Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 8.9 rujāsi /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
Carakasaṃhitā
Ca, Sū., 7, 6.1 bastimehanayoḥ śūlaṃ mūtrakṛcchraṃ śirorujā /
Ca, Sū., 17, 87.1 piḍakā nātimahatīkṣiprapākā mahārujā /
Ca, Sū., 17, 90.2 bāhyā tvaksnāyumāṃsotthā kaṇḍarābhā mahārujā //
Ca, Cik., 3, 103.2 kṣaṇe dāhaḥ kṣaṇe śītam asthisandhiśirorujā //
Mahābhārata
MBh, 1, 29, 20.4 na hi vajranipātena rujā me 'sti kadācana /
MBh, 3, 281, 67.2 tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat //
MBh, 3, 281, 80.2 śirorujā nivṛttā me svasthānyaṅgāni lakṣaye /
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 54, 17.2 dāho mohaḥ śramaścaiva klamo glānistathā rujā /
MBh, 12, 137, 73.2 tasya vāyurujātyarthaṃ netrayor bhavati dhruvam //
MBh, 13, 18, 34.2 rujā śūlakṛtā caiva na te vipra bhaviṣyati /
Rāmāyaṇa
Rām, Ār, 22, 17.2 lalāṭe ca rujā jātā na ca mohān nyavartata //
Saundarānanda
SaundĀ, 8, 4.1 tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām /
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
Amarakośa
AKośa, 2, 315.1 strī rugrujā copatāparogavyādhigadāmayāḥ /
AKośa, 2, 325.2 nyubjo bhugne rujā vṛddhanābhau tundilatundibhau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 30.1 vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ /
AHS, Śār., 4, 48.2 āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṃ rujā //
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 8, 22.2 pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā //
AHS, Nidānasthāna, 10, 32.2 sarṣapāmānasaṃsthānā kṣiprapākā mahārujā //
AHS, Nidānasthāna, 15, 36.2 jatrorūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā //
AHS, Nidānasthāna, 16, 42.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
Divyāvadāna
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Suśrutasaṃhitā
Su, Śār., 10, 34.1 aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate /
Su, Cik., 36, 3.2 gude kṣataṃ rujā vā syāttatra sadyaḥkṣatakriyāḥ //
Su, Cik., 36, 4.1 atyutkṣipte 'vasanne ca netre pāyau bhavedrujā /
Su, Ka., 7, 18.2 grīvāstambho 'lasenordhvavāyur daṃśe rujā jvaraḥ //
Su, Utt., 3, 15.2 mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā //
Su, Utt., 38, 10.2 pariplutāyāṃ bhavati grāmyadharme rujā bhṛśam //
Su, Utt., 39, 47.1 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 47.1 kuṣṭhaṃ rogo'gado vyādhirutpalaṃ pākalaṃ rujā /
Garuḍapurāṇa
GarPur, 1, 156, 48.2 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet //
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
GarPur, 1, 159, 31.1 sarṣapopamasaṃsthānā jihvāpākamahārujā /
GarPur, 1, 163, 17.1 kaphapittājjvaraḥ stambho nidrā tandrā śirorujā /
GarPur, 1, 167, 37.1 bhukte kukṣau rujā jīrṇe nikṛttir bhavati dhruvam /
GarPur, 1, 167, 40.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
GarPur, 1, 167, 41.1 rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 28.1 jāyaṃ gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /
Rājanighaṇṭu
RājNigh, 12, 113.1 kuṣṭhaṃ rujāgado vyādhir āmayaṃ pāribhadrakam /
RājNigh, Rogādivarga, 1.1 gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 16.2 udarasthena bījena yadi te jāyate rujā /
SkPur (Rkh), Revākhaṇḍa, 172, 13.1 bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 198, 45.1 na rujā mama kāpi syācchūlasaṃprotite 'gake /