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /
Haribhaktivilāsa
HBhVil, 3, 179.1 rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite /
Mugdhāvabodhinī
MuA zu RHT, 3, 10.2, 8.2 taccaturdaśavarṇāḍhyaṃ manujānāṃ rujāpaham //
Rasasaṃketakalikā
RSK, 2, 5.2 taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 16.2 udarasthena bījena yadi te jāyate rujā /
SkPur (Rkh), Revākhaṇḍa, 171, 24.3 rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 13.1 bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 198, 45.1 na rujā mama kāpi syācchūlasaṃprotite 'gake /
Sātvatatantra
SātT, 2, 26.1 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam /
Yogaratnākara
YRā, Dh., 83.1 vyoṣaṃ bhārgī ca madhunā lohaṃ dhāturujāpaham /
YRā, Dh., 84.1 śarkarā ca caturjātaṃ raktapittarujāpaham /
YRā, Dh., 335.2 karṇasrāvarujāgūthaharaḥ pācanadīpanaḥ //