Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Meghadūta
Suśrutasaṃhitā
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 28.0 gītavāditaruditātivāteṣu tatkālam //
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Mahābhārata
MBh, 3, 188, 77.1 abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ /
MBh, 11, 16, 44.1 ruditoparatā hyetā dhyāyantyaḥ sampariplutāḥ /
MBh, 11, 19, 13.1 strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam /
MBh, 11, 26, 40.1 sāmnām ṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ /
MBh, 12, 149, 4.1 teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt /
MBh, 15, 45, 42.1 antaḥpureṣu ca tadā sumahān ruditasvanaḥ /
MBh, 15, 46, 20.1 teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ /
Rāmāyaṇa
Rām, Utt, 48, 2.2 sarve nivedayāmāsustasyāstu ruditasvanam //
Amaruśataka
AmaruŚ, 1, 6.1 likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 21.2 gurubhārātiruditahāsyādyair vikṛto gadān //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 61.1 tato ruditasaṃbhinnaṃ nīcakair uditaṃ tayā /
Daśakumāracarita
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
Kāmasūtra
KāSū, 2, 7, 10.1 tatra sāsūyāyā iva stanitaruditakūjitāni pratīghātaśca syāt //
KāSū, 2, 7, 19.1 rāgavaśāt prahaṇanābhyāse vāraṇamokṣaṇālam arthānāṃ śabdānām ambārthānāṃ ca satāntaśvasitaruditastanitamiśrīkṛtaprayogā virutānāṃ ca /
Meghadūta
Megh, Uttarameghaḥ, 24.1 nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ priyāyā niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham /
Suśrutasaṃhitā
Su, Sū., 29, 44.1 tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ /
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Utt., 18, 68.2 śramodāvartaruditamadyakrodhabhayajvaraiḥ //
Āryāsaptaśatī
Āsapt, 2, 38.2 guṇagarvitā punar asau hasati śanaiḥ śuṣkaruditamukhī //
Āsapt, 2, 353.2 mānaruditaprasādāḥ punar āsannaparasuratādau //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //