Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Amṛtabindūpaniṣat
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śyainikaśāstra
Śāktavijñāna
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 12.0 rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati //
Aitareyabrāhmaṇa
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 34, 6.0 pra jāyemahi rudriya prajābhir iti brūyān na rudrety etasyaiva nāmnaḥ parihṛtyai //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 6, 35, 15.0 ādityā rudrā vasavas tveᄆate //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaprāyaścittāni
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 3, 1, 20.0 atithirudraḥ varuṇaḥ sadātithye //
AVPr, 3, 3, 8.0 rudro hūyamānaḥ //
AVPr, 6, 3, 12.1 dhruvaś ced upadasyet pravṛttā cet sthālī syād vasavas tvādīs tarpayantu rudrās tvā tarpayantu /
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 9.0 somāya svāhā rudrebhyaḥ svāhā triṣṭubhe svāhā //
Atharvaveda (Paippalāda)
AVP, 1, 20, 3.2 rudraḥ śaravyayā tān amitrān no vi vidhyatu //
AVP, 1, 32, 2.1 yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si /
AVP, 1, 37, 2.1 namas te rudrāsyate namaḥ pratihitābhyaḥ /
AVP, 1, 86, 1.1 tribhyo rudrebhyaḥ pravasan yajāmi jyeṣṭhaḥ kaniṣṭha uta madhyamo yaḥ /
AVP, 1, 86, 5.2 rudrapreṣite stho 'vye nāma pary asmān vṛṅktaṃ yo no dveṣṭi tam ṛcchatam //
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
AVP, 1, 95, 2.1 rudra yat te guhyaṃ nāma yat te addhātayo viduḥ /
AVP, 1, 101, 2.2 ādityā ekaṃ vasavo dvitīyaṃ tṛtīyaṃ rudrā abhi saṃ babhūvuḥ //
AVP, 1, 109, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 1, 109, 3.1 somārudrā dhārayethām asuryaṃ pra vām iṣṭvā varam aśnavātai /
AVP, 1, 109, 4.1 somārudrā yuvam asmāsv antas tanūṣu viśvā bheṣajāni dhattam /
AVP, 4, 31, 1.2 prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ huvema //
AVP, 5, 4, 14.2 ādityā rudrā uparispṛśo mām ugraṃ cettāram adhirājam akran //
AVP, 5, 16, 7.1 yo devānām asi śreṣṭho rudras tanticaro vṛṣā /
AVP, 5, 22, 2.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 3.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 4.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 5.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 6.2 vayāṃsi yasmāt pracaranti bhīṣā tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 7.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 8.2 yā ugrau kṣipradhanvānau tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 10, 3, 6.1 ādityā rudrā vasava ṛṣayo bhūtakṛtaś ca ye /
AVP, 12, 10, 8.2 turīyam ādityā rudrās turīyaṃ vasavo vaśe //
AVP, 12, 16, 6.2 śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu //
AVP, 12, 16, 6.2 śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu //
AVP, 12, 17, 4.1 ādityā rudrā vasavo juṣantām idaṃ brahma kriyamāṇaṃ navīyaḥ /
AVP, 12, 20, 5.2 astā rudraḥ śrathayatv āyur asya tam atrāpi pra daha jātavedaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 19, 3.2 rudraḥ śaravyayaitān mamāmitrān vi vidhyatu //
AVŚ, 2, 27, 6.1 rudra jalāṣabheṣaja nīlaśikhaṇḍa karmakṛt /
AVŚ, 3, 16, 1.2 prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ havāmahe //
AVŚ, 3, 22, 2.1 mitraś ca varuṇaś cendro rudraś ca cetatu /
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 4, 30, 1.1 ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ /
AVŚ, 4, 30, 5.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
AVŚ, 5, 3, 9.2 ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVŚ, 5, 3, 10.2 ādityā rudrā uparispṛśo no ugraṃ cettāram adhirājam akrata //
AVŚ, 6, 20, 2.1 namo rudrāya namo astu takmane namo rājñe varuṇāya tviṣīmate /
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 6, 44, 3.1 rudrasya mūtram asy amṛtasya nābhiḥ /
AVŚ, 6, 57, 1.1 idam id vā u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 59, 3.2 sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ //
AVŚ, 6, 68, 1.2 ādityā rudrā vasava undantu sacetasaḥ somasya rājño vapata pracetasaḥ //
AVŚ, 6, 90, 1.1 yāṃ te rudra iṣum āsyad aṅgebhyo hṛdayāya ca /
AVŚ, 6, 90, 3.1 namas te rudrāsyate namaḥ pratihitāyai /
AVŚ, 6, 141, 1.2 indra ābhyo adhi bravad rudro bhūmne cikitsatu //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 7, 87, 1.1 yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa /
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 8, 5, 10.1 asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ /
AVŚ, 8, 8, 12.2 rudrā ekaṃ vasava ekam ādityair eka udyataḥ //
AVŚ, 10, 7, 22.1 yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ /
AVŚ, 11, 2, 3.2 namas te rudra kṛṇmaḥ sahasrākṣāyāmartya //
AVŚ, 11, 2, 7.2 rudreṇārdhakaghātinā tena mā sam arāmahi //
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 13.1 yo 'bhiyāto nilayate tvāṃ rudra nicikīrṣati /
AVŚ, 11, 2, 15.2 namas te rudra tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 2, 17.1 sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam /
AVŚ, 11, 2, 26.1 mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā /
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 11, 2, 30.1 rudrasyailabakārebhyo 'saṃsūktagilebhyaḥ /
AVŚ, 11, 6, 9.1 bhavāśarvāv idaṃ brūmo rudraṃ paśupatiś ca yaḥ /
AVŚ, 11, 6, 13.1 ādityā rudrā vasavo divi devā atharvāṇaḥ /
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 12, 2, 47.2 tenāpahata śarum āpatantaṃ tena rudrasya paripātāstām //
AVŚ, 12, 4, 52.2 rudrasyāstāṃ te hetiṃ pariyanty acittyā //
AVŚ, 13, 4, 4.0 so 'ryamā sa varuṇaḥ sa rudraḥ sa mahādevaḥ //
AVŚ, 13, 4, 26.0 sa rudro vasuvanir vasudeye namovāke vaṣaṭkāro 'nu saṃhitaḥ //
AVŚ, 15, 5, 5.1 tasmai dhruvāyā diśo antardeśād rudram iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 18, 1, 40.2 mṛḍā jaritre rudra stavāno anyam asmat te ni vapantu senyam //
AVŚ, 19, 55, 5.2 annādāyānnapataye rudrāya namo agnaye /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.2 oṃ rudrāṃś ca tarpayāmi //
BaudhDhS, 2, 9, 6.5 oṃ rudraṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.13 oṃ rudrasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.21 oṃ rudrasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.25 oṃ rudrāṃs tarpayāmi /
BaudhDhS, 2, 9, 6.26 oṃ rudrapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 6.27 oṃ rudrapārṣadīś ca tarpayāmi //
BaudhDhS, 2, 12, 10.3 prāṇānāṃ granthir asi rudro mā viśāntakaḥ /
BaudhDhS, 3, 6, 6.2 namo rudrāya bhūtādhipataye /
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 4, 3, 8.4 durgā vyāhṛtayo rudrā mahādoṣavināśanāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 2, 2, 6.2 devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 8, 16.1 devatāvakāśe ṛṣabhāya svāhā rudrāya svāhā rudrāṇyai svāhā iti //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 8, 40.1 saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bhaumāya svāhā iti //
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti //
BaudhGS, 4, 2, 13.2 namaḥ śakṛtsade rudrāya namaḥ śakṛtsade /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 13, 18.0 vidhṛtyoḥ prastaraṃ vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 4, 3, 3.0 pracetās tvā rudraiḥ paścāt pātviti paścāt //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ vā //
BhārGS, 2, 25, 7.2 gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 29, 11.0 śakṛdrītau japati namaḥ śakṛtsade rudrāya vāteṣave rudrāya namo rudrāya śakṛtsada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 3.1 nadīm udanvatīṃ dṛṣṭvā japati namo 'psuṣade rudrāya vāteṣave rudrāya namo rudrāyāpsuṣada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 30, 4.1 yady enaṃ saṃvartavāta āgacchet tad anumantrayate namo 'ntarikṣasade rudrāya vāteṣave rudrāya namo rudrāyāntarikṣasada iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
BhārGS, 3, 13, 4.0 rudrāṇyai svāhā rudrāya svāheti rudrāṇyām //
BhārGS, 3, 14, 16.1 pātrasaṃkṣālanaṃ ninayati niśi śritebhyaḥ svāhā rudrāya svāheti vā //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 18.3 rudrasya hetiḥ pari vo vṛṇaktv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
BĀU, 2, 2, 2.2 tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ /
BĀU, 3, 9, 2.4 aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ ta ekatriṃśad indraś caiva prajāpatiś ca trayastriṃśāv iti //
BĀU, 3, 9, 4.1 katame rudrā iti /
BĀU, 3, 9, 4.4 tad yad rodayanti tasmād rudrā iti //
Chāndogyopaniṣad
ChU, 2, 24, 1.3 rudrāṇāṃ mādhyaṃdinaṃ savanam /
ChU, 2, 24, 10.3 tasmai rudrā mādhyaṃdinaṃ savanaṃ samprayacchanti //
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 16, 3.4 tad asya rudrā anvāyattāḥ /
ChU, 3, 16, 3.5 prāṇā vāva rudrāḥ /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 9.3 rājyāya rudrās tvā traiṣṭubhena chandasārohantu /
DrāhŚS, 13, 2, 13.2 avāmba rudram ayakṣmahy ava devaṃ tryambakam /
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
Gautamadharmasūtra
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 4, 10, 20.0 mātā rudrāṇām ity anumantrayeta //
Gopathabrāhmaṇa
GB, 1, 1, 25, 29.0 rudro devatā //
GB, 1, 3, 12, 30.0 yaddhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam //
GB, 1, 4, 7, 9.0 rudrebhyo mādhyaṃdinaṃ savanam //
GB, 1, 4, 8, 28.0 atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante //
GB, 1, 4, 8, 29.0 rudrā devā devatā bhavanti //
GB, 1, 4, 8, 30.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 5, 11, 3.0 trir apikṣata me vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 15, 4.0 vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 2, 1, 2, 1.0 prajāpatir vai rudraṃ yajñān nirabhajat //
GB, 2, 1, 25, 24.0 atha yad udañco 'bhyutkramya traiyambakair yajante rudram eva tat svasyāṃ diśi prīṇanti //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 9, 8.0 triṣṭub rudrāṇāṃ patnī //
GB, 2, 2, 13, 23.0 aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśas trayastriṃśad devāḥ //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 3, 19, 14.0 rudram eva tan niravajayati //
GB, 2, 3, 19, 15.0 yan madhyataḥ pratihartre dadyān madhyato rudram anvavayajet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
HirGS, 1, 15, 6.4 rudra nīlaśikhaṇḍa vīra karmaṇi karmaṇīmaṃ me pratisaṃvādinaṃ vṛkṣam ivāśaninā jahi /
HirGS, 1, 16, 8.1 namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati //
HirGS, 1, 16, 8.1 namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati //
HirGS, 1, 16, 9.1 namaḥ paśuṣade vāteṣave rudrāya namo rudrāya paśuṣada iti śakṛddhatau //
HirGS, 1, 16, 9.1 namaḥ paśuṣade vāteṣave rudrāya namo rudrāya paśuṣada iti śakṛddhatau //
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 11.1 namo 'ntarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasada iti japed yady enaṃ saṃvartavāta āgacchet //
HirGS, 1, 16, 12.1 namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati //
HirGS, 1, 16, 12.1 namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati //
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
HirGS, 2, 8, 6.3 rudrāya devāya svāhā /
HirGS, 2, 8, 7.3 rudrasya devasya patnyai svāhā /
HirGS, 2, 8, 11.3 namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ vā //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 19, 87.0 gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 7.1 taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ /
JUB, 1, 18, 5.1 rudrās triṣṭubhaṃ samabharan /
JUB, 4, 2, 8.2 tad rudrāṇām //
JUB, 4, 2, 9.1 prāṇā vai rudrāḥ //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
Jaiminīyabrāhmaṇa
JB, 1, 35, 4.0 catuścatvāriṃśad rudrā devāḥ //
JB, 1, 35, 6.0 tebhyas triṣṭub rudrebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 35, 8.0 triṣṭubhaṃ vai sa chandasāṃ jayati rudrān devān devānām //
JB, 1, 35, 9.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 39, 2.0 upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 78, 3.0 te rudrān āhvayan //
JB, 1, 78, 4.0 taṃ rudrāḥ prauhan //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 141, 11.0 ekādaśa rudrāḥ //
JB, 1, 239, 3.0 taṃ rudrās triṣṭubhā chandasā traiṣṭubhena sāmnā mādhyaṃdinena savanenāstuvan //
JB, 1, 279, 18.0 aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ //
JB, 1, 280, 16.0 ekādaśa rudrāḥ //
JB, 1, 280, 17.0 triṣṭubhaiva rudrā gṛhiṇaḥ //
JB, 1, 281, 7.0 ekādaśa rudrāḥ //
JB, 1, 281, 8.0 rudrāṇāṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanam //
JB, 1, 283, 10.0 rudrās triṣṭubhaṃ samabharan //
JB, 2, 129, 15.0 atha yā ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
JB, 2, 129, 15.0 atha yā ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
Jaiminīyaśrautasūtra
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
Kauśikasūtra
KauśS, 2, 1, 16.0 ahaṃ rudrebhir iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati //
KauśS, 4, 7, 7.0 yāṃ te rudreti śūline śūlam //
KauśS, 4, 8, 3.0 agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 5, 6, 17.6 ādityā rudrās tan mayi vasavaś ca samindhatām /
KauśS, 7, 1, 14.0 uttamena sārūpavatsasya rudrāya trir juhoti //
KauśS, 7, 2, 8.0 anyasmin bhavaśarvapaśupatyugrarudramahādeveśānānāṃ pṛthag āhutīḥ //
KauśS, 7, 10, 29.0 yo agnāv iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ //
KauśS, 8, 9, 2.1 rudrās tvā traiṣṭubhena chandasā /
KauśS, 12, 3, 14.2 mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ /
KauśS, 13, 37, 2.3 rudrāya svāheti hutvā //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 2.0 rudram eva tat svāyāṃ diśi prītvā avasṛjati //
KauṣB, 2, 3, 27.0 rudram eva tat svāyāṃ diśi dadhāti //
KauṣB, 3, 5, 7.0 rudraḥ sviṣṭakṛt //
KauṣB, 3, 5, 8.0 ned rudreṇa yajamānasya paśūn prasajānīti //
KauṣB, 3, 8, 11.0 atho rudro vai sviṣṭakṛt //
KauṣB, 5, 9, 25.0 rudram eva tat svāyāṃ diśi prīṇanti //
KauṣB, 6, 3, 17.0 sa vai tvam ity abravīd rudra eveti //
KauṣB, 6, 3, 18.0 yad rudraścandramās tena //
KauṣB, 6, 3, 19.0 na ha vā enaṃ rudro hinasti //
KauṣB, 12, 7, 14.0 yāḥ somāhutīr anvāyattā aṣṭau vasava ekādaśa rudrā dvādaśādityā indro dvātriṃśaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 3, 3, 1.0 āśvayujīṃ rudrāya pāyasaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 14.0 āgamyāva rudram adīmahīti japati //
KātyŚS, 10, 2, 29.0 rudrāya tveti gām //
KātyŚS, 15, 4, 11.0 rudrāya paśupataye //
KātyŚS, 15, 6, 12.0 āgnīdhrīye pālāśena śeṣān juhoti rudra yat ta ity uttarārdhe //
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 2.0 devāso yathācaran vasavo rudrā ādityā marudaṅgirasaḥ purā //
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 4.0 asaṅkhyāteti daśabhī rudrāṇām //
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 19.1 yady utsṛjen mātā rudrāṇām iti japet /
KāṭhGS, 24, 19.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 59, 4.0 rudrāñ japitvā //
KāṭhGS, 63, 7.0 ādityā rudrā vasava ity etān samīkṣya //
KāṭhGS, 70, 5.0 golakā rudradevatyāḥ //
Kāṭhakasaṃhitā
KS, 6, 5, 4.0 rudra oṣadhīr viṣeṇālimpat //
KS, 6, 5, 63.0 yad uddiśati tena rudraṃ śamayati //
KS, 6, 7, 44.0 rudra mṛḍa //
KS, 6, 7, 48.0 etāni vai rudrasya krūrāṇi nāmāni //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 8, 78.0 rudro 'gniḥ //
KS, 8, 8, 79.0 yad amno 'nunirvaped rudrāya paśūn apidadhyād apaśus syāt //
KS, 9, 11, 42.0 teṣām agnir hotāsīd aśvinādhvaryū yad aśvinā tena pañcahotrā rudro 'gnid bṛhaspatir upavaktā //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 11.0 tasya rudrasya gāṃ pratijagṛhuṣaś caturtham indriyasyāpākrāmat //
KS, 9, 16, 55.0 gāyatryāṃ vasavas triṣṭubhi rudrā jagatyām ādityā iti //
KS, 10, 6, 27.0 agnir vai rudraḥ //
KS, 10, 6, 28.0 rudrāyaivainam apidadhāti //
KS, 11, 3, 2.0 te caturdhā vyudakrāmann agnir vasubhis somo rudrair indro marudbhir varuṇa ādityaiḥ //
KS, 11, 5, 26.0 tiṣyo vai rudraś candramās somaḥ //
KS, 11, 5, 52.0 rudro 'gnir adhipatir vadhyasya cāvadhyasya ceśe //
KS, 11, 5, 53.0 adhipatim evainaṃ niryācya rudrāyāpidadhāti //
KS, 11, 5, 86.0 rudro 'gnis sa prajanayitā //
KS, 12, 5, 40.0 rudro 'gniḥ //
KS, 12, 5, 41.0 rudrāya paśūn apidadhyāt //
KS, 15, 5, 26.0 rudrāya paśupataye gāvīdhukaś caruḥ //
KS, 15, 5, 34.0 rudraḥ paśūnām //
KS, 15, 6, 41.0 rudra yat te krivi paraṃ nāma tasmai hutam asi //
KS, 19, 2, 26.0 rudrasya gāṇapatye mayobhūr ehīti //
KS, 19, 2, 28.0 rudram eva paśūn niryācyātmane karma kurute //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 20, 3, 25.0 yad udīca utsṛjed rudrāya paśūn apidadhyād apaśus syāt //
KS, 21, 1, 22.0 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyam iti purastāt //
KS, 21, 1, 24.0 yajñamukhaṃ rudrāḥ //
KS, 21, 5, 37.0 aṣṭau rudrāḥ //
KS, 21, 6, 12.0 rudraṃ vai devā yajñān nirabhajan //
KS, 21, 6, 18.0 asyā eva rudram avayajate //
KS, 21, 6, 20.0 antarikṣād eva rudram avayajate //
KS, 21, 6, 22.0 amuṣyā eva rudram avayajate //
KS, 21, 6, 23.0 ita evordhvaṃ rudram avayajate //
KS, 21, 6, 27.0 amuta evārvāñcaṃ rudram avayajate //
KS, 21, 6, 30.0 ṛtubhya eva rudraṃ niravayajate //
KS, 21, 6, 32.0 yad grāmyeṇa juhuyād grāmāvacāriṇaṃ rudraṃ kuryāt //
KS, 21, 6, 33.0 āraṇyenaivāraṇyam abhi rudraṃ niravayajate //
KS, 21, 6, 38.0 eṣā vai rudrasya dik //
KS, 21, 6, 39.0 svāyām eva diśi rudraṃ pratihṛtyāvayajate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.19 vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam //
MS, 1, 1, 10, 1.23 rudrās tvā parigṛhṇantu traiṣṭubhena chandasā /
MS, 1, 1, 12, 3.3 vasūnāṃ rudrāṇām ādityānāṃ sado 'si srucāṃ yoniḥ /
MS, 1, 2, 3, 8.12 rudrāya tvā /
MS, 1, 2, 4, 1.24 rudras tvāvartayatu /
MS, 1, 2, 4, 1.33 rudro vasubhir ācake /
MS, 1, 2, 8, 1.10 rudrās tvā harantu traiṣṭubhena chandasā /
MS, 1, 2, 8, 1.24 rudrās tvā pracetasaḥ paścāt pāntu /
MS, 1, 3, 1, 5.4 vasūnāṃ rudrāṇām ādityānāṃ pannejanīḥ stha /
MS, 1, 3, 1, 5.5 vasavo rudrā ādityā etā vaḥ pannejanīḥ /
MS, 1, 3, 36, 4.2 vasūnām ādhītau rudrāṇāṃ karmann ādityānāṃ cetasi /
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 13, 44.0 rudro 'gniḥ sviṣṭakṛt //
MS, 1, 4, 13, 46.0 yat saha juhuyād rudrāyāsya paśūn apidadhyāt //
MS, 1, 4, 13, 48.0 atho evam asya rudraḥ paśūn anabhimānuko bhavati //
MS, 1, 5, 13, 22.0 rudrāya hi taddhīyate //
MS, 1, 5, 13, 23.0 yaddhīnam anvāhareyū rudraṃ bhūtam anvāhareyuḥ //
MS, 1, 6, 4, 23.0 rudro 'sya paśūn abhimānukaḥ syāt //
MS, 1, 6, 6, 2.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 7, 32.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 11, 3.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 11, 12.0 rudro 'sya paśūn abhimānukaḥ syāt //
MS, 1, 6, 11, 21.0 tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti //
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 8, 4, 50.0 oṣadhīr vā imā rudrā viṣeṇāñjan //
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 5, 39.0 rudraṃ tena niravadayate //
MS, 1, 9, 1, 25.0 rudro agnīt //
MS, 1, 9, 2, 18.0 triṣṭub rudrāṇām //
MS, 1, 9, 4, 10.0 agnir hotāsīd aśvinādhvaryū rudro agnīd bṛhaspatir upavaktā //
MS, 1, 9, 4, 28.0 rudrāya gām anayan //
MS, 1, 9, 4, 31.0 rudrāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 4, 2.0 avāmba rudram adimahy ava devaṃ tryambakam //
MS, 1, 10, 4, 9.0 rudraiṣa te bhāgas tenāvasena paro mūjavato 'tīhi //
MS, 1, 10, 20, 2.0 atha vā asya rudrā anabhīṣṭāḥ //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 20, 10.0 yad abhighārayed rudrāyāsya paśūn apidadhyāt //
MS, 1, 10, 20, 15.0 ekolmukaṃ hi rudrāṇām //
MS, 1, 10, 20, 17.0 dhūpāyaddhi rudrāṇām //
MS, 1, 10, 20, 19.0 eṣā hi rudrāṇāṃ dik //
MS, 1, 10, 20, 21.0 parāñcam eva rudraṃ haranti //
MS, 1, 10, 20, 22.0 ākhuṃ te rudra paśuṃ karomīti //
MS, 1, 10, 20, 27.0 catuṣpathe vai rudrāṇāṃ gṛhāḥ //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 29.0 śarad vai rudrasya yoniḥ svasāmbikā //
MS, 1, 10, 20, 36.0 araṇya eva rudraṃ niravadayate //
MS, 1, 10, 20, 37.0 yat pātreṇa juhuyād rudraṃ prajāsv anvavanayet //
MS, 1, 10, 20, 39.0 avāmba rudram adimahīti //
MS, 1, 10, 20, 52.0 rudraiṣa te bhāgaḥ //
MS, 1, 10, 20, 54.0 girir vai rudrasya yoniḥ //
MS, 1, 10, 20, 57.0 anapekṣamāṇā āyanti rudrasyānanvavāyāya //
MS, 1, 10, 20, 59.0 parogoṣṭham eva rudraṃ niravadayante //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 16.0 rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayan //
MS, 1, 11, 10, 39.0 rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayan //
MS, 1, 11, 10, 56.0 rudrebhyaś caturdaśākṣarāya chandase svāhā //
MS, 2, 1, 5, 27.0 rudras tiṣyaḥ //
MS, 2, 1, 6, 3.0 tata enaṃ niryācya rudrāyāsya paśūn apidadhāti //
MS, 2, 1, 10, 35.0 agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti //
MS, 2, 1, 10, 36.0 agnir vai rudraḥ //
MS, 2, 1, 10, 37.0 rudrāyaivāsya paśūn apidadhāti //
MS, 2, 2, 4, 43.0 vāstvamayaṃ raudraṃ caruṃ nirvaped yatra rudraḥ prajāḥ śamāyeta //
MS, 2, 2, 4, 45.0 vāstvamayaṃ khalu vai rudrasya //
MS, 2, 2, 6, 1.6 agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
MS, 2, 3, 7, 42.0 agnī rudraḥ //
MS, 2, 3, 7, 43.0 yad bṛhatyā vaṣaṭkuryād rudrāyāsya paśūn apidadhyāt //
MS, 2, 6, 6, 23.0 rudrāya paśupataye gāvīdhukaṃ carum //
MS, 2, 6, 6, 31.0 rudraḥ paśūnām //
MS, 2, 6, 8, 3.1 rudra yat te giriparaṃ nāma tasmin hutam asi /
MS, 2, 7, 2, 4.2 rudrasya gāṇapatyān mayobhūr ehi //
MS, 2, 7, 5, 8.1 rudrāḥ saṃsṛjyā pṛthivīṃ bṛhaj jyotiḥ samīdhire /
MS, 2, 7, 5, 9.1 saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam /
MS, 2, 7, 6, 6.0 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 23.0 rudrās tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 44.0 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 8, 1, 6.1 abhi tvā rudrā vasavo gṛṇantv idaṃ brahma pipṛhi saubhagāya //
MS, 2, 8, 1, 30.1 sajū rudraiḥ //
MS, 2, 8, 3, 2.45 rudrā devatā /
MS, 2, 8, 5, 23.0 rudrāṇām ādhipatyam //
MS, 2, 8, 6, 45.0 vasavo rudrā anuvyāyan //
MS, 2, 8, 8, 10.0 praketena rudrebhyo rudrān jinva //
MS, 2, 8, 8, 10.0 praketena rudrebhyo rudrān jinva //
MS, 2, 8, 9, 13.0 rudrās te devā adhipatayaḥ //
MS, 2, 9, 1, 3.2 tan no rudraḥ pracodayāt //
MS, 2, 9, 2, 1.1 namas te rudra manyava uto tā iṣave namaḥ /
MS, 2, 9, 2, 2.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
MS, 2, 9, 2, 5.5 ye ceme abhito rudrā dikṣu śritāḥ sahasraśaḥ /
MS, 2, 9, 3, 11.0 namo rudrāyātatāyine //
MS, 2, 9, 5, 9.0 namo rudrāya ca paśupataye ca //
MS, 2, 9, 7, 11.0 namaḥ somāya ca rudrāya ca //
MS, 2, 9, 9, 2.1 imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matīḥ /
MS, 2, 9, 9, 3.1 yā te rudra śivā tanūḥ śivā viśvāha bheṣajā /
MS, 2, 9, 9, 4.1 pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
MS, 2, 9, 9, 8.1 asaṃkhyātā sahasrāṇi ye rudrā adhi bhūmyām /
MS, 2, 9, 9, 10.1 ye nīlagrīvāḥ śitikaṇṭhā divaṃ rudrā upaśritāḥ /
MS, 2, 9, 9, 17.1 ya etāvanto vā bhūyāṃso vā diśo rudrā vitasthire /
MS, 2, 9, 9, 18.1 namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ /
MS, 2, 9, 9, 18.6 namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ /
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 9, 10, 1.2 sarvataḥ śarvaśarvebhyo namas te rudra rūpebhyo namaḥ //
MS, 2, 11, 5, 30.0 rudrāś ca mā indraś ca me //
MS, 2, 13, 20, 15.0 rudro devatā //
MS, 3, 11, 12, 2.1 grīṣmeṇa ṛtunā devā rudrāḥ pañcadaśe stutam /
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
MS, 4, 4, 2, 1.23 rudra yat te giriparaṃ nāmeti /
MS, 4, 4, 2, 1.24 rudram evāsmāt tena niravadayate /
Mānavagṛhyasūtra
MānGS, 1, 4, 13.1 rudrān na naktaṃ na bhuktvā na grāme //
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 9, 23.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
MānGS, 1, 13, 10.1 namo rudrāya grāmasada iti grāme imā rudrāyeti ca //
MānGS, 1, 13, 10.1 namo rudrāya grāmasada iti grāme imā rudrāyeti ca //
MānGS, 1, 13, 11.1 namo rudrāyaikavṛkṣasada ity ekavṛkṣe /
MānGS, 1, 13, 12.1 namo rudrāya śmaśānasada iti śmaśāne /
MānGS, 1, 13, 13.1 namo rudrāya catuṣpathasada iti catuṣpathe /
MānGS, 1, 13, 14.1 namo rudrāya tīrthasada iti tīrthe /
MānGS, 2, 3, 5.0 tasyāgniṃ rudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ pṛṣātakaṃ gā iti yajati //
MānGS, 2, 5, 3.0 prāksviṣṭakṛto 'ṣṭau śoṇitapuṭān pūrayitvā namaste rudra manyava itiprabhṛtibhir aṣṭabhir anuvākair dikṣvantardikṣu copaharet //
MānGS, 2, 8, 6.9 viśva ādityā vasavaśca sarve rudrā goptāro marutaśca santu /
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
MānGS, 2, 15, 6.10 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 6, 2, 5.0 devatā vāva trayastriṃśo 'ṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca trayastriṃśau //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 7, 9, 16.0 devā vai paśūn vyabhajanta te rudram antarāyaṃs tān vāmadevyasya stotra upekṣate //
PB, 7, 9, 18.0 yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati //
PB, 7, 9, 18.0 yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati //
PB, 12, 4, 24.0 agnir vai rūro rudro 'gniḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 3, 3, 6.5 viśve ādityā vasavaśca devā rudrā goptāro marutaśca santu /
PārGS, 3, 4, 8.4 vasūṃśca rudrān ādityān īśānaṃ jagadaiḥ saha /
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 12.0 anuvātaṃ paśum avasthāpya rudrair upatiṣṭhate prathamottamābhyāṃ vānuvākābhyām //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 15, 7.0 catuṣpatham abhimantrayate namo rudrāya pathiṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 8.0 nadīm uttariṣyann abhimantrayate namo rudrāyāpsuṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 11.0 vanamabhimantrayate namo rudrāya vanasade svasti mā saṃpārayeti //
PārGS, 3, 15, 12.0 girimabhimantrayate namo rudrāya giriṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 13.0 śmaśānamabhimantrayate namo rudrāya pitṛṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 14.0 goṣṭhamabhimantrayate namo rudrāya śakṛtpiṇḍasade svasti mā saṃpārayeti //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 8.10 eṣa rudraḥ //
TB, 1, 1, 5, 9.3 rudrāya paśūn apidadhyāt /
TB, 1, 1, 5, 9.10 na rudrāyāpidadhāti //
TB, 1, 1, 6, 6.10 eṣa rudraḥ /
TB, 1, 1, 6, 7.2 rudrāya paśūn apidadhyāt /
TB, 1, 1, 6, 7.8 saṃvatsareṇaivāsmai rudraṃ śamayitvā /
TB, 1, 1, 8, 4.2 rudro vā eṣaḥ /
TB, 2, 1, 1, 3.10 tasmād vatsaṃ saṃsṛṣṭadhayaṃ rudro ghātukaḥ /
TB, 2, 1, 3, 1.1 rudro vā eṣaḥ /
TB, 2, 1, 3, 1.5 rudrāya patnīm apidadhyāt /
TB, 2, 1, 10, 1.6 rudrās tarhy agniḥ /
TB, 2, 1, 10, 1.8 rudreṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.10 vasuṣu rudreṣv ādityeṣu viśveṣu deveṣu /
TB, 2, 2, 5, 2.7 rudrāya gām ity āha /
TB, 2, 2, 10, 5.7 rudrā dakṣiṇataḥ /
TB, 2, 3, 4, 2.7 tasya vai rudrasya gāṃ pratijagrahuṣaḥ /
TB, 3, 1, 4, 4.1 rudro vā akāmayata /
TB, 3, 1, 4, 4.3 sa etaṃ rudrāyārdrāyai praiyaṃgavaṃ caruṃ payasi niravapat /
TB, 3, 1, 4, 4.9 rudrāya svāhārdrāyai svāhā /
Taittirīyasaṃhitā
TS, 1, 1, 1, 6.0 rudrasya hetiḥ pari vo vṛṇaktu //
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 11, 2.6 vasūnāṃ rudrāṇām ādityānāṃ sadasi sīda /
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
TS, 1, 3, 14, 1.3 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
TS, 1, 5, 1, 9.1 yad arodīt tad rudrasya rudratvam //
TS, 1, 5, 1, 9.1 yad arodīt tad rudrasya rudratvam //
TS, 1, 6, 7, 29.0 yad aśnīyād rudro 'sya paśūn abhimanyeta //
TS, 1, 6, 7, 33.0 nāsya rudraḥ paśūn abhimanyate //
TS, 1, 8, 6, 6.1 eka eva rudro na dvitīyāya tasthe //
TS, 1, 8, 6, 7.1 ākhus te rudra paśuḥ //
TS, 1, 8, 6, 9.1 eṣa te rudra bhāgaḥ //
TS, 1, 8, 6, 15.1 avāmba rudram adimahy ava devaṃ tryambakam /
TS, 1, 8, 6, 17.3 eṣa te rudra bhāgaḥ //
TS, 1, 8, 10, 4.1 rudrāya paśupataye gāvīdhukaṃ carum //
TS, 1, 8, 10, 12.1 rudraḥ paśūnām //
TS, 2, 1, 7, 2.3 yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat /
TS, 2, 1, 7, 7.7 rudram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 11, 2.5 agniḥ prathamo vasubhir no avyāt somo rudrebhir abhi rakṣatu tmanā /
TS, 2, 1, 11, 3.3 yathādityā vasubhiḥ saṃbabhūvur marudbhī rudrāḥ samajānatābhi /
TS, 2, 2, 2, 3.6 eṣā vā asya ghorā tanūr yad rudraḥ /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 10, 1.4 tiṣyāpūrṇamāse nirvaped rudraḥ //
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 11, 5.6 te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
TS, 4, 5, 1, 1.1 namas te rudra manyava uto ta iṣave namaḥ /
TS, 4, 5, 1, 2.2 śivā śaravyā yā tava tayā no rudra mṛḍaya //
TS, 4, 5, 1, 3.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
TS, 4, 5, 1, 8.2 ye cemāṃ rudrā abhito dikṣu //
TS, 4, 5, 2, 1.7 namo rudrāyātatāvine kṣetrāṇām pataye namaḥ /
TS, 5, 1, 2, 34.1 rudrasya gāṇapatyād iti āha //
TS, 5, 1, 2, 36.1 rudrād eva paśūn niryācyātmane karma kurute //
TS, 5, 1, 6, 28.1 rudrāḥ saṃbhṛtya pṛthivīm iti //
TS, 5, 1, 11, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
TS, 5, 2, 2, 53.1 punas tvādityā rudrā vasavaḥ samindhatām ity āha //
TS, 5, 3, 4, 33.1 yajñamukhaṃ rudrāḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 4, 3, 1.0 rudro vā eṣa yad agniḥ //
TS, 5, 4, 3, 22.0 eṣā vai rudrasya dik //
TS, 5, 4, 3, 23.0 svāyām eva diśi rudraṃ niravadayate //
TS, 5, 4, 3, 25.0 antata eva rudraṃ niravadayate //
TS, 5, 4, 3, 36.0 yad anuparikrāmaṃ juhuyād antaravacāriṇaṃ rudraṃ kuryāt //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 4, 10, 40.0 rudro vā eṣa yad agniḥ //
TS, 5, 5, 2, 50.0 tān rudrā abruvan //
TS, 5, 5, 2, 53.0 taṃ rudrebhyaḥ prāyacchan //
TS, 5, 5, 5, 5.0 prajāpatī rudro varuṇo 'gnir diśām patiḥ //
TS, 5, 5, 7, 10.0 rudro vā eṣa yad agniḥ //
TS, 5, 5, 7, 16.0 yat te rudra puro dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 17.0 tasmai te rudra saṃvatsareṇa namaskaromi //
TS, 5, 5, 7, 18.0 yat te rudra dakṣiṇā dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 19.0 tasmai te rudra parivatsareṇa namaskaromi //
TS, 5, 5, 7, 20.0 yat te rudra paścād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 21.0 tasmai te rudredāvatsareṇa namaskaromi //
TS, 5, 5, 7, 22.0 yat te rudrottarād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 23.0 tasmai te rudreduvatsareṇa namaskaromi //
TS, 5, 5, 7, 24.0 yat te rudropari dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 25.0 tasmai te rudra vatsareṇa namaskaromi //
TS, 5, 5, 7, 26.0 rudro vā eṣa yad agniḥ //
TS, 5, 7, 3, 3.3 rudro vā eṣa yad agniḥ /
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 7, 65.0 rudras tvā vartayatv ity āha //
TS, 6, 1, 7, 66.0 rudro vai krūro devānām //
TS, 6, 1, 7, 68.0 krūram iva vā etat karoti yad rudrasya kīrtayati //
TS, 6, 1, 8, 2.5 rudro vasubhir āciketv ity āha /
TS, 6, 2, 2, 5.0 somo rudraiḥ //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 3, 11.0 tasmād rudraḥ paśūnām adhipatiḥ //
TS, 6, 2, 3, 12.0 tāṃ rudro 'vāsṛjat //
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 3, 5, 1.7 rudro vā eṣa yad agnir yajamānaḥ paśuḥ /
TS, 6, 3, 5, 1.8 yat paśum ālabhyāgnim manthed rudrāya yajamānam //
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 5, 6, 21.0 devā vai yajñād rudram antarāyan //
TS, 6, 5, 6, 40.0 eṣa rudro yad agniḥ //
TS, 6, 5, 6, 42.0 rudrād eva paśūn antardadhāti //
TS, 6, 5, 6, 55.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 7, 6.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 8, 45.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 8, 48.0 na rudram prajā anvavasṛjati śāntam agnīt somam bhakṣayati //
Taittirīyāraṇyaka
TĀ, 3, 2, 1.3 rudro 'gnīt /
TĀ, 5, 5, 1.5 indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha /
TĀ, 5, 5, 1.6 indra evainaṃ rudrair dakṣiṇato rocayati traiṣṭubhena chandasā /
TĀ, 5, 8, 5.4 tad rudrāṇām /
TĀ, 5, 8, 9.1 rudrāya rudrahotre svāhety āha /
TĀ, 5, 8, 9.1 rudrāya rudrahotre svāhety āha /
TĀ, 5, 8, 9.2 rudram eva bhāgadheyena samardhayati /
TĀ, 5, 8, 9.4 sarvata eva rudraṃ niravadayate /
TĀ, 5, 8, 9.6 eṣā vai rudrasya dik /
TĀ, 5, 8, 9.7 svāyām eva diśi rudraṃ niravadayate /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 3, 17, 4.0 rudramanyaṃ tryambakamiti dvau rudradaivatyau //
VaikhGS, 3, 17, 4.0 rudramanyaṃ tryambakamiti dvau rudradaivatyau //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 6.0 srucam udgṛhya rudra mṛḍeti srucodīcīṃ jvālāṃ trir ativalgayati //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
Vaitānasūtra
VaitS, 2, 3, 13.1 sruvaṃ trir udañcam unnayati rudrān prīṇāmīti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 12, 4.5 praketo 'si rudrebhyas tvā rudrān jinveti //
VaitS, 3, 12, 4.5 praketo 'si rudrebhyas tvā rudrān jinveti //
Vasiṣṭhadharmasūtra
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 5.5 ā tvā vasavo rudrā ādityāḥ sadantu //
VSM, 2, 16.2 rudrebhyas tvā /
VSM, 3, 57.1 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
VSM, 3, 57.2 eṣa te rudra bhāga ākhus te paśuḥ //
VSM, 3, 58.1 ava rudram adīmahy ava devaṃ tryambakam /
VSM, 3, 61.1 etat te rudrāvasaṃ tena paro mūjavato 'tīhi /
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 21.2 bṛhaspatiṣ ṭvā sumne ramṇātu rudro vasubhir ācake //
VSM, 5, 11.2 pracetās tvā rudraiḥ paścāt pātu /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 8, 58.3 rudro hūyamānaḥ /
VSM, 9, 34.2 rudrāś caturdaśākṣareṇa caturdaśaṃ stomam udajayaṃs tam ujjeṣam /
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 10, 28.5 rudro 'si suśevaḥ /
VSM, 11, 15.1 pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyaṃ mayobhūr ehi /
VSM, 11, 54.1 rudrāḥ saṃsṛjya pṛthivīṃ bṛhaj jyotiḥ samīdhire /
VSM, 11, 55.1 saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 60.2 rudrās tvā dhūpayantu traiṣṭubhena chandasāṅgirasvat /
VSM, 11, 65.2 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvat /
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
VSM, 14, 2.2 abhi tvā rudrā vasavo gṛṇantv imā brahma pīpihi saubhagāya /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 20.6 rudrā devatā /
VSM, 14, 25.1 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ /
VSM, 14, 30.5 saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan //
Vārāhagṛhyasūtra
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 11, 23.1 yadyutsṛjet mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
VārGS, 15, 5.1 namo rudrāyaikavṛkṣasada ityekavṛkṣe japati /
VārGS, 15, 6.1 namo rudrāya catuṣpathasada iti catuṣpathe /
VārGS, 15, 7.1 namo rudrāya śmaśānasada iti śmaśāne /
VārGS, 15, 8.1 namo rudrāya pātrasada iti piban /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 8.2 rudrasya hetiḥ pari vo vṛṇaktu /
VārŚS, 1, 3, 1, 8.1 vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 3, 17.1 vidhṛtyoḥ prastaraṃ sādayati dakṣiṇārdhe barhiṣaḥ vasūnāṃ rudrāṇām iti //
VārŚS, 1, 3, 5, 17.2 yo bhūtānām adhipatī rudras tanticaro vṛṣā /
VārŚS, 1, 4, 4, 41.5 agnīṣomau prathamau vīryeṇa vasūn rudrān ādityān iha jinvatām /
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 7, 4, 62.1 ākhuṃ te rudra paśuṃ karomīty ākhukirau puroḍāśam ekam upavapati //
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
VārŚS, 1, 7, 4, 64.1 avāmba rudram adimahīti yajamāno 'mātyaiḥ sahāgniṃ paryeti //
VārŚS, 1, 7, 4, 74.1 mūta upanahya vṛkṣa āsajati rudraiṣa te bhāga ity ubhayataḥ //
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 6.1 namo astu rudrebhyo ye divīti trīn pratyavarohān //
VārŚS, 2, 2, 3, 9.2 yo rudro 'psu yo 'gnau ya oṣadhīṣu /
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 21.2 yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ vā raudrīm //
ĀpDhS, 2, 4, 23.1 yatra bhujyate tat samūhya nirhṛtyāvokṣya taṃ deśam amatrebhyo lepān saṃkṛṣyādbhiḥ saṃsṛjyottarataḥ śucau deśe rudrāya ninayet /
Āpastambagṛhyasūtra
ĀpGS, 20, 7.1 atra rudrān japet //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
ĀpŚS, 6, 9, 1.2 nihito dhūpāyañchete rudreṣu /
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 32, 4.2 antarikṣaṃ vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ /
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 34, 4.14 tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati //
ĀpŚS, 17, 12, 1.0 yo rudro agnāv iti raudraṃ gāvīdhukaṃ carum //
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 13, 3.1 tvam agne rudra iti śatarudrīyasya rūpam /
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 20, 15, 12.3 rudrā iti kāsāmbavena vāvātā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 16.1 rudrāstvā traiṣṭubhena chandasā bhakṣayantv iti dakṣiṇataḥ //
ĀśvGS, 1, 24, 32.1 mātā rudrāṇāṃ duhitā vasūnām iti japitvom utsṛjatety utsrakṣyan //
ĀśvGS, 2, 4, 14.8 viśva ādityā vasavaś ca devā rudrā goptāro marutaḥ sadantu /
ĀśvGS, 4, 8, 9.0 rudrāya mahādevāya juṣṭo vardhasveti //
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
ĀśvGS, 4, 8, 21.0 rudrāya svāheti vā //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
ĀśvGS, 4, 8, 24.0 sarvarudrayajñeṣu diśām upasthānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 4, 5, 7, 2.1 aṣṭau vasava ekādaśa rudrā dvādaśādityā ime eva dyāvāpṛthivī trayastriṃśyau /
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 3, 7.1 atha rudrāya paśupataye /
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 6, 1, 2, 7.2 vācam mithunaṃ samabhavat sa ekādaśa drapsāngarbhyabhavat ta ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 3, 10.1 tamabravīd rudro 'sīti /
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 5, 1, 7.1 rudrāḥ saṃsṛjya /
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 4.0 aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo vā ekaśaphā rudraḥ sviṣṭakṛt paśū... //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 4.0 rudrāyārdrābhyaḥ //
ŚāṅkhGS, 3, 11, 6.0 rudrān japitvā //
ŚāṅkhGS, 5, 6, 2.0 imā rudrāya tavase kapardina iti pratyṛcaṃ gāvedhukaṃ caruṃ juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 7, 23, 3.0 tad apyetad ṛṣir āha ahaṃ rudrebhir vasubhiś carāmīti //
ŚāṅkhĀ, 12, 3, 3.1 tvāṃ rudrair hetibhiḥ pinvamānā indraṃ manvānā maruto juṣanta /
Ṛgveda
ṚV, 1, 27, 10.2 stomaṃ rudrāya dṛśīkam //
ṚV, 1, 39, 4.2 yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe //
ṚV, 1, 39, 7.1 ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe /
ṚV, 1, 43, 1.1 kad rudrāya pracetase mīḍhuṣṭamāya tavyase /
ṚV, 1, 43, 3.1 yathā no mitro varuṇo yathā rudraś ciketati /
ṚV, 1, 43, 4.1 gāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam /
ṚV, 1, 45, 1.1 tvam agne vasūṃr iha rudrāṁ ādityāṁ uta /
ṚV, 1, 58, 3.1 krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḍ amartyaḥ /
ṚV, 1, 64, 2.1 te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ /
ṚV, 1, 64, 3.1 yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva /
ṚV, 1, 64, 12.1 ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi /
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 85, 2.1 ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ /
ṚV, 1, 100, 5.1 sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṁ amitrān /
ṚV, 1, 101, 7.1 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ /
ṚV, 1, 101, 7.1 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ /
ṚV, 1, 114, 1.1 imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ /
ṚV, 1, 114, 2.1 mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te /
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 114, 3.1 aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
ṚV, 1, 114, 4.1 tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavim avase ni hvayāmahe /
ṚV, 1, 114, 6.1 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam /
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 114, 11.1 avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān /
ṚV, 1, 122, 1.1 pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīᄆhuṣe bharadhvam /
ṚV, 1, 129, 3.2 indrota tubhyaṃ tad dive tad rudrāya svayaśase /
ṚV, 1, 158, 1.1 vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau /
ṚV, 1, 166, 2.2 nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam //
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 31, 1.1 asmākam mitrāvaruṇāvataṃ ratham ādityai rudrair vasubhiḥ sacābhuvā /
ṚV, 2, 33, 1.2 abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ //
ṚV, 2, 33, 2.1 tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ /
ṚV, 2, 33, 3.1 śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho /
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 5.1 havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya /
ṚV, 2, 33, 6.2 ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam //
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 2, 33, 8.2 namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma //
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti //
ṚV, 2, 33, 11.2 mṛḍā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ //
ṚV, 2, 33, 12.1 kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam /
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 33, 14.1 pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt /
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 34, 9.2 vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ //
ṚV, 2, 34, 13.1 te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ /
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 2, 41, 7.2 vartī rudrā nṛpāyyam //
ṚV, 3, 2, 5.2 yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām //
ṚV, 3, 8, 8.1 ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam /
ṚV, 3, 20, 5.2 aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṁ ādityāṁ iha huve //
ṚV, 3, 32, 2.2 brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva //
ṚV, 3, 32, 3.2 mādhyandine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra //
ṚV, 4, 3, 1.1 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
ṚV, 4, 3, 6.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 41, 2.2 namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 5, 42, 11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya //
ṚV, 5, 42, 15.1 eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ /
ṚV, 5, 46, 2.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta //
ṚV, 5, 51, 13.2 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ //
ṚV, 5, 52, 16.2 adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ //
ṚV, 5, 54, 4.1 vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ /
ṚV, 5, 57, 1.1 ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana /
ṚV, 5, 59, 8.2 ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ //
ṚV, 5, 60, 2.1 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu /
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 60, 6.2 ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 5, 70, 2.2 vayaṃ te rudrā syāma //
ṚV, 5, 70, 3.1 pātaṃ no rudrā pāyubhir uta trāyethāṃ sutrātrā /
ṚV, 5, 73, 8.1 madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī /
ṚV, 5, 75, 3.2 rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam //
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 49, 10.1 bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau /
ṚV, 6, 49, 10.1 bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau /
ṚV, 6, 50, 4.1 ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ /
ṚV, 6, 50, 12.1 te no rudraḥ sarasvatī sajoṣā mīᄆhuṣmanto viṣṇur mṛᄆantu vāyuḥ /
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 6, 66, 11.1 taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse /
ṚV, 7, 5, 9.2 vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ //
ṚV, 7, 10, 4.1 indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam /
ṚV, 7, 10, 4.1 indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam /
ṚV, 7, 35, 6.2 śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu //
ṚV, 7, 35, 6.2 śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu //
ṚV, 7, 35, 14.1 ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ /
ṚV, 7, 36, 5.2 vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham //
ṚV, 7, 40, 5.2 vide hi rudro rudriyam mahitvaṃ yāsiṣṭaṃ vartir aśvināv irāvat //
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 46, 1.1 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne /
ṚV, 7, 46, 2.2 avann avantīr upa no duraś carānamīvo rudra jāsu no bhava //
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 8, 3, 7.2 samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam //
ṚV, 8, 7, 12.1 yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame /
ṚV, 8, 13, 20.1 tad id rudrasya cetati yahvam pratneṣu dhāmasu /
ṚV, 8, 13, 28.1 abhi svarantu ye tava rudrāsaḥ sakṣata śriyam /
ṚV, 8, 20, 2.1 vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ /
ṚV, 8, 20, 17.1 yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ /
ṚV, 8, 22, 14.2 mā no martāya ripave vājinīvasū paro rudrāv ati khyatam //
ṚV, 8, 26, 5.2 yuvaṃ hi rudrā parṣatho ati dviṣaḥ //
ṚV, 8, 35, 1.1 agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā /
ṚV, 8, 54, 3.2 vasavo rudrā avase na ā gamañchṛṇvantu maruto havam //
ṚV, 8, 63, 12.1 asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ /
ṚV, 8, 72, 3.1 antar icchanti taṃ jane rudram paro manīṣayā /
ṚV, 8, 101, 15.1 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
ṚV, 8, 103, 14.1 āgne yāhi marutsakhā rudrebhiḥ somapītaye /
ṚV, 9, 73, 7.2 rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ //
ṚV, 10, 32, 5.1 pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ /
ṚV, 10, 64, 8.2 kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe //
ṚV, 10, 64, 8.2 kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe //
ṚV, 10, 64, 11.1 raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ /
ṚV, 10, 65, 1.2 ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇaspatiḥ //
ṚV, 10, 66, 3.2 rudro rudrebhir devo mṛḍayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu //
ṚV, 10, 66, 3.2 rudro rudrebhir devo mṛḍayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu //
ṚV, 10, 66, 4.2 devāṁ ādityāṁ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam //
ṚV, 10, 66, 12.2 ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata //
ṚV, 10, 92, 5.1 pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire /
ṚV, 10, 92, 6.1 krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḍayaḥ /
ṚV, 10, 92, 9.1 stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana /
ṚV, 10, 93, 4.2 kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ //
ṚV, 10, 93, 7.1 uta no rudrā cin mṛḍatām aśvinā viśve devāso rathaspatir bhagaḥ /
ṚV, 10, 99, 5.1 sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt /
ṚV, 10, 125, 1.1 ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ /
ṚV, 10, 125, 6.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 128, 9.2 vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran //
ṚV, 10, 136, 7.2 keśī viṣasya pātreṇa yad rudreṇāpibat saha //
ṚV, 10, 150, 1.2 ādityai rudrair vasubhir na ā gahi mṛḍīkāya na ā gahi //
ṚV, 10, 169, 1.2 pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḍa //
Ṛgvedakhilāni
ṚVKh, 3, 6, 3.2 vasavo rudrā avase na āgamaṁ śṛṇvantu maruto havam //
ṚVKh, 4, 1, 1.3 ahaṃ rudrebhir vasubhiś carāmi //
ṚVKh, 4, 5, 27.2 brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ //
ṚVKh, 4, 5, 40.1 kuvīrān te sukhaṃ rudraṃ nandīmānaṃ vimatha ha /
Ṛgvidhāna
ṚgVidh, 1, 9, 4.1 etad rudrās tathādityā vasavaś cācaran vratam /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.2 brahmalokapadānveṣī rudrārādhanatatparaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Carakasaṃhitā
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Cik., 3, 14.2 nidāne pūrvamuddiṣṭā rudrakopācca dāruṇāt //
Ca, Cik., 3, 19.2 rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ //
Lalitavistara
LalVis, 11, 6.6 atha rudraḥ kumbhāṇḍādhipatiḥ /
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
Mahābhārata
MBh, 1, 2, 165.3 āgneyaṃ kīrtyate yatra rudramāhātmyam uttamam /
MBh, 1, 2, 180.13 drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ //
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 15.21 pītamātre viṣe tatra rudreṇāmitatejasā /
MBh, 1, 26, 29.1 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ /
MBh, 1, 28, 16.2 prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ //
MBh, 1, 36, 12.1 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi /
MBh, 1, 59, 20.3 rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ //
MBh, 1, 59, 52.1 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā /
MBh, 1, 60, 3.2 sthāṇur bhavaśca bhagavān rudrā ekādaśa smṛtāḥ //
MBh, 1, 60, 37.1 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā /
MBh, 1, 61, 71.2 rudrāṇāṃ taṃ gaṇād viddhi sambhūtam atipauruṣam //
MBh, 1, 113, 40.37 vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ /
MBh, 1, 114, 58.2 sthāṇur bhavaśca bhagavān rudrāstatrāvatasthire //
MBh, 1, 178, 6.1 athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca /
MBh, 1, 178, 12.4 rudrāśca somo varuṇo yamaśca śakraṃ puraskṛtya dhaneśvaraśca /
MBh, 1, 187, 29.3 āśrame rudranirdiṣṭād vyāsād etan mayā śrutam //
MBh, 1, 188, 22.80 śṛṇu rājan yathā hyasyā datto rudreṇa vai varaḥ /
MBh, 1, 188, 22.107 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 1, 188, 22.138 ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam /
MBh, 1, 189, 3.1 tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca /
MBh, 1, 191, 6.2 yathā dāśarathau sītā yathā rudre nagātmajā /
MBh, 1, 213, 8.3 api sarveṣu lokeṣu sendrarudreṣu māriṣa //
MBh, 1, 215, 11.5 rudra uvāca /
MBh, 1, 215, 11.46 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.60 etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 1, 215, 11.83 etacchrutvā tu vacanaṃ rudreṇa samudāhṛtam /
MBh, 1, 215, 11.85 tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat /
MBh, 1, 215, 11.89 durvāsasaṃ samāhūya rudro vacanam abravīt /
MBh, 1, 215, 11.92 bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha /
MBh, 1, 218, 36.1 rudrāśca vasavaścaiva marutaśca mahābalāḥ /
MBh, 1, 220, 29.4 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ /
MBh, 2, 11, 14.3 ādityāśca tathā rājan rudrāśca vasavo 'śvinau //
MBh, 2, 11, 30.1 ādityā vasavo rudrā marutaścāśvināvapi /
MBh, 2, 17, 19.1 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram /
MBh, 2, 20, 8.2 tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi //
MBh, 3, 2, 76.2 rudrāḥ sādhyās tathādityā vasavo 'thāśvināvapi /
MBh, 3, 3, 20.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ //
MBh, 3, 13, 20.1 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ /
MBh, 3, 37, 28.1 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu /
MBh, 3, 37, 30.1 astrāṇīndrācca rudrācca lokapālebhya eva ca /
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 40, 32.1 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ /
MBh, 3, 44, 13.2 ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ //
MBh, 3, 80, 43.1 ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ /
MBh, 3, 80, 89.2 tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam /
MBh, 3, 80, 113.1 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam /
MBh, 3, 80, 127.1 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā /
MBh, 3, 81, 108.1 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat /
MBh, 3, 81, 154.2 tatra snātvā sthito rātriṃ rudralokam avāpnuyāt //
MBh, 3, 82, 16.2 yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā //
MBh, 3, 89, 10.1 tad astram āptaṃ pārthena rudrād apratimaṃ mahat /
MBh, 3, 89, 10.2 yat tad brahmaśiro nāma tapasā rudram āgatam //
MBh, 3, 104, 15.3 evam uktvā tu taṃ rudras tatraivāntaradhīyata //
MBh, 3, 105, 2.2 rudraprasādād rājarṣeḥ samajāyanta pārthiva //
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 114, 7.2 rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt //
MBh, 3, 114, 9.1 tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan /
MBh, 3, 114, 10.2 atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira //
MBh, 3, 114, 11.2 devāḥ saṃkalpayāmāsur bhayād rudrasya śāśvatam //
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 134, 17.3 ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ //
MBh, 3, 163, 4.2 kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava //
MBh, 3, 164, 49.1 tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān /
MBh, 3, 170, 38.1 tato 'haṃ devadevāya rudrāya praṇato raṇe /
MBh, 3, 207, 4.2 yathā rudrācca sambhūto gaṅgāyāṃ kṛttikāsu ca //
MBh, 3, 217, 5.1 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām /
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 218, 27.2 rudreṇa śukram utsṛṣṭaṃ tacchvetaḥ parvato 'bhavat /
MBh, 3, 218, 28.1 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ /
MBh, 3, 218, 28.2 rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam //
MBh, 3, 218, 29.1 anupraviśya rudreṇa vahniṃ jāto hyayaṃ śiśuḥ /
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 30.1 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā /
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 3, 219, 41.1 puruṣeṣu yathā rudras tathāryā pramadāsvapi /
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 3, 220, 10.1 umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā /
MBh, 3, 220, 15.1 miñjikāmiñjikaṃ caiva mithunaṃ rudrasambhavam /
MBh, 3, 221, 8.2 gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ //
MBh, 3, 221, 10.2 vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ //
MBh, 3, 221, 12.1 pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ /
MBh, 3, 221, 15.1 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ /
MBh, 3, 221, 17.2 striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ /
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 3, 221, 24.1 rudraṃ satkarmabhir martyāḥ pūjayantīha daivatam /
MBh, 3, 221, 24.2 śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam /
MBh, 3, 221, 28.1 rudra uvāca /
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 221, 78.1 gato bhadravaṭaṃ rudro nivṛttāś ca divaukasaḥ /
MBh, 3, 221, 78.2 uktāś ca devā rudreṇa skandaṃ paśyata mām iva //
MBh, 3, 226, 10.1 rudrair iva yamo rājā marudbhir iva vāsavaḥ /
MBh, 3, 262, 19.2 anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā //
MBh, 3, 292, 14.1 ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ /
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk /
MBh, 3, 298, 3.1 vasūnāṃ vā bhavān eko rudrāṇām athavā bhavān /
MBh, 4, 2, 18.1 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 2, 20.17 rudrāṇām iva kāpālī viṣṇur balavatām iva /
MBh, 4, 2, 20.36 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 5, 24.18 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca /
MBh, 4, 56, 14.1 raudraṃ rudrād ahaṃ hyastraṃ vāruṇaṃ varuṇād api /
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 84, 4.2 ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ //
MBh, 5, 115, 10.2 yathā rudraśca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ //
MBh, 5, 126, 42.2 ādityā vasavo rudrā bhaviṣyanti divaukasaḥ //
MBh, 5, 129, 3.2 ihādityāśca rudrāśca vasavaśca maharṣibhiḥ //
MBh, 5, 129, 5.1 tasya brahmā lalāṭastho rudro vakṣasi cābhavat /
MBh, 5, 155, 29.1 upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam /
MBh, 5, 166, 19.2 rudravat pracariṣyanti tatra me nāsti saṃśayaḥ //
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 6, 7, 17.1 tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ /
MBh, 6, BhaGī 10, 23.1 rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām /
MBh, 6, BhaGī 11, 6.1 paśyādityānvasūnrudrānaśvinau marutastathā /
MBh, 6, BhaGī 11, 22.1 rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaścoṣmapāśca /
MBh, 6, 58, 58.2 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn //
MBh, 6, 59, 16.1 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /
MBh, 6, 98, 36.2 kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata //
MBh, 7, 5, 25.1 rudrāṇām iva kāpālī vasūnām iva pāvakaḥ /
MBh, 7, 11, 23.1 astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān /
MBh, 7, 18, 3.2 adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva //
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 22, 50.1 samudrasenaputraṃ tu sāmudrā rudratejasam /
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 34, 28.2 sādhyarudramarutkalpair vasvagnyādityavikramaiḥ //
MBh, 7, 41, 14.2 uvāca praṇato rudraṃ prāñjalir niyatātmavān //
MBh, 7, 51, 9.2 varadānena rudrasya sarvānnaḥ samavārayat //
MBh, 7, 53, 34.1 yadi sādhyāśca rudrāśca vasavaśca sahāśvinaḥ /
MBh, 7, 53, 43.1 yamāt kuberād varuṇād rudrād indrācca yanmayā /
MBh, 7, 57, 49.1 namo bhavāya śarvāya rudrāya varadāya ca /
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 7, 74, 11.2 nendrasya na ca rudrasya nāpi vaiśravaṇasya ca //
MBh, 7, 100, 39.2 rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām //
MBh, 7, 118, 6.2 astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā //
MBh, 7, 123, 25.1 tava vīryaṃ balaṃ caiva rudraśakrāntakopamam /
MBh, 7, 130, 35.2 rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati //
MBh, 7, 131, 46.1 aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 131, 103.2 aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām //
MBh, 7, 150, 46.1 sūtaputrastvasaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 150, 90.2 aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām //
MBh, 7, 163, 39.1 yadi rudro dvidhākṛtya yudhyetātmānam ātmanā /
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 172, 57.1 rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param /
MBh, 7, 172, 65.1 abhivādyātha rudrāya sadyo 'ndhakanipātine /
MBh, 7, 172, 89.1 sa eṣa rudrabhaktaśca keśavo rudrasaṃbhavaḥ /
MBh, 7, 172, 89.1 sa eṣa rudrabhaktaśca keśavo rudrasaṃbhavaḥ /
MBh, 7, 172, 91.3 namaścakāra rudrāya bahu mene ca keśavam //
MBh, 8, 11, 31.1 rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau /
MBh, 8, 21, 42.2 jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam //
MBh, 8, 24, 46.2 vilohitāya rudrāya nīlagrīvāya śūline //
MBh, 8, 24, 79.1 brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ /
MBh, 8, 24, 127.1 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha /
MBh, 8, 25, 1.3 sārathyam akarot tatra yatra rudro 'bhavad rathī //
MBh, 8, 32, 14.2 dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva //
MBh, 8, 40, 52.2 śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat //
MBh, 8, 51, 31.1 darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi /
MBh, 8, 63, 39.1 vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā /
MBh, 8, 65, 36.2 vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ //
MBh, 9, 3, 6.2 āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham //
MBh, 9, 13, 17.2 babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā /
MBh, 9, 15, 51.2 vyapothayata saṃgrāme kruddho rudraḥ paśūn iva //
MBh, 9, 16, 47.1 hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum /
MBh, 9, 21, 1.3 durutsaho babhau yuddhe yathā rudraḥ pratāpavān //
MBh, 9, 37, 43.2 nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat /
MBh, 9, 43, 30.1 rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ /
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 43, 42.1 tato rudraśca devī ca pāvakaśca pitāmaham /
MBh, 9, 44, 5.2 rudraśca sahito dhīmānmitreṇa varuṇena ca //
MBh, 9, 44, 6.1 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ /
MBh, 9, 44, 49.1 evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā /
MBh, 9, 46, 25.2 dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā //
MBh, 9, 49, 39.1 rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yacca bṛhaspateḥ /
MBh, 10, 3, 29.2 pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva //
MBh, 10, 6, 33.2 kapālamālinaṃ rudraṃ bhaganetraharaṃ haram //
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 10, 7, 53.1 taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam /
MBh, 10, 8, 31.2 sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat //
MBh, 10, 17, 21.2 cukrodha bhagavān rudro liṅgaṃ svaṃ cāpyavidhyata //
MBh, 10, 18, 3.1 tā vai rudram ajānantyo yāthātathyena devatāḥ /
MBh, 10, 18, 14.2 anvīyamāno rudreṇa yudhiṣṭhira nabhastale //
MBh, 11, 16, 13.1 rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ /
MBh, 12, 5, 13.1 rudrasya devarājasya yamasya varuṇasya ca /
MBh, 12, 15, 16.2 hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ //
MBh, 12, 21, 19.1 evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa /
MBh, 12, 47, 52.2 bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ //
MBh, 12, 64, 9.1 sādhyā devā vasavaścāśvinau ca rudrāśca viśve marutāṃ gaṇāśca /
MBh, 12, 74, 17.1 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ /
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 74, 19.2 ātmā rudro hṛdaye mānavānāṃ svaṃ svaṃ dehaṃ paradehaṃ ca hanti /
MBh, 12, 74, 19.3 vātotpātaiḥ sadṛśaṃ rudram āhur dāvair jīmūtaiḥ sadṛśaṃ rūpam asya //
MBh, 12, 121, 21.1 asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ /
MBh, 12, 122, 4.2 muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ //
MBh, 12, 122, 30.1 rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ /
MBh, 12, 122, 34.2 sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ //
MBh, 12, 122, 52.2 kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ //
MBh, 12, 149, 72.1 api rudraḥ kumāro vā brahmā vā viṣṇur eva vā /
MBh, 12, 160, 16.2 vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram //
MBh, 12, 160, 22.2 ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ //
MBh, 12, 160, 44.1 tatastaṃ śitikaṇṭhāya rudrāyarṣabhaketave /
MBh, 12, 160, 45.1 tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ /
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 160, 51.1 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ /
MBh, 12, 160, 53.2 rudrakhaḍgabaloddhūtaṃ pracacāla mumoha ca //
MBh, 12, 160, 55.2 acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ //
MBh, 12, 160, 57.1 apare dānavā bhagnā rudraghātāvapīḍitāḥ /
MBh, 12, 160, 62.1 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat /
MBh, 12, 160, 64.1 tataḥ sa bhagavān rudro dānavakṣatajokṣitam /
MBh, 12, 160, 80.2 rohiṇyo gotram asyātha rudraśca gurur uttamaḥ //
MBh, 12, 191, 6.1 rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām /
MBh, 12, 200, 23.1 dharmasya vasavaḥ putrā rudrāścāmitatejasaḥ /
MBh, 12, 220, 9.1 rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ /
MBh, 12, 220, 76.1 ādityāścaiva rudrāśca sādhyāśca vasubhiḥ saha /
MBh, 12, 278, 11.2 devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe //
MBh, 12, 284, 16.1 ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ /
MBh, 12, 304, 5.1 rudrapradhānān aparān viddhi yogān paraṃtapa /
MBh, 12, 305, 4.2 bāhubhyām indram ityāhur urasā rudram eva ca //
MBh, 12, 306, 60.2 tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ //
MBh, 12, 310, 18.1 ādityāścaiva rudrāśca divākaraniśākarau /
MBh, 12, 310, 20.1 tatra rudro mahādevaḥ karṇikāramayīṃ śubhām /
MBh, 12, 320, 38.1 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata /
MBh, 12, 322, 38.2 rudraśca krodhajo viprā yūyaṃ prakṛtayastathā //
MBh, 12, 326, 48.1 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān /
MBh, 12, 327, 8.1 kiṃ nu brahmā ca rudraśca śakraśca balabhit prabhuḥ /
MBh, 12, 327, 31.1 rudro roṣātmako jāto daśānyān so 'sṛjat svayam /
MBh, 12, 327, 31.2 ekādaśaite rudrāstu vikārāḥ puruṣāḥ smṛtāḥ //
MBh, 12, 327, 32.1 te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ /
MBh, 12, 327, 70.1 asya caivānujo rudro lalāṭād yaḥ samutthitaḥ /
MBh, 12, 327, 91.1 mahābhūtādhipataye rudrāṇāṃ pataye tathā /
MBh, 12, 328, 12.1 yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ /
MBh, 12, 328, 16.2 krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ //
MBh, 12, 328, 18.2 ugravratadharo rudro yogī tripuradāruṇaḥ //
MBh, 12, 328, 21.2 tasmād ātmānam evāgre rudraṃ sampūjayāmyaham //
MBh, 12, 328, 24.1 rudro nārāyaṇaścaiva sattvam ekaṃ dvidhākṛtam /
MBh, 12, 328, 26.2 ṛta ātmānam eveti tato rudraṃ bhajāmyaham //
MBh, 12, 328, 27.1 sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 329, 49.1 himavato girer duhitaram umāṃ rudraścakame /
MBh, 12, 329, 49.3 tam abravīddhimavān abhilaṣito varo rudra iti /
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 12, 330, 47.1 atha rudra upādhāvat tāvṛṣī tapasānvitau /
MBh, 12, 330, 48.1 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ /
MBh, 12, 330, 49.1 kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā /
MBh, 12, 330, 51.2 tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ /
MBh, 12, 330, 56.2 uvāca vacanaṃ rudraṃ lokānām astu vai śivam /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 62.2 prītimān abhavat tatra rudreṇa saha saṃgataḥ //
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 12, 330, 69.2 taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam //
MBh, 12, 336, 15.3 nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ //
MBh, 12, 336, 16.1 tato yogasthito rudraḥ purā kṛtayuge nṛpa /
MBh, 12, 338, 16.1 rudra uvāca /
MBh, 12, 338, 22.1 rudra uvāca /
MBh, 13, 14, 62.2 taiḥ kruddhair bhagavān rudrastapasā toṣito hyabhūt //
MBh, 13, 14, 71.1 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha /
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 14, 136.3 dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau //
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
MBh, 13, 14, 183.3 yugānte caiva samprāpte rudram aṅgāt sṛjat prabhuḥ //
MBh, 13, 14, 184.1 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam /
MBh, 13, 15, 14.1 ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam /
MBh, 13, 15, 31.1 tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ /
MBh, 13, 16, 22.1 brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ /
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 17, 46.1 trijaṭaścīravāsāśca rudraḥ senāpatir vibhuḥ /
MBh, 13, 17, 160.1 nirvighnā niścalā rudre bhaktir avyabhicāriṇī /
MBh, 13, 17, 165.1 mṛtyuḥ provāca rudrāṇāṃ rudrebhyastaṇḍim āgamat /
MBh, 13, 17, 165.1 mṛtyuḥ provāca rudrāṇāṃ rudrebhyastaṇḍim āgamat /
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 13, 18, 58.1 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ /
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 76, 27.2 prasādayāmāsa manastena rudrasya bhārata //
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 83, 40.1 śūlapāṇer bhagavato rudrasya ca mahātmanaḥ /
MBh, 13, 83, 42.2 prasādya śirasā sarve rudram ūcur bhṛgūdvaha //
MBh, 13, 83, 52.1 rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā /
MBh, 13, 83, 55.1 ādityā vasavo rudrā maruto 'thāśvināvapi /
MBh, 13, 84, 11.2 rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat //
MBh, 13, 84, 17.2 hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ //
MBh, 13, 84, 65.1 samarthā dhāraṇe cāpi rudratejaḥpradharṣitā /
MBh, 13, 85, 2.2 aiśvarye vāruṇe rāma rudrasyeśasya vai prabho //
MBh, 13, 85, 23.1 arciṣo yāśca te rudrāstathādityā mahāprabhāḥ /
MBh, 13, 85, 54.1 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ /
MBh, 13, 86, 15.2 rudro dhātā ca viṣṇuśca yajñaḥ pūṣāryamā bhagaḥ //
MBh, 13, 110, 38.2 nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam //
MBh, 13, 110, 48.2 rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam //
MBh, 13, 110, 50.1 rudraṃ nityaṃ praṇamate devadānavasaṃmatam /
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
MBh, 13, 110, 124.2 rudradevarṣikanyābhiḥ satataṃ cābhipūjyate //
MBh, 13, 135, 26.1 rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ /
MBh, 13, 143, 32.1 rudrādityā vasavo 'thāśvinau ca sādhyā viśve marutāṃ ṣaḍ gaṇāśca /
MBh, 13, 145, 19.2 punaśca saṃdadhe rudro dīptaṃ suniśitaṃ śaram //
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 13, 145, 22.1 rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tvakalpayan /
MBh, 13, 145, 25.2 atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ //
MBh, 13, 145, 26.2 rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu /
MBh, 13, 145, 29.2 te 'surāḥ sapurāstatra dagdhā rudreṇa bhārata //
MBh, 13, 145, 34.1 tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ /
MBh, 13, 146, 1.3 rudrāya bahurūpāya bahunāmne nibodha me //
MBh, 13, 146, 7.2 māṃsaśoṇitamajjādo yat tato rudra ucyate //
MBh, 13, 151, 11.1 ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca /
MBh, 14, 8, 4.1 tatra rudrāśca sādhyāśca viśve 'tha vasavastathā /
MBh, 14, 8, 12.2 rudrāya śitikaṇṭhāya surūpāya suvarcase //
MBh, 14, 53, 2.3 tathā rudrān vasūṃścāpi viddhi matprabhavān dvija //
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 15, 39, 15.1 droṇaṃ bṛhaspater bhāgaṃ viddhi drauṇiṃ ca rudrajam /
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
MBh, 18, 3, 7.2 sādhyā rudrāstathādityā ye cānye 'pi divaukasaḥ //
Manusmṛti
ManuS, 3, 284.1 vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān /
ManuS, 11, 222.1 etad rudrās tathādityā vasavaś cācaran vratam /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 15.2 aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā //
Pāśupatasūtra
PāśupSūtra, 2, 4.0 rudrasya //
PāśupSūtra, 2, 11.0 ubhayaṃ tu rudre devāḥ pitaraśca //
PāśupSūtra, 2, 22.1 vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ //
PāśupSūtra, 3, 26.0 namaste astu rudrarūpebhyaḥ //
PāśupSūtra, 4, 19.0 anena vidhinā rudrasamīpaṃ gatvā //
PāśupSūtra, 4, 24.0 tan no rudraḥ pracodayāt //
PāśupSūtra, 5, 8.0 abhijāyate indriyāṇāmabhijayāt rudraḥ provāca tāvat //
PāśupSūtra, 5, 32.0 dharmātmā yathālabdhopajīvakaḥ labhate rudrasāyujyam //
PāśupSūtra, 5, 33.0 sadā rudramanusmaret //
PāśupSūtra, 5, 37.0 sthāpayitvā ca rudre //
Rāmāyaṇa
Rām, Bā, 34, 19.2 rudrāyāpratirūpāya umāṃ lokanamaskṛtām //
Rām, Bā, 65, 9.2 rudras tu tridaśān roṣāt salilam idam abravīt //
Rām, Bā, 74, 20.1 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ /
Rām, Ār, 13, 15.1 ādityā vasavo rudrā aśvinau ca paraṃtapa /
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ār, 24, 26.2 abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ //
Rām, Ār, 29, 27.2 rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ //
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ār, 61, 2.2 hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā //
Rām, Ki, 41, 35.1 ādityā vasavo rudrā marutaś ca divaukasaḥ /
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 59, 73.2 rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram //
Rām, Yu, 61, 53.1 sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam /
Rām, Yu, 62, 36.2 rūpavān iva rudrasya manyur gātreṣvadṛśyata //
Rām, Yu, 63, 52.2 babhau rudrābhipannasya yathā rūpaṃ gavāṃ pateḥ //
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 81, 32.2 ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ //
Rām, Yu, 82, 24.1 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ /
Rām, Yu, 105, 7.1 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ /
Rām, Yu, 105, 7.1 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ /
Rām, Utt, 6, 5.1 ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham /
Rām, Utt, 6, 36.1 nārāyaṇaśca rudraśca śakraścāpi yamastathā /
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Rām, Utt, 28, 25.1 rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ /
Rām, Utt, 28, 34.1 tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ /
Rām, Utt, 32, 52.1 rudrakālāviva kruddhau tau tathā rākṣasārjunau /
Rām, Utt, 53, 5.2 bahumānācca rudreṇa dattastasyādbhuto varaḥ //
Rām, Utt, 53, 10.1 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ /
Rām, Utt, 61, 37.2 paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt //
Rām, Utt, 78, 23.2 pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā //
Rām, Utt, 81, 13.3 rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati //
Rām, Utt, 81, 15.2 rudraśca paramaṃ toṣam ājagāma mahāyaśāḥ //
Rām, Utt, 81, 19.1 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ /
Rām, Utt, 88, 6.1 ādityā vasavo rudrā viśve devā marudgaṇāḥ /
Śira'upaniṣad
ŚiraUpan, 1, 1.1 oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān iti /
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 2.1 oṃ yo vai rudraḥ sa bhagavān yaś ca brahmā tasmai vai namonamaḥ //
ŚiraUpan, 1, 3.1 yo vai rudraḥ sa bhagavān yaś ca viṣṇus tasmai vai namonamaḥ //
ŚiraUpan, 1, 4.1 yo vai rudraḥ sa bhagavān yaś ca skandas tasmai vai namonamaḥ //
ŚiraUpan, 1, 5.1 yo vai rudraḥ sa bhagavān yaś cendras tasmai vai namonamaḥ //
ŚiraUpan, 1, 6.1 yo vai rudraḥ sa bhagavān yaś cāgnis tasmai vai namonamaḥ //
ŚiraUpan, 1, 7.1 yo vai rudraḥ sa bhagavān yaś ca vāyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 8.1 yo vai rudraḥ sa bhagavan yaś ca sūryas tasmai vai namonamaḥ //
ŚiraUpan, 1, 9.1 yo vai rudraḥ sa bhagavān yaś ca somas tasmai vai namonamaḥ //
ŚiraUpan, 1, 10.0 yo vai rudraḥ sa bhagavān ye cāṣṭau grahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 11.0 yo vai rudraḥ sa bhagavān ye cāṣṭau pratigrahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 12.0 yo vai rudraḥ sa bhagavān yac ca bhūs tasmai vai namonamaḥ //
ŚiraUpan, 1, 13.0 yo vai rudraḥ sa bhagavān yac ca bhuvas tasmai vai namonamaḥ //
ŚiraUpan, 1, 14.0 yo vai rudraḥ sa bhagavān yac ca svas tasmai vai namonamaḥ //
ŚiraUpan, 1, 15.0 yo vai rudraḥ sa bhagavān yac ca mahas tasmai vai namonamaḥ //
ŚiraUpan, 1, 16.1 yo vai rudraḥ sa bhagavān yā ca pṛthivī tasmai vai namonamaḥ /
ŚiraUpan, 1, 16.2 yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 17.0 yo vai rudraḥ sa bhagavān yā ca dyaus tasmai vai namonamaḥ //
ŚiraUpan, 1, 18.0 yo vai rudraḥ sa bhagavān yāś cāpas tasmai vai namonamaḥ //
ŚiraUpan, 1, 19.0 yo vai rudraḥ sa bhagavān yac ca tejas tasmai vai namonamaḥ //
ŚiraUpan, 1, 20.0 yo vai rudraḥ sa bhagavān yaś ca kālas tasmai vai namonamaḥ //
ŚiraUpan, 1, 21.0 yo vai rudraḥ sa bhagavān yaś ca yamas tasmai vai namonamaḥ //
ŚiraUpan, 1, 22.0 yo vai rudraḥ sa bhagavān yaś ca mṛtyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 23.0 yo vai rudraḥ sa bhagavān yac cāmṛtaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 24.0 yo vai rudraḥ sa bhagavān yac cākāśaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 25.0 yo vai rudraḥ sa bhagavān yac ca viśvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 26.0 yo vai rudraḥ sa bhagavān yac ca sthūlaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 27.0 yo vai rudraḥ sa bhagavān yac ca sūkṣmaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 28.0 yo vai rudraḥ sa bhagavān yac ca śuklaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 29.0 yo vai rudraḥ sa bhagavān yac ca kṛṣṇaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 30.0 yo vai rudraḥ sa bhagavān yac ca kṛtsnaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 31.0 yo vai rudraḥ sa bhagavān yac ca satyaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 32.0 yo vai rudraḥ sa bhagavān yac ca sarvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 36.3 eko rudro na dvitīyāya tasmai ya imāṃl lokān īśata īśānībhiḥ /
ŚiraUpan, 1, 36.7 kṣamāṃ hitvā hetujālasya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudro rudram ekatvam āhuḥ /
ŚiraUpan, 1, 36.7 kṣamāṃ hitvā hetujālasya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudro rudram ekatvam āhuḥ /
ŚiraUpan, 1, 38.2 buddhyā saṃcitaṃ sthāpayitvā tu rudre rudram ekatvam āhuḥ //
ŚiraUpan, 1, 38.2 buddhyā saṃcitaṃ sthāpayitvā tu rudre rudram ekatvam āhuḥ //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 40.1 yo 'gnau rudro yo 'psv antar ya oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.2 ya imā viśvā bhuvanāni caklape tasmai rudrāya namo 'stv agnaye /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.4 yo rudra imā viśvā bhuvanāni caklape tasmai rudrāya namonamaḥ /
ŚiraUpan, 1, 40.4 yo rudra imā viśvā bhuvanāni caklape tasmai rudrāya namonamaḥ /
ŚiraUpan, 1, 40.5 yo rudro 'psu yo rudra oṣadhiṣu yo rudro vanaspatiṣu /
ŚiraUpan, 1, 40.5 yo rudro 'psu yo rudra oṣadhiṣu yo rudro vanaspatiṣu /
ŚiraUpan, 1, 40.5 yo rudro 'psu yo rudra oṣadhiṣu yo rudro vanaspatiṣu /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 44.1 vyāpako hi bhagavān rudro bhogāyamāno yadā śete rudras tadā saṃhāryyate prajāḥ /
ŚiraUpan, 1, 44.1 vyāpako hi bhagavān rudro bhogāyamāno yadā śete rudras tadā saṃhāryyate prajāḥ /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 4.1 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ /
ŚvetU, 3, 5.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
ŚvetU, 4, 12.1 yo devānāṃ prabhavaś codbhavaśca viśvādhiko rudro maharṣiḥ /
ŚvetU, 4, 21.2 rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam //
ŚvetU, 4, 22.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
Agnipurāṇa
AgniPur, 1, 13.2 viṣṇuḥ kālāgnirudro 'haṃ vidyāsāraṃ vadāmi te /
AgniPur, 3, 18.1 darśayāmāsa rudrāya strīrūpaṃ bhagavān hariḥ /
AgniPur, 3, 21.2 śivamāha harī rudra jitā māyā tvayā hi me //
AgniPur, 12, 49.2 chinnaṃ sahasraṃ bāhūnāṃ rudreṇābhayamarthitam //
AgniPur, 17, 14.2 sanatkumāraṃ rudraṃ ca sasarja krodhasambhavam //
AgniPur, 17, 16.1 saptaite janayanti sma prajā rudrāś ca sattama /
AgniPur, 18, 41.2 surabhī kaśyapādrudrānekādaśa vijajñuṣī //
AgniPur, 18, 42.2 ajaikapād ahir bradhnas tvaṣṭā rudrāś ca sattama //
AgniPur, 18, 44.3 rudrāṇāṃ ca śataṃ lakṣaṃ yair vyāptaṃ sacarācaraṃ //
AgniPur, 20, 20.2 brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ //
Amarakośa
AKośa, 1, 10.2 mahārājikasādhyāśca rudrāś ca gaṇadevatāḥ //
AKośa, 1, 41.1 vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 103.1 brahmarudrendravaruṇatārkṣyahaṃsagajādhipaiḥ /
AHS, Nidānasthāna, 2, 1.4 krodho dakṣādhvaradhvaṃsī rudrordhvanayanodbhavaḥ //
AHS, Utt., 4, 17.1 rudraḥ skando viśākho 'ham indro 'ham iti vādinam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 25.2 śubhrayaty eva harmyāṇi yasyāṃ rudrenducandrikā //
BKŚS, 12, 54.2 kiṃtv ahaṃ brahmarudrādisaptalokanamaskṛtā //
BKŚS, 20, 104.1 śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ /
BKŚS, 20, 105.1 yatra rudraḥ surās tatra sarve haripuraḥsarāḥ /
BKŚS, 22, 201.2 na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām //
Gaṇakārikā
GaṇaKār, 1, 6.2 gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca //
GaṇaKār, 1, 7.1 vāsaścaryā japadhyānaṃ sadārudrasmṛtistathā /
Harivaṃśa
HV, 1, 31.1 tato 'sṛjat punar brahmā rudraṃ roṣātmasaṃbhavam /
HV, 1, 32.1 sapta tv ete prajāyante prajā rudraś ca bhārata /
HV, 3, 42.1 ajaikapād ahirbudhnyas tvaṣṭā rudraś ca vīryavān /
HV, 3, 44.1 ekādaśaite kathitā rudrās tribhuvaneśvarāḥ /
HV, 3, 44.2 śataṃ caivaṃ samākhyātaṃ rudrāṇām amitaujasām //
HV, 7, 32.1 sādhyā rudrāś ca viśve ca vasavo marutas tathā /
HV, 10, 37.2 hehayān nijaghānāśu kruddho rudraḥ paśūn iva /
HV, 20, 32.1 tena snehena bhagavān rudras tasya bṛhaspateḥ /
HV, 20, 36.1 tato nivāryośanasaṃ taṃ vai rudraṃ ca śaṃkaram /
Harṣacarita
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 12, 14.2 rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ //
Kumārasaṃbhava
KumSaṃ, 2, 26.2 rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ //
KumSaṃ, 3, 76.1 sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām /
Kūrmapurāṇa
KūPur, 1, 2, 6.2 rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ /
KūPur, 1, 2, 17.1 praṇavāsaktamanaso rudrajapyaparāyaṇān /
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 5, 21.1 brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ /
KūPur, 1, 7, 28.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ /
KūPur, 1, 7, 30.1 nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ /
KūPur, 1, 10, 22.1 tadā prāṇamayo rudraḥ prādurāsīt prabhor mukhāt /
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 1, 10, 27.1 sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca /
KūPur, 1, 10, 32.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ //
KūPur, 1, 10, 35.1 tān dṛṣṭvā vividhān rudrān nirmalān nīlalohitān /
KūPur, 1, 10, 38.2 svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata /
KūPur, 1, 10, 45.1 namaḥ kālāya rudrāya mahāgrāsāya śūline /
KūPur, 1, 10, 65.2 nṛtyatyanantamahimā tasmai rudrātmane namaḥ //
KūPur, 1, 10, 77.2 saṃbabhūvātha rudro 'sāvahaṃ tasyāparā tanuḥ //
KūPur, 1, 11, 2.1 tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
KūPur, 1, 11, 5.1 ekādaśaite kathitā rudrāstribhuvaneśvarāḥ /
KūPur, 1, 11, 10.1 niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
KūPur, 1, 11, 10.2 dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt //
KūPur, 1, 11, 12.1 sa cāpi parvatavaro dadau rudrāya pārvatīm /
KūPur, 1, 11, 29.2 tatsambandhādanantāyā rudreṇa paramātmanā //
KūPur, 1, 11, 31.2 sa kālo 'gnirharo rudro gīyate vedavādibhiḥ //
KūPur, 1, 11, 228.2 sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 11, 316.2 pradāsyase māṃ rudrāya svayaṃvarasamāgame //
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 12, 18.2 rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ //
KūPur, 1, 13, 30.1 rudrādhyāyena giriśaṃ rudrasya caritena ca /
KūPur, 1, 13, 54.1 sa tu dakṣo maheśena rudreṇa saha dhīmatā /
KūPur, 1, 13, 54.2 kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat //
KūPur, 1, 13, 61.1 jñātvā tad bhagavān rudraḥ prapannārtiharo haraḥ /
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 14, 11.1 na hyayaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
KūPur, 1, 14, 15.1 eṣa rudro mahādevaḥ kapardī ca ghṛṇī haraḥ /
KūPur, 1, 14, 16.2 paśyainaṃ viśvakarmāṇaṃ rudramūrtiṃ trayīmayam //
KūPur, 1, 14, 33.2 jagāma manasā rudramaśeṣāghavināśanam //
KūPur, 1, 14, 37.2 sasarja sahasā rudraṃ dakṣayajñajighāṃsayā //
KūPur, 1, 14, 44.1 anye sahasraśo rudrā nisṛṣṭāstena dhīmatā /
KūPur, 1, 14, 45.2 kālāgnirudrasaṃkāśā nādayanto diśo daśa //
KūPur, 1, 14, 49.2 uvāca bhadrayā rudrair vīrabhadraḥ smayanniva //
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 14, 72.2 prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ //
KūPur, 1, 14, 83.1 tamarcayati yo rudraṃ svātmanyekaṃ sanātanam /
KūPur, 1, 14, 88.1 vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā /
KūPur, 1, 14, 89.1 yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ /
KūPur, 1, 14, 89.1 yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ /
KūPur, 1, 14, 90.2 itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam //
KūPur, 1, 15, 112.1 evaṃ saṃbodhito rudro mādhavena murāriṇā /
KūPur, 1, 15, 120.2 niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe //
KūPur, 1, 15, 133.2 yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam //
KūPur, 1, 15, 184.1 tataḥ kālāgnirudro 'sau gṛhītvāndhakamīśvaraḥ /
KūPur, 1, 15, 189.2 sahasrapādākṣiśiro'bhiyuktaṃ bhavantamekaṃ praṇamāmi rudram //
KūPur, 1, 15, 194.2 prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ //
KūPur, 1, 15, 219.1 tataḥ sa mātṛbhiḥ sārdhaṃ bhairavo rudrasaṃbhavaḥ /
KūPur, 1, 15, 221.2 kālāgnirudro bhagavān yuyojātmānamātmani //
KūPur, 1, 15, 233.2 bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat //
KūPur, 1, 16, 64.2 brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ //
KūPur, 1, 17, 5.1 dahyamāne pure tasmin bāṇo rudraṃ triśūlinam /
KūPur, 1, 17, 15.1 ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ /
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 19, 38.3 sa rudrastapasogreṇa pūjyate netarairmakhaiḥ //
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 19, 65.2 trayīmayāya rudrāya kālarūpāya hetave //
KūPur, 1, 19, 69.2 japed ā maraṇād rudraṃ sa yāti paramaṃ padam //
KūPur, 1, 19, 70.1 ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
KūPur, 1, 19, 71.2 kṣaṇādantardadhe rudrastadadbhutamivābhavat //
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 1, 20, 53.2 sanandī sagaṇo rudrastatraivāntaradhīyata //
KūPur, 1, 21, 21.2 rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram //
KūPur, 1, 21, 29.2 procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ //
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 21, 33.1 tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ /
KūPur, 1, 21, 43.2 rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī //
KūPur, 1, 21, 46.1 bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ /
KūPur, 1, 21, 74.2 yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam //
KūPur, 1, 21, 75.2 gautamo 'triragastyaśca sarve rudraparāyaṇāḥ //
KūPur, 1, 23, 10.2 tasya vītaratho viprā rudrabhakto mahābalaḥ //
KūPur, 1, 23, 85.2 dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ //
KūPur, 1, 24, 11.1 bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ /
KūPur, 1, 24, 37.1 ihāśrame purā rudrāt tapastaptvā sudāruṇam /
KūPur, 1, 24, 39.2 avindat putrakān rudrāt surabhirbhaktisaṃyutā //
KūPur, 1, 24, 49.2 tatraiva tapasā devaṃ rudramārādhayat prabhuḥ //
KūPur, 1, 24, 50.2 jajāpa rudramaniśaṃ śivaikāhitamānasaḥ //
KūPur, 1, 24, 55.2 prabhāvamadyāpi vadanti rudraṃ tamādidevaṃ purato dadarśa //
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 25, 105.2 mahādevāya rudrāya devadevāya liṅgine //
KūPur, 1, 27, 18.2 dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ //
KūPur, 1, 27, 19.2 pūjyate bhagavān rudraścaturṣvapi pinākadhṛk //
KūPur, 1, 28, 32.1 kalau rudro mahādevo lokānāmīśvaraḥ paraḥ /
KūPur, 1, 28, 37.2 viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet //
KūPur, 1, 28, 38.2 prasannacetaso rudraṃ te yānti paramaṃ padam //
KūPur, 1, 28, 39.1 yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 28, 43.1 namo rudrāya mahate devadevāya śūline /
KūPur, 1, 28, 44.3 namaḥ somāya rudrāya mahāgrāsāya hetave //
KūPur, 1, 28, 47.1 saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam /
KūPur, 1, 28, 58.2 pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum //
KūPur, 1, 28, 65.2 ko hyanyastattvato rudraṃ vetti taṃ parameśvaram //
KūPur, 1, 29, 71.1 yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
KūPur, 1, 30, 5.2 ramate bhagavān rudro jantūnāmapavargadaḥ //
KūPur, 1, 30, 20.1 vidyā vidyeśvarā rudrāḥ śivā ye ca prakīrtitāḥ /
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 30, 28.2 yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum //
KūPur, 1, 30, 29.2 smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam //
KūPur, 1, 31, 17.3 jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam //
KūPur, 1, 31, 32.1 vibhāti rudrairabhito divasthaiḥ samāvṛto yogibhir aprameyaiḥ /
KūPur, 1, 31, 34.2 samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ //
KūPur, 1, 31, 35.2 vicintya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam //
KūPur, 1, 31, 37.2 vrajāmi rudraṃ śaraṇaṃ divasthaṃ mahāmuniṃ brahmamayaṃ pavitram //
KūPur, 1, 31, 50.2 bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt //
KūPur, 1, 32, 6.2 draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram //
KūPur, 1, 32, 20.2 ramate bhagavān nityaṃ rudraiśca parivāritaḥ //
KūPur, 1, 32, 22.1 bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ /
KūPur, 1, 32, 27.1 ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
KūPur, 1, 33, 12.1 tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama /
KūPur, 1, 34, 16.1 tatra devo mahādevo rudro viśvāmareśvaraḥ /
KūPur, 1, 34, 46.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 1, 35, 8.2 sarvalokānatikramya rudralokaṃ sa gacchati //
KūPur, 1, 37, 17.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
KūPur, 1, 39, 42.1 rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
KūPur, 1, 42, 12.2 yogibhiḥ śatasāhasrairbhūtai rudraiśca saṃvṛtaḥ //
KūPur, 1, 42, 14.2 drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ //
KūPur, 1, 42, 26.2 kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ //
KūPur, 1, 44, 26.1 tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham /
KūPur, 1, 46, 47.2 rudrāṇāṃ śāntarajasāmīśvarārpitacetasām //
KūPur, 1, 46, 48.1 teṣu rudrā mahāyogā maheśāntaracāriṇaḥ /
KūPur, 1, 47, 31.1 teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham /
KūPur, 1, 48, 17.2 tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ //
KūPur, 1, 49, 24.1 ādityā vasavo rudrā devāstatra marudgaṇāḥ /
KūPur, 2, 1, 14.2 praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham //
KūPur, 2, 1, 16.2 aṅgirā rudrasahito bhṛguḥ paramadharmavit //
KūPur, 2, 1, 31.2 prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ //
KūPur, 2, 4, 23.2 tāmasī me samākhyātā kālākhyā rudrarūpiṇī //
KūPur, 2, 5, 7.2 tameva mocakaṃ rudramākāśe dadṛśuḥ param //
KūPur, 2, 5, 18.1 dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam /
KūPur, 2, 5, 19.2 rudro 'ṅgirā vāmadavātha śukro maharṣiratriḥ kapilo marīciḥ //
KūPur, 2, 5, 20.1 dṛṣṭvātha rudraṃ jagadīśitāraṃ ta padmanābhāśritavāmabhāgam /
KūPur, 2, 5, 22.2 tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam /
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 39.1 yogeśvaraṃ rudramanantaśaktiṃ parāyaṇaṃ brahmatanuṃ pavitram /
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
KūPur, 2, 6, 27.1 yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ /
KūPur, 2, 6, 38.1 ādityā vasavo rudrā marutaśca tathāśvinau /
KūPur, 2, 7, 5.1 rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham /
KūPur, 2, 8, 16.2 eko rudro mṛtyuravyaktamekaṃ bījaṃ viśvaṃ deva ekaḥ sa eva //
KūPur, 2, 11, 130.2 vāmadevo mahāyogī rudraḥ kila pinākadhṛk //
KūPur, 2, 11, 132.1 yadahaṃ labdhavān rudrād vāmadevādanuttamam /
KūPur, 2, 11, 133.1 śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ /
KūPur, 2, 15, 38.2 na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ //
KūPur, 2, 18, 36.2 bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ /
KūPur, 2, 18, 37.2 namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 44.1 namaḥ sūryāya rudrāya bhāsvate parameṣṭhine /
KūPur, 2, 18, 97.2 īśānenātha vā rudraistryambakena samāhitaḥ //
KūPur, 2, 21, 5.2 atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ //
KūPur, 2, 27, 31.1 yogābhyāsarataśca syād rudrādhyāyī bhavet sadā /
KūPur, 2, 30, 23.2 brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate //
KūPur, 2, 31, 1.2 kathaṃ devena rudreṇa śaṅkareṇāmitaujasā /
KūPur, 2, 31, 16.3 maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ //
KūPur, 2, 31, 20.3 kadācid ramate rudrastādṛśo hi maheśvaraḥ //
KūPur, 2, 31, 37.2 sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate //
KūPur, 2, 31, 41.2 sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate //
KūPur, 2, 31, 44.2 dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila //
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 84.2 rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam //
KūPur, 2, 31, 101.1 atha sānucaro rudraḥ saharirdharmavāhanaḥ /
KūPur, 2, 33, 121.1 prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam /
KūPur, 2, 33, 136.1 iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
KūPur, 2, 34, 9.1 tatra lokahitārthāya rudreṇa paramātmanā /
KūPur, 2, 34, 18.2 pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet //
KūPur, 2, 34, 20.1 someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
KūPur, 2, 34, 20.2 sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam //
KūPur, 2, 34, 30.2 īpsitāṃllabhate kāmān rudrasya dayito bhavet //
KūPur, 2, 34, 34.1 yatra nārāyaṇo devo rudreṇa tripurāriṇā /
KūPur, 2, 34, 44.2 pūjayitvā tatra rudramaśvamedhaphalaṃ labhet //
KūPur, 2, 34, 45.1 yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram /
KūPur, 2, 34, 47.2 nanarta harṣavegena jñātvā rudraṃ samāgatam //
KūPur, 2, 34, 48.1 taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
KūPur, 2, 34, 52.1 ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk /
KūPur, 2, 34, 55.3 nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī //
KūPur, 2, 34, 69.2 samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ //
KūPur, 2, 34, 71.2 viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ //
KūPur, 2, 34, 75.2 tatraiva bhaktiyogena rudram ārādhayanmuniḥ //
KūPur, 2, 35, 1.3 rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ //
KūPur, 2, 35, 4.2 koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ //
KūPur, 2, 35, 6.2 dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan //
KūPur, 2, 35, 8.2 dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt //
KūPur, 2, 35, 8.2 dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt //
KūPur, 2, 35, 11.1 kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
KūPur, 2, 35, 13.2 jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ //
KūPur, 2, 35, 16.2 nanāma śirasā rudraṃ jajāpa śatarudriyam //
KūPur, 2, 35, 18.1 tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
KūPur, 2, 35, 23.1 āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam /
KūPur, 2, 35, 24.1 ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ /
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
KūPur, 2, 35, 35.2 ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti //
KūPur, 2, 36, 2.1 tatra devādidevena rudreṇa tripurāriṇā /
KūPur, 2, 36, 4.2 namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt //
KūPur, 2, 36, 10.2 yatra devena rudreṇa yajño dakṣasya nāśitaḥ //
KūPur, 2, 36, 13.2 tatra prāṇān parityajya rudrasya dayito bhavet //
KūPur, 2, 36, 14.1 tatra saṃnihito rudro devyā saha maheśvaraḥ /
KūPur, 2, 36, 30.1 umātuṅgamiti khyātaṃ yatra sā rudravallabhā /
KūPur, 2, 37, 21.1 dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam /
KūPur, 2, 37, 70.1 rudrasya mūrtayas tisro yābhirviśvamidaṃ tatam /
KūPur, 2, 37, 105.2 atharvaśirasā cānye rudrādyairbrahmabhirbhavam //
KūPur, 2, 37, 110.1 vibhīṣaṇāya rudrāya namaste kṛttivāsase /
KūPur, 2, 37, 157.2 paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam //
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 37, 161.1 eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca /
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 38, 5.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā /
KūPur, 2, 38, 29.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 38, 30.2 ye vasantyuttare kūle rudraloke vasanti te //
KūPur, 2, 38, 32.2 varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate //
KūPur, 2, 38, 40.3 saṃgame narmadāyāstu rudraloke mahīyate //
KūPur, 2, 39, 2.2 rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā //
KūPur, 2, 39, 6.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 39, 8.2 tatra snātvā mahārāja rudraloke mahīyate //
KūPur, 2, 39, 9.2 tatra prāṇān parityajya rudralokamavāpnuyāt //
KūPur, 2, 39, 22.3 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 30.2 gosahasraphalaṃ prāpya rudralokaṃ sa gacchati //
KūPur, 2, 39, 54.2 kusumāyudharūpeṇa rudraloke mahīyate //
KūPur, 2, 39, 78.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 89.1 ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
KūPur, 2, 39, 95.1 snātamātro narastatra rudraloke mahīyate /
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
KūPur, 2, 40, 1.3 tatra devo bhṛguḥ pūrvaṃ rudramārādhayat purā //
KūPur, 2, 40, 21.2 snātvā tatra naro rājan rudraloke mahīyate //
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 40, 26.2 vṛṣayuktena yānena rudralokaṃ sa gacchati //
KūPur, 2, 40, 27.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 40, 33.2 tatra snātvā naro rājan rudraloke mahīyate //
KūPur, 2, 41, 16.2 jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ //
KūPur, 2, 41, 28.2 jajāpa rudramaniśaṃ maheśāsaktamānasaḥ //
KūPur, 2, 41, 41.2 yatra tatra mṛto martyo rudraloke mahīyate //
KūPur, 2, 42, 2.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 42, 8.2 parityajati yaḥ prāṇān rudralokaṃ sa gacchati //
KūPur, 2, 43, 28.2 lokān dahati dīptātmā rudratejovijṛmbhitaḥ //
KūPur, 2, 44, 24.2 pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ //
KūPur, 2, 44, 26.1 ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 37.2 ekasyaivātha rudrasya bhedāste parikīrtitāḥ //
KūPur, 2, 44, 48.2 viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
KūPur, 2, 44, 76.1 vyākhyāto rudrasargaśca ṛṣisargaśca tāpasaḥ /
KūPur, 2, 44, 84.1 rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
KūPur, 2, 44, 85.1 antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca /
KūPur, 2, 44, 91.1 rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ /
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //
Liṅgapurāṇa
LiPur, 1, 1, 1.1 namo rudrāya haraye brahmaṇe paramātmane /
LiPur, 1, 1, 13.2 nārado 'pyasya devasya rudrasya paramātmanaḥ //
LiPur, 1, 2, 7.2 viṣṇutvaṃ kālarudratvaṃ śayanaṃ cāpsu tasya ca //
LiPur, 1, 2, 11.2 ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare //
LiPur, 1, 2, 16.1 meghavāhanakalpasya vṛttāntaṃ rudragauravam /
LiPur, 1, 2, 18.1 bhuvi rudrālayānāṃ tu saṃkhyā viṣṇorgṛhasya ca /
LiPur, 1, 2, 23.2 śukrotsargastu rudrasya gāṅgeyodbhava eva ca //
LiPur, 1, 2, 36.2 kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca //
LiPur, 1, 2, 39.1 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā /
LiPur, 1, 2, 41.1 rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ /
LiPur, 1, 2, 44.2 bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ //
LiPur, 1, 2, 52.1 viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam /
LiPur, 1, 2, 52.2 tathānyāni ca rudrasya caritāni sahasraśaḥ //
LiPur, 1, 2, 54.1 bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram /
LiPur, 1, 3, 10.2 viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate //
LiPur, 1, 3, 29.1 sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ /
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 5, 29.2 ekādaśāvidhā rudrāstasya cāṃśodbhavās tathā //
LiPur, 1, 5, 33.2 labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram //
LiPur, 1, 6, 4.2 prajānāṃ patayaḥ sarve sarve rudrātmakāḥ smṛtāḥ //
LiPur, 1, 6, 10.2 dākṣāyaṇī satī yātā pārśvaṃ rudrasya pārvatī //
LiPur, 1, 6, 11.2 tāṃ dhyātvā vyasṛjadrudrānanekānnīlalohitaḥ //
LiPur, 1, 6, 13.2 tāndṛṣṭvā vividhān rudrānnirmalānnīlalohitān //
LiPur, 1, 6, 14.1 jarāmaraṇanirmuktān prāha rudrānpitāmahaḥ /
LiPur, 1, 6, 16.2 evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam /
LiPur, 1, 6, 16.2 evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam /
LiPur, 1, 6, 20.1 śaṃkaro 'pi tadā rudrair nivṛttātmā hyadhiṣṭhitaḥ /
LiPur, 1, 6, 21.2 śaṃ rudraḥ sarvabhūtānāṃ karoti ghṛṇayā yataḥ //
LiPur, 1, 6, 28.2 anāśritāḥ śivaṃ rudraṃ śaṃkaraṃ nīlalohitam //
LiPur, 1, 7, 13.3 vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai //
LiPur, 1, 7, 20.2 kalau rudrāvatārāṇāṃ vyāsānāṃ kila gauravāt //
LiPur, 1, 7, 31.2 ādye śvetaḥ kalau rudraḥ sutāro madanas tathā //
LiPur, 1, 7, 54.2 prāpya pāśupataṃ yogaṃ rudralokāya saṃsthitāḥ //
LiPur, 1, 7, 56.1 tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ /
LiPur, 1, 8, 95.2 sattvasthaṃ cintayedrudraṃ svaśaktyā parimaṇḍitam //
LiPur, 1, 10, 38.2 avimukte samāsīnā rudreṇa paramātmanā //
LiPur, 1, 10, 39.1 rudrāṇī rudramāhedaṃ labdhvā vārāṇasīṃ purīm /
LiPur, 1, 11, 11.2 viṣṇulokamatikramya rudralokaṃ vrajanti te //
LiPur, 1, 12, 13.2 punareva mahādevaṃ praviṣṭā rudramavyayam //
LiPur, 1, 12, 15.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 13, 21.1 praviśanti mahādevaṃ rudraṃ te tvapunarbhavāḥ //
LiPur, 1, 14, 13.2 cintayanti mahādevaṃ gantāro rudramavyayam //
LiPur, 1, 16, 11.2 namo rudrāya kālāya kalanāya namo namaḥ //
LiPur, 1, 16, 15.1 jyeṣṭhāya caiva śreṣṭhāya rudrāya varadāya ca /
LiPur, 1, 16, 19.1 uvāca bhagavān rudraṃ prītaṃ prītena cetasā /
LiPur, 1, 16, 39.1 śiṣṭāś ca niyatātmānaḥ praviṣṭā rudramīśvaram //
LiPur, 1, 17, 4.2 liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti //
LiPur, 1, 17, 58.3 cintayā rahito rudro vāco yanmanasā saha //
LiPur, 1, 18, 1.2 ekākṣarāya rudrāya akārāyātmarūpiṇe /
LiPur, 1, 18, 3.1 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ /
LiPur, 1, 18, 3.1 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ /
LiPur, 1, 18, 21.2 namaḥ śivāya rudrāya pradhānāya namonamaḥ //
LiPur, 1, 21, 38.1 sarvataḥ pāṇipādāya rudrāyāpratimāya ca /
LiPur, 1, 22, 6.1 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā /
LiPur, 1, 22, 23.2 athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā //
LiPur, 1, 22, 24.1 rodanātkhalu rudratvaṃ teṣu vai samajāyata /
LiPur, 1, 22, 24.2 ye rudrāste khalu prāṇā ye prāṇāste tadātmakāḥ //
LiPur, 1, 23, 12.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 23, 17.1 ye māṃ rudraṃ ca rudrāṇīṃ gāyatrīṃ vedamātaram /
LiPur, 1, 23, 18.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 23, 36.1 rudralokaḥ smṛtastasmātpadaṃ tadyogināṃ śubham /
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 24, 1.2 śrutvaivamakhilaṃ brahmā rudreṇa paribhāṣitam /
LiPur, 1, 24, 1.3 punaḥ praṇamya deveśaṃ rudramāha prajāpatiḥ //
LiPur, 1, 24, 20.1 rudralokaṃ gamiṣyanti sahacāritvameva ca /
LiPur, 1, 24, 23.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 27.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 39.1 gamiṣyanti mahātmāno rudralokaṃ nirāmayam /
LiPur, 1, 24, 47.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 24, 51.2 rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ //
LiPur, 1, 24, 54.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 57.2 bhaviṣyanti mahāyogā rudralokaparāyaṇāḥ //
LiPur, 1, 24, 58.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 62.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 66.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 71.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 75.2 prāpya māheśvaraṃ yogaṃ gantāro rudrameva hi //
LiPur, 1, 24, 83.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 85.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 90.1 prāpya māheśvaraṃ yogaṃ rudralokāya saṃvṛtāḥ /
LiPur, 1, 24, 94.1 prāpya māheśvaraṃ yogaṃ rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 99.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 103.1 naiṣṭhikaṃ vratamāsthāya rudralokāya te gatāḥ /
LiPur, 1, 24, 107.1 vimalā brahmabhūyiṣṭhā rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 111.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gataḥ /
LiPur, 1, 24, 114.1 te 'pi tenaiva mārgeṇa rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 120.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 124.1 prāpya māheśvaraṃ yogaṃ rudralokaṃ tato gatāḥ /
LiPur, 1, 24, 133.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 141.3 rudrāvatāraṃ bhagavān praṇipatya maheśvaram //
LiPur, 1, 25, 23.1 rudreṇa pavamānena tvaritākhyena mantravit /
LiPur, 1, 27, 17.1 nyasetpañcākṣaraṃ caiva gāyatrīṃ rudradevatām /
LiPur, 1, 27, 32.1 snāpayedvidhinā rudraṃ gandhacandanavāriṇā /
LiPur, 1, 27, 41.1 rudreṇa nīlarudreṇa śrīsūktena śubhena ca /
LiPur, 1, 27, 41.1 rudreṇa nīlarudreṇa śrīsūktena śubhena ca /
LiPur, 1, 27, 44.1 tvaritenaiva rudreṇa kapinā ca kapardinā /
LiPur, 1, 27, 50.1 brahmendraviṣṇurudrādyair ṛṣidevair agocaram /
LiPur, 1, 28, 10.1 hiraṇyagarbhaṃ rudro 'sau janayāmāsa śaṅkaraḥ /
LiPur, 1, 28, 17.2 vicāratastu rudrasya sthūlametaccarācaram //
LiPur, 1, 28, 20.1 vibhūtayaś ca rudrasya matvā sarvatra bhāvataḥ /
LiPur, 1, 28, 20.2 sarvaṃ rudra iti prāhurmunayastattvadarśinaḥ //
LiPur, 1, 28, 21.2 sarvaṃ tu khalvidaṃ brahma sarvo vai rudra īśvaraḥ //
LiPur, 1, 28, 25.1 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ /
LiPur, 1, 28, 32.1 yathā dāruvane rudraṃ vinindya munayaḥ purā /
LiPur, 1, 29, 3.1 kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ /
LiPur, 1, 29, 6.1 tuṣṭo rudro jagannāthaścekitāno vṛṣadhvajaḥ /
LiPur, 1, 29, 19.2 nirudhya mārgaṃ rudrasya naipuṇāni pracakrire //
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 30, 7.2 rudro vā bhagavān viṣṇurbrahmā vā jagadīśvaraḥ //
LiPur, 1, 30, 10.2 hā rudra rudra rudreti lalāpa munipuṅgavaḥ //
LiPur, 1, 30, 10.2 hā rudra rudra rudreti lalāpa munipuṅgavaḥ //
LiPur, 1, 30, 10.2 hā rudra rudra rudreti lalāpa munipuṅgavaḥ //
LiPur, 1, 30, 12.3 liṅge 'smin śaṅkaro rudraḥ sarvadevabhavodbhavaḥ //
LiPur, 1, 30, 16.2 adya vai devadevena tava rudreṇa kiṃ kṛtam //
LiPur, 1, 30, 18.1 liṅge'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ /
LiPur, 1, 30, 30.3 prasīda bhaktirdeveśe bhavedrudre pinākini //
LiPur, 1, 31, 7.2 rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ //
LiPur, 1, 32, 2.2 kaṭaṅkaṭāya rudrāya svāhākārāya vai namaḥ //
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 33, 8.1 rudralokamanuprāpya na nivartanti te punaḥ /
LiPur, 1, 34, 25.1 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati /
LiPur, 1, 34, 26.2 rudralokāya kalpānte saṃsthitāḥ śivatejasā //
LiPur, 1, 34, 30.1 nārāyaṇaṃ tathā loke rudrabhaktyā na saṃśayaḥ /
LiPur, 1, 35, 23.2 taṃ devamamṛtaṃ rudraṃ karmaṇā tapasā tathā //
LiPur, 1, 36, 7.1 tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ /
LiPur, 1, 36, 28.1 viśeṣādrudrabhaktānāmabhayaṃ sarvadā nṛpa /
LiPur, 1, 36, 37.1 jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata /
LiPur, 1, 36, 59.2 rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā //
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 36, 70.2 viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava //
LiPur, 1, 36, 73.1 rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ /
LiPur, 1, 37, 36.1 etasminnantare rudraḥ sarvadevabhavodbhavaḥ /
LiPur, 1, 38, 6.2 vareṇyaṃ varadaṃ rudramastuvatpraṇanāma ca //
LiPur, 1, 41, 16.2 tato brahmāṇamasṛjadbrahmā rudraṃ pitāmahaḥ //
LiPur, 1, 41, 17.1 mune kalpāntare rudro hariṃ brahmāṇam īśvaram /
LiPur, 1, 41, 29.2 namaste bhagavan rudra bhāskarāmitatejase /
LiPur, 1, 41, 33.2 rudrāya kathitaṃ viprāñśrāvayedvā samāhitaḥ //
LiPur, 1, 41, 42.2 tataḥ prāṇamayo rudraḥ prādurāsītprabhormukhāt //
LiPur, 1, 41, 47.2 rudraiścaiva mahādevastābhistribhuvaneśvaraḥ //
LiPur, 1, 41, 50.1 prahṛṣṭo 'bhūttato rudraḥ kiṃcitpratyāgatāsavam /
LiPur, 1, 41, 57.1 ete vai saṃsthitā rudrāstvāṃ rakṣitumihāgatāḥ /
LiPur, 1, 41, 60.1 tadā rudrairjagannāthastayā cāntardadhe vibhuḥ /
LiPur, 1, 41, 61.2 kiṃtu deveśvaro rudraḥ prasīdati yadīśvaraḥ //
LiPur, 1, 42, 10.3 śilādaṃ brahmaṇā rudraḥ prītyā paramayā punaḥ //
LiPur, 1, 42, 14.1 labdhaputraḥ pitā rudrātprīto mama mahāmune /
LiPur, 1, 42, 21.1 brahmā hariś ca rudraś ca śakraḥ sākṣācchivāṃbikā /
LiPur, 1, 42, 22.2 viśvedevās tathā rudrā vasavaś ca mahābalāḥ //
LiPur, 1, 42, 30.2 prasīda pitarau me'dya rudralokaṃ gatau vibho //
LiPur, 1, 43, 17.1 pradakṣiṇīkṛtya ca taṃ rudrajāpyarato 'bhavam /
LiPur, 1, 43, 24.2 pasparśa bhagavān rudraḥ paramārtiharo haraḥ //
LiPur, 1, 44, 1.2 smaraṇādeva rudrasya samprāptāś ca gaṇeśvarāḥ /
LiPur, 1, 45, 1.3 sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi //
LiPur, 1, 45, 6.1 tasya devasya rudrasya śarīraṃ vai jagattrayam /
LiPur, 1, 46, 48.1 rudrārcanaratā nityaṃ maheśvaraparāyaṇāḥ /
LiPur, 1, 46, 49.1 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ //
LiPur, 1, 47, 16.1 rudrakṣetre mṛtāścaiva jaṅgamāḥ sthāvarās tathā /
LiPur, 1, 47, 17.1 teṣāṃ hitāya rudreṇa cāṣṭakṣetraṃ vinirmitam /
LiPur, 1, 48, 25.1 vāyoścaiva tu rudrasya śarvālayasamantataḥ /
LiPur, 1, 49, 45.1 rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca /
LiPur, 1, 49, 49.1 rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ /
LiPur, 1, 49, 52.2 sarve paścimadigbhāge rudrakṣetrasamanvitāḥ //
LiPur, 1, 49, 62.2 sūryasya kiṃśukavane tathā rudragaṇasya ca //
LiPur, 1, 50, 8.1 ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau /
LiPur, 1, 50, 16.1 brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ /
LiPur, 1, 54, 64.2 lokapālo harirbrahmā rudraḥ sākṣānmaheśvaraḥ //
LiPur, 1, 57, 38.2 abhiṣiktaḥ sahasrāṃśū rudreṇa tu yathā guhaḥ //
LiPur, 1, 58, 5.2 rudraṃ paśūnāṃ bhūtānāṃ nandinaṃ gaṇanāyakam //
LiPur, 1, 58, 7.1 rudrāṇāṃ devadeveśaṃ nīlalohitamīśvaram /
LiPur, 1, 60, 6.2 rudrendropendracandrāṇāṃ viprendrāgnidivaukasām //
LiPur, 1, 61, 54.2 muhūrtānāṃ tathaivādirmuhūrto rudradaivataḥ //
LiPur, 1, 61, 57.2 tasyāpi bhagavān rudraḥ sākṣāddevaḥ pravartakaḥ //
LiPur, 1, 63, 22.1 ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ /
LiPur, 1, 63, 38.2 rudrāṇāṃ ca gaṇaṃ tadvadgomahiṣyau varāṅganā //
LiPur, 1, 64, 22.1 rudrabhaktaś ca garbhastho rudrapūjāparāyaṇaḥ /
LiPur, 1, 64, 22.1 rudrabhaktaś ca garbhastho rudrapūjāparāyaṇaḥ /
LiPur, 1, 64, 22.2 rudradevaprabhāveṇa kulaṃ te saṃtariṣyati //
LiPur, 1, 64, 77.1 nīlarudraṃ ca śākteyastathā rudraṃ ca śobhanam /
LiPur, 1, 64, 77.1 nīlarudraṃ ca śākteyastathā rudraṃ ca śobhanam /
LiPur, 1, 64, 78.2 aṣṭāṅgamarghyaṃ rudrāya dattvābhyarcya yathāvidhi //
LiPur, 1, 64, 79.2 bhagavanrakṣasā rudra bhakṣito rudhireṇa vai /
LiPur, 1, 64, 81.1 hā rudra rudra rudreti ruroda nipapāta ca /
LiPur, 1, 64, 81.1 hā rudra rudra rudreti ruroda nipapāta ca /
LiPur, 1, 64, 81.1 hā rudra rudra rudreti ruroda nipapāta ca /
LiPur, 1, 64, 81.2 taṃ dṛṣṭvā bhagavānrudro devīmāha ca śaṅkaraḥ //
LiPur, 1, 64, 84.1 liṅgārcanavidhau saktaṃ hara rudreti vādinam /
LiPur, 1, 64, 88.1 brahmendraviṣṇurudrādyaiḥ saṃvṛtaḥ parameśvaraḥ /
LiPur, 1, 65, 16.2 rudraprasādācca śubhaṃ sudarśanamiti smṛtam //
LiPur, 1, 65, 49.1 nāmnāṃ sahasraṃ rudrasya brahmaṇā kathitaṃ purā /
LiPur, 1, 65, 51.3 nāmnāṃ sahasraṃ rudrasya tāṇḍinā brahmayoninā //
LiPur, 1, 65, 70.2 trijaṭī cīravāsāś ca rudraḥ senāpatir vibhuḥ //
LiPur, 1, 66, 55.2 ailaḥ purūravā nāma rudrabhaktaḥ pratāpavān /
LiPur, 1, 69, 77.1 tapasā tasya saṃtuṣṭo dadau rudro bahūn varān /
LiPur, 1, 69, 79.2 bhujānāṃ caiva sāhasraṃ śāpādrudrasya dhīmataḥ //
LiPur, 1, 70, 57.2 rudro'gnimadhye bhagavānugro vāyau punaḥ smṛtaḥ //
LiPur, 1, 70, 85.1 saṃsiddhaḥ kāryakaraṇe rudraścāgre hyavartata /
LiPur, 1, 70, 92.1 brahmā kamalagarbhābho rudraḥ kālāgnisannibhaḥ /
LiPur, 1, 70, 289.2 rudro bhṛgur marīciś ca aṅgirāḥ pulahaḥ kratuḥ //
LiPur, 1, 70, 314.2 ayātayāmān asṛjad rudrānetān surottamān //
LiPur, 1, 70, 319.1 ete devā bhaviṣyanti rudrā nāma mahābalāḥ /
LiPur, 1, 70, 320.1 śatarudrāḥ samātmāno bhaviṣyantīti yājñikāḥ /
LiPur, 1, 70, 346.1 anayā devadevo'sau satyā rudro maheśvaraḥ /
LiPur, 1, 70, 347.1 rudraḥ paśupatiścāsītpurā dagdhaṃ puratrayam /
LiPur, 1, 71, 28.2 rudrālayaiḥ pratigṛhaṃ sāgnihotrair dvijottamāḥ //
LiPur, 1, 71, 49.2 tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ //
LiPur, 1, 71, 55.3 rudramiṣṭvā yathānyāyaṃ jeṣyāmo daityasattamān //
LiPur, 1, 71, 69.2 kṛtvāpi sumahat pāpaṃ rudramabhyarcayanti ye //
LiPur, 1, 71, 98.3 jajāpa rudraṃ bhagavānkoṭivāraṃ jale sthitaḥ //
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 71, 100.3 rudrāya nīlarudrāya kadrudrāya pracetase //
LiPur, 1, 71, 100.3 rudrāya nīlarudrāya kadrudrāya pracetase //
LiPur, 1, 71, 154.3 namaste rudrabhaktāya rudrajāpyaratāya ca //
LiPur, 1, 71, 154.3 namaste rudrabhaktāya rudrajāpyaratāya ca //
LiPur, 1, 71, 155.1 rudrabhaktārtināśāya raudrakarmaratāya te /
LiPur, 1, 71, 158.2 raktānāṃ bhavapādābje rudralokapradāyine //
LiPur, 1, 71, 159.1 namaḥ senādhipataye rudrāṇāṃ pataye namaḥ /
LiPur, 1, 71, 160.1 rudrāya rudrapataye raudrapāpaharāya te /
LiPur, 1, 71, 160.1 rudrāya rudrapataye raudrapāpaharāya te /
LiPur, 1, 71, 160.2 namaḥ śivāya saumyāya rudrabhaktāya te namaḥ //
LiPur, 1, 72, 1.2 atha rudrasya devasya nirmito viśvakarmaṇā /
LiPur, 1, 72, 34.1 athāha bhagavān rudro devānālokya śaṅkaraḥ /
LiPur, 1, 72, 43.1 rudraḥ paśupatiścaiva paśupāśavimocakaḥ /
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 72, 83.2 sahasrāṇāṃ sahasrāṇi rudrāṇāmūrdhvaretasām //
LiPur, 1, 72, 102.1 tasmin sthite mahādeve rudre vitatakārmuke /
LiPur, 1, 72, 116.1 iṣuṇā tena kalpānte rudreṇeva jagattrayam /
LiPur, 1, 72, 116.2 ye pūjayanti tatrāpi daityā rudraṃ sabāndhavāḥ //
LiPur, 1, 72, 123.1 pañcāsyarudrarudrāya pañcāśatkoṭimūrtaye /
LiPur, 1, 72, 123.1 pañcāsyarudrarudrāya pañcāśatkoṭimūrtaye /
LiPur, 1, 72, 127.1 jyeṣṭhāya rudrarūpāya somāya varadāya ca /
LiPur, 1, 72, 144.1 ekākṣāya namastubhyamekarudrāya te namaḥ /
LiPur, 1, 72, 152.1 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi /
LiPur, 1, 72, 156.1 ratho rathī devavaro hariś ca rudraḥ svayaṃ śakrapitāmahau ca /
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 162.1 rudrāya mūrdhanikṛntanāya mamādidevasya ca yajñamūrteḥ /
LiPur, 1, 73, 28.1 ityuktvā pūrvamabhyarcya rudraṃ tribhuvaneśvaram /
LiPur, 1, 74, 7.2 nīlādyāś ca tathā rudrāḥ śuddhaṃ bhasmamayaṃ śubham //
LiPur, 1, 74, 9.2 sarasvatī ca ratnena kṛtaṃ rudrasya vāgbhavā //
LiPur, 1, 74, 20.1 rudropari mahādevaḥ praṇavākhyaḥ sadāśivaḥ /
LiPur, 1, 74, 28.1 nṛṇāṃ tanuṃ samāsthāya sthito rudro na saṃśayaḥ /
LiPur, 1, 76, 4.2 rudrakanyāsamākīrṇair geyanāṭyasamanvitaiḥ //
LiPur, 1, 76, 9.2 aṣṭāviṃśatirudrāṇāṃ koṭiḥ sarvāṅgasuprabham //
LiPur, 1, 76, 35.1 jñānaṃ vicārato labdhvā rudrebhyastatra mucyate /
LiPur, 1, 77, 4.1 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam /
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 77, 7.2 kṛtvā rudrālayaṃ bhaktyā śivaloke mahīyate //
LiPur, 1, 77, 17.1 kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave /
LiPur, 1, 77, 19.1 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate /
LiPur, 1, 77, 19.1 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate /
LiPur, 1, 77, 19.2 mahendraśailanāmānaṃ prāsādaṃ rudrasaṃmatam //
LiPur, 1, 77, 21.2 jñānaṃ vicāritaṃ rudraiḥ samprāpya munipuṅgavāḥ //
LiPur, 1, 77, 27.2 yaścātmabhogasiddhyarthamapi rudrālaye sakṛt //
LiPur, 1, 77, 36.2 rudrāvatāre cādyaṃ yacchiṣye caiva praśiṣyake //
LiPur, 1, 77, 55.1 aśvamedhaphalaṃ prāpya rudralokaṃ sa gacchati /
LiPur, 1, 77, 88.2 varṇāni ca nyasetpatre rudraiḥ prāgādyanukramāt //
LiPur, 1, 78, 11.1 dayādarśitapanthāno rudralokaṃ vrajanti ca /
LiPur, 1, 78, 12.1 ye putrapautravatsnehādrudralokaṃ vrajanti te /
LiPur, 1, 78, 23.2 rudralokamavāpnoti samabhyarcya maheśvaram //
LiPur, 1, 79, 7.2 madārtaḥ pūjayan rudraṃ somasthānamavāpnuyāt //
LiPur, 1, 79, 9.2 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate //
LiPur, 1, 79, 9.2 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate //
LiPur, 1, 79, 13.1 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave /
LiPur, 1, 79, 14.1 dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi /
LiPur, 1, 79, 24.1 pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt /
LiPur, 1, 79, 33.2 pañcabhiḥ snapanaṃ proktaṃ rudrādyaiś ca viśeṣataḥ //
LiPur, 1, 79, 37.1 vyāsena kathitaḥ pūrvaṃ śrutvā rudramukhātsvayam //
LiPur, 1, 80, 32.1 geyanādaratairdivyai rudrakanyāsahasrakaiḥ /
LiPur, 1, 80, 33.2 rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā //
LiPur, 1, 80, 36.1 tatraiva dadṛśurdevā vṛndaṃ rudragaṇasya ca /
LiPur, 1, 81, 28.2 tadardhārdhena vā rudramaṣṭottaraśatena vā //
LiPur, 1, 81, 41.1 nivedayecca rudrāya bhaktiyuktena cetasā /
LiPur, 1, 81, 55.2 ekamāsavratādeva so 'nte rudratvamāpnuyāt //
LiPur, 1, 82, 38.2 bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā //
LiPur, 1, 82, 40.1 mahādevaḥ śivo rudraḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 82, 41.1 kapālīśaś ca vijñeyo rudrā rudrāṃśasaṃbhavāḥ /
LiPur, 1, 82, 41.1 kapālīśaś ca vijñeyo rudrā rudrāṃśasaṃbhavāḥ /
LiPur, 1, 82, 86.1 rudraloke sthito nityaṃ rudraiḥ sārdhaṃ gaṇeśvaraiḥ /
LiPur, 1, 82, 86.1 rudraloke sthito nityaṃ rudraiḥ sārdhaṃ gaṇeśvaraiḥ /
LiPur, 1, 82, 88.1 gaṅgā mātā jaganmātā rudraloke vyavasthitā /
LiPur, 1, 82, 90.2 rudrapūjāratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 98.2 rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ //
LiPur, 1, 82, 109.1 brahmāṇḍadhārakā rudrāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 82, 112.2 vidhūya sarvapāpāni rudraloke mahīyate //
LiPur, 1, 83, 16.2 snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam //
LiPur, 1, 83, 21.2 rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam //
LiPur, 1, 83, 27.1 caitre'pi rudramabhyarcya kuryādvai naktabhojanam /
LiPur, 1, 84, 4.2 rathādyairvāpi deveśaṃ nītvā rudrālayaṃ prati //
LiPur, 1, 84, 8.1 pratiṣṭhāpya yathānyāyaṃ dattvā rudrālaye punaḥ /
LiPur, 1, 84, 14.2 kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt //
LiPur, 1, 84, 22.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam //
LiPur, 1, 84, 31.2 bhavānyā modate sārdhaṃ dattvā rudrāya śaṃbhave //
LiPur, 1, 84, 61.2 varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam //
LiPur, 1, 84, 69.2 rudrālaye vrataṃ tasmai dāpayedbhaktipūrvakam //
LiPur, 1, 85, 4.2 purā devena rudreṇa devadevena śaṃbhunā /
LiPur, 1, 85, 50.1 chando'nuṣṭup ṛṣiścātrī rudro daivatamucyate /
LiPur, 1, 85, 173.2 brahmā haris tathā rudro devāś ca munayas tathā //
LiPur, 1, 86, 3.2 rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām //
LiPur, 1, 86, 78.2 vāyuścandras tathā brahmā rudraḥ kṣetrajña eva ca //
LiPur, 1, 86, 129.2 rudra eva tathā vahnau ugro vāyau vyavasthitaḥ //
LiPur, 1, 87, 22.2 sarvo rudro namastasmai puruṣāya mahātmane //
LiPur, 1, 87, 23.1 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ /
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 88, 5.2 tābhiścāṣṭavidhā rudrāścatuḥṣaṣṭividhāḥ punaḥ //
LiPur, 1, 88, 80.2 dhyātvā yathāvaddeveśaṃ rudraṃ bhuvananāyakam //
LiPur, 1, 88, 85.1 prāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ /
LiPur, 1, 88, 85.2 rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam //
LiPur, 1, 88, 86.1 prāṇe niviṣṭo vai rudrastasmātprāṇamayaḥ svayam /
LiPur, 1, 88, 86.2 prāṇāya caiva rudrāya juhotyamṛtamuttamam //
LiPur, 1, 88, 89.2 tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā //
LiPur, 1, 91, 56.1 mātrāpādo rudraloko hyamātraṃ tu śivaṃ padam /
LiPur, 1, 91, 69.2 namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati //
LiPur, 1, 91, 70.1 yatra rudranamaskāraḥ sarvakarmaphalo dhruvaḥ /
LiPur, 1, 92, 9.2 manasā nirmame rudro vimānaṃ ca suśobhanam //
LiPur, 1, 92, 75.1 rudre deve mamātyantaṃ parā bhaktirmahattarā /
LiPur, 1, 92, 144.1 ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ /
LiPur, 1, 92, 157.1 koṭīśvaraṃ mahātīrthaṃ rudrakoṭigaṇaiḥ purā /
LiPur, 1, 92, 164.2 śivarudrapure caiva tatkāyopari suvrate //
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
LiPur, 1, 92, 186.1 arcayāmāsa deveśaṃ rudraṃ bhuvananāyakam /
LiPur, 1, 93, 17.2 yaḥ smarenmanasā rudraṃ prāṇānte sakṛdeva vā //
LiPur, 1, 95, 27.1 bhavānviṣṇurbhavān rudro bhavāneva pitāmahaḥ /
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 35.3 namaḥ śivāya rudrāya śaṅkarāya śivāya te //
LiPur, 1, 95, 40.2 rudrāya nīlarudrāya kadrudrāya pracetase //
LiPur, 1, 95, 40.2 rudrāya nīlarudrāya kadrudrāya pracetase //
LiPur, 1, 95, 44.1 śambhave haimavatyāś ca manyave rudrarūpiṇe /
LiPur, 1, 95, 63.2 rudralokamanuprāpya rudreṇa saha modate //
LiPur, 1, 95, 63.2 rudralokamanuprāpya rudreṇa saha modate //
LiPur, 1, 96, 3.2 tadarthaṃ smṛtavān rudro vīrabhadraṃ mahābalam //
LiPur, 1, 96, 32.1 rajasādhiṣṭhitaḥ sraṣṭā rudrastāmasa ucyate /
LiPur, 1, 96, 40.1 prakṛtistvaṃ pumān rudrastvayi vīryaṃ samāhitam /
LiPur, 1, 96, 53.2 tvadādistambaparyantaṃ rudraśaktivijṛmbhitam //
LiPur, 1, 96, 65.1 rudrasādhāraṇaṃ caiva cihnitaṃ vikṛtākṛti /
LiPur, 1, 96, 76.3 namo rudrāya śarvāya mahāgrāsāya viṣṇave //
LiPur, 1, 96, 106.1 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ /
LiPur, 1, 96, 128.1 sa rudratvaṃ samāsādya rudrasyānucaro bhavet //
LiPur, 1, 96, 128.1 sa rudratvaṃ samāsādya rudrasyānucaro bhavet //
LiPur, 1, 97, 23.2 tapasā kiṃ tvayā rudra nirjito bhagavānapi //
LiPur, 1, 97, 40.2 tadraktamakhilaṃ rudraniyogānmāṃsameva ca //
LiPur, 1, 98, 22.2 tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ //
LiPur, 1, 98, 23.2 tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca //
LiPur, 1, 98, 27.3 bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ //
LiPur, 1, 98, 188.1 ityuktvāntardadhe rudro bhagavānnīlalohitaḥ /
LiPur, 1, 98, 191.2 ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ //
LiPur, 1, 98, 193.1 pūjyo bhavati rudrasya prītirbhavati tasya vai /
LiPur, 1, 99, 10.2 so'pi rudraṃ mahādevaṃ brahmāpaśyata śaṅkaram //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 100, 2.3 dadāha bhagavān rudraḥ sarvān munigaṇān api //
LiPur, 1, 100, 23.1 jaghāna bhagavān rudraḥ khaḍgamuṣṭyādisāyakaiḥ /
LiPur, 1, 100, 24.1 yuyodha bhagavāṃstena rudreṇa saha mādhavaḥ /
LiPur, 1, 101, 25.2 vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā //
LiPur, 1, 101, 27.1 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat /
LiPur, 1, 101, 45.2 sā praṇamya tadā rudraṃ kāmapatnī śucismitā //
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 102, 35.1 rudrāś ca śūlamādityā muśalaṃ vasavas tathā /
LiPur, 1, 102, 55.1 sayamāś ca sarudrāś ca cakṣuraprārthayan vibhum /
LiPur, 1, 103, 39.2 vāmāṅgādasya rudrasya dakṣiṇāṅgādahaṃ prabho //
LiPur, 1, 103, 42.1 asya devasya rudrasya mūrtibhir vihitaṃ jagat /
LiPur, 1, 103, 66.2 tayā samāgato rudraḥ sarvalokahitāya vai //
LiPur, 1, 104, 10.1 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca /
LiPur, 1, 104, 17.1 ṭādipādāya rudrāya tādipādāya te namaḥ /
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
LiPur, 1, 104, 27.2 rudrāya rudranīlāya kadrudrāya pracetase /
LiPur, 1, 104, 27.2 rudrāya rudranīlāya kadrudrāya pracetase /
LiPur, 1, 107, 36.2 dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam //
LiPur, 1, 108, 15.2 yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 3, 107.2 yadā sampūjayan kṛṣṇo rudraṃ bhuvananāyakam //
LiPur, 2, 3, 110.2 hareḥ sālokyamāpnoti rudragāno 'dhiko bhavet //
LiPur, 2, 4, 20.2 viṣṇubhaktasahasrebhyo rudrabhakto viśiṣyate /
LiPur, 2, 4, 20.3 rudrabhaktātparataro nāsti loke na saṃśayaḥ //
LiPur, 2, 4, 21.1 tasmāttu vaiṣṇavaṃ cāpi rudrabhaktamathāpi vā /
LiPur, 2, 5, 43.3 purā rudraprasādena labdhaṃ vai durlabhaṃ mayā //
LiPur, 2, 5, 156.2 māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ //
LiPur, 2, 5, 158.2 māyāṃ visṛjya puṇyātmā rudralokaṃ sa gacchati //
LiPur, 2, 6, 18.1 rudrabhaktā mahātmāno bhasmoddhūlitavigrahāḥ /
LiPur, 2, 6, 20.1 rudra rudreti rudreti śivāya ca namo namaḥ /
LiPur, 2, 6, 20.1 rudra rudreti rudreti śivāya ca namo namaḥ /
LiPur, 2, 6, 20.1 rudra rudreti rudreti śivāya ca namo namaḥ /
LiPur, 2, 6, 30.1 rudrabhaktāśca pūjyante yairnityaṃ tānvivarjayet /
LiPur, 2, 6, 32.2 devadevo mahādevo rudrastribhuvaneśvaraḥ //
LiPur, 2, 6, 35.1 kṛṣṇāṣṭamyāṃ ca rudrasya saṃdhyāyāṃ bhasmavarjitāḥ /
LiPur, 2, 6, 40.2 rudrabhaktirvinindā ca tatraiva viśa nirbhayaḥ //
LiPur, 2, 6, 60.1 rudraprasādajāśceti na vadanti durātmakāḥ /
LiPur, 2, 6, 73.1 rudrabhaktivihīnā ye gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 85.2 ye rudramanaghaṃ śarvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 2, 6, 90.1 jajāpa bhagavān rudram alakṣmīkṣayasiddhaye /
LiPur, 2, 8, 4.1 saptākṣaro 'yaṃ rudrasya pradhānapuruṣasya vai /
LiPur, 2, 8, 6.1 śivaṃ ca śaṅkaraṃ rudraṃ devadevamumāpatim /
LiPur, 2, 8, 7.1 mayaskarāya rudrāya tathā śivatarāya ca /
LiPur, 2, 8, 10.1 bahumānena vai rudraṃ devadevo janārdanaḥ /
LiPur, 2, 8, 10.2 khinno 'tibhārādrudrasya niḥśvāsocchvāsavarjitaḥ //
LiPur, 2, 8, 15.1 amāvāsyāmahanyeva muhūrte rudradaivate /
LiPur, 2, 8, 16.2 rudre muhūrte mandena vīkṣite munisattamāḥ //
LiPur, 2, 8, 28.1 dṛṣṭvā tu taṃ muniśreṣṭhaṃ rudrajāpyaparāyaṇam /
LiPur, 2, 8, 32.2 gāṇapatyam anuprāpya rudrasya dayito 'bhavat //
LiPur, 2, 8, 36.1 sa yāti brahmalokaṃ tu rudrajāpyamanuttamam //
LiPur, 2, 9, 4.3 rudrasya devadevasya marudeśādihāgataḥ //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 9, 11.1 rudrabhaktasya śāntasya tava kalyāṇacetasaḥ /
LiPur, 2, 9, 12.2 teṣāṃ patitvādbhagavān rudraḥ paśupatiḥ smṛtaḥ //
LiPur, 2, 9, 17.1 sa eva bhagavānrudro mocayatyapi sevitaḥ /
LiPur, 2, 9, 50.2 śivarudrādiśabdānāṃ praṇavo'pi paraḥ smṛtaḥ //
LiPur, 2, 10, 35.1 ādityā vasavo rudrā aśvinau marutastathā /
LiPur, 2, 11, 6.1 samudro bhagavān rudro velā śailendrakanyakā /
LiPur, 2, 11, 8.2 jātavedāḥ svayaṃ rudraḥ svāhā śarvārdhakāyinī //
LiPur, 2, 11, 9.2 varuṇo bhagavān rudro gaurī sarvārthadāyinī //
LiPur, 2, 11, 11.1 candrārdhaśekharaścandro rohiṇī rudravallabhā /
LiPur, 2, 11, 14.2 marīcirbhagavānrudraḥ saṃbhūtirvallabhā vibhoḥ //
LiPur, 2, 11, 19.1 pulliṅgaśabdavācyā ye te ca rudrāḥ prakīrtitāḥ /
LiPur, 2, 11, 39.2 bhāvātsamāśrito rudraṃ mucyate nātra saṃśayaḥ //
LiPur, 2, 13, 13.1 rudra ityucyate devairbhagavān bhuktimuktidaḥ /
LiPur, 2, 13, 13.2 sūryātmakasya rudrasya bhaktānāṃ bhaktidāyinaḥ //
LiPur, 2, 13, 25.1 rudrasyāpi tanurjñeyā paramārthaṃ bubhutsubhiḥ /
LiPur, 2, 17, 2.1 kathaṃ śarīrī bhagavān kasmādrudraḥ pratāpavān /
LiPur, 2, 17, 5.2 dṛṣṭo rudreṇa deveśaḥ sasarja sakalaṃ ca saḥ //
LiPur, 2, 17, 8.1 rudrādhyāyena te devā rudraṃ tuṣṭuvurīśvaram /
LiPur, 2, 17, 10.1 abravīdbhagavānrudro hyahamekaḥ purātanaḥ /
LiPur, 2, 17, 23.1 nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
LiPur, 2, 17, 23.2 te devāḥ paramātmānaṃ rudraṃ dhyāyanti śaṅkaram //
LiPur, 2, 17, 24.2 tathordhvabāhavo devā rudraṃ stunvanti śaṃkaram //
LiPur, 2, 18, 1.2 ya eṣa bhagavān rudro brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 18, 14.1 paraṃ brahmā sa īśāna eko rudraḥ sa eva ca /
LiPur, 2, 18, 17.1 tathānye ca tato 'nanto rudraḥ paramakāraṇam /
LiPur, 2, 18, 30.1 sa eṣa sa mahārudro viśvaṃ bhūtaṃ bhaviṣyati /
LiPur, 2, 18, 33.2 tamekaṃ puruṣaṃ rudraṃ puruhutaṃ puruṣṭutam //
LiPur, 2, 18, 40.2 tṛṣṇāṃ chittvā hetujālasya mūlaṃ buddhyā cintyaṃ sthāpayitvā ca rudre //
LiPur, 2, 18, 41.1 ekaṃ tamāhurvai rudraṃ śāśvataṃ parameśvaram /
LiPur, 2, 18, 52.1 upasaṃhṛtya rudrāgniṃ gṛhītvā bhasma yatnataḥ /
LiPur, 2, 18, 65.2 atha saṃnihitaṃ rudraṃ tuṣṭuvuḥ surapuṅgavam //
LiPur, 2, 19, 27.2 namaḥ śivāya rudrāya kadrudrāya pracetase /
LiPur, 2, 19, 41.2 rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye //
LiPur, 2, 20, 1.2 ato rudro mahādevo maṇḍalasthaḥ pitāmahaḥ /
LiPur, 2, 20, 4.2 ityuktvā bhagavān rudrastatraivāntaradhātsvayam //
LiPur, 2, 20, 5.2 praṇemuśca mahātmāno rudradhyānena vihvalāḥ //
LiPur, 2, 21, 12.2 vāhneye rudradigbhāge śirase dhūmravarcase //
LiPur, 2, 21, 15.2 rudraṃ viṣṇuṃ viriñciṃ ca sṛṣṭinyāyena bhāvayet //
LiPur, 2, 21, 16.1 śivāya rudrarūpāya śāntyatītāya śaṃbhave /
LiPur, 2, 21, 34.2 karṇayośca japeddevīṃ gāyatrīṃ rudradevatām //
LiPur, 2, 21, 47.1 nivṛttyā rudraparyantamaṇḍamaṇḍodbhavātmaja /
LiPur, 2, 21, 58.1 rudre rudraṃ tamīśāne śive devaṃ maheśvaram /
LiPur, 2, 21, 58.1 rudre rudraṃ tamīśāne śive devaṃ maheśvaram /
LiPur, 2, 21, 81.2 ye'rcayanti mahādevaṃ te rudrā nātra saṃśayaḥ //
LiPur, 2, 21, 82.1 nārudrastu spṛśed rudraṃ nārudro rudramarcayet /
LiPur, 2, 21, 82.1 nārudrastu spṛśed rudraṃ nārudro rudramarcayet /
LiPur, 2, 21, 82.2 nārudraḥ kīrtayed rudraṃ nārudro rudramāpnuyāt //
LiPur, 2, 21, 82.2 nārudraḥ kīrtayed rudraṃ nārudro rudramāpnuyāt //
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 22, 58.2 bṛhaspatiṃ mahābuddhiṃ rudraputraṃ ca bhārgavam //
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.5 namaste astu rudrarūpebhyaḥ netratrayāya vaṣaṭ /
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
LiPur, 2, 27, 29.1 rudrāya kālarūpāya kalāvikaraṇāya ca /
LiPur, 2, 27, 48.2 tanno rudraḥ pracodayāt //
LiPur, 2, 27, 49.1 mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
LiPur, 2, 27, 55.1 rudravyūhasya madhye tu bhadrakarṇāṃ samarcayet /
LiPur, 2, 27, 100.1 keśavo bhagavān rudraścandramā bhāskarastathā /
LiPur, 2, 27, 106.1 dvitīyāvaraṇe rudrāḥ ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 28, 1.3 divyena cakṣuṣā rudraṃ nīlalohitamīśvaram //
LiPur, 2, 28, 74.1 yajamāno japenmantraṃ rudragāyatrisaṃjñakam /
LiPur, 2, 37, 11.1 rudraikādaśamantraistu rudrebhyo dāpayettadā /
LiPur, 2, 37, 11.1 rudraikādaśamantraistu rudrebhyo dāpayettadā /
LiPur, 2, 37, 14.2 kevalaṃ rudradānaṃ vā ādityebhyo 'thavā punaḥ //
LiPur, 2, 40, 7.1 tāvadvarṣasahasrāṇi rudraloke mahīyate //
LiPur, 2, 45, 18.1 oṃ svaḥ rudrāya namaḥ //
LiPur, 2, 45, 19.1 oṃ svaḥ rudrāya svāhā //
LiPur, 2, 45, 38.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ //
LiPur, 2, 45, 38.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ //
LiPur, 2, 45, 39.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā //
LiPur, 2, 45, 39.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā //
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 45, 74.1 prāṇādhipataye rudrāya vṛṣāntakāya svāhā //
LiPur, 2, 45, 83.2 tryahaṃ caiva tu rudrasya mahācarunivedanam //
LiPur, 2, 46, 2.1 rudrādityavasūnāṃ ca śakrādīnāṃ ca suvrata /
LiPur, 2, 46, 7.1 bhavānsarvārthatattvajño rudrabhaktaśca suvrata /
LiPur, 2, 46, 17.2 rudrāśca vasavaḥ skando viśākhaḥ śākha eva ca //
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
LiPur, 2, 47, 36.2 śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ //
LiPur, 2, 47, 49.2 tena devagaṇā rudrā ṛṣayo 'psarasastathā //
LiPur, 2, 48, 4.3 sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ //
LiPur, 2, 48, 7.2 tanno rudraḥ pracodayāt //
LiPur, 2, 48, 11.1 harivaktrāya vidmahe rudravaktrāya dhīmahi /
LiPur, 2, 48, 19.1 rudranetrāya vidmahe śaktihastāya dhīmahi /
LiPur, 2, 48, 25.2 tanno rudraḥ pracodayāt //
LiPur, 2, 54, 10.1 śuke gate paraṃ dhāma dṛṣṭvā rudraṃ triyaṃbakam /
LiPur, 2, 54, 34.2 śivadhyānānna saṃdeho yathā rudrastathā svayam //
Matsyapurāṇa
MPur, 4, 12.2 tasmāttvaddehamacirādrudro bhasmīkariṣyati //
MPur, 4, 22.3 kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ //
MPur, 5, 30.2 ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ //
MPur, 6, 44.1 rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ /
MPur, 9, 29.1 sādhyā viśve ca rudrāśca maruto vasavo'śvinau /
MPur, 11, 29.2 triśūlaṃ cāpi rudrasya vajramindrasya cādhikam //
MPur, 13, 9.1 rudrasyaikā sitasyaikā jaigīṣavyasya cāparā /
MPur, 13, 14.1 upasaṃhārakṛdrudrastenāmaṅgalabhāgayam /
MPur, 13, 15.2 kṣatriyatve'śvamedhe ca rudrāttvaṃ nāśameṣyasi //
MPur, 17, 37.2 brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca //
MPur, 19, 3.2 vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān /
MPur, 22, 94.2 brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ //
MPur, 23, 3.2 brahmaviṣṇvarkarudrāṇāmabhyantaramatīndriyam //
MPur, 23, 36.1 yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ /
MPur, 23, 43.2 rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam //
MPur, 23, 47.3 bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ //
MPur, 47, 129.2 vasuretāya rudrāya tapase citravāsase //
MPur, 47, 159.1 vasave caiva sādhyāya rudrādityasurāya ca /
MPur, 47, 238.2 dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ //
MPur, 52, 19.2 pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam //
MPur, 53, 18.2 yatra tadvāyavīyaṃ syādrudramāhātmyasaṃyutam /
MPur, 53, 66.1 brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca /
MPur, 54, 23.2 manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin //
MPur, 58, 55.2 sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca //
MPur, 60, 19.1 triguṇāyeti rudrāya bhavānyai jaṅghayoryugam /
MPur, 60, 19.2 śivāṃ rudreśvarāyai ca vijayāyeti jānunī /
MPur, 60, 21.2 sarvātmane namo rudramīśānyai ca kucadvayam //
MPur, 62, 19.2 rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari /
MPur, 64, 7.2 karāvutpaladhāriṇyai rudrāya ca jagatpate /
MPur, 68, 16.3 nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ //
MPur, 68, 17.2 juhuyādrudrasūktena tadvadrudrāya nārada //
MPur, 68, 33.2 brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ //
MPur, 69, 44.1 rudrajāpaścaturbhiśca yajurvedaparāyaṇaiḥ /
MPur, 72, 43.1 sapta kalpasahasrāṇi rudraloke mahīyate /
MPur, 83, 29.2 rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me //
MPur, 88, 5.2 rudraloke vasetkalpaṃ tato rājā bhavediha //
MPur, 92, 1.3 yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā //
MPur, 93, 38.1 ā vo rājeti rudrasya balihomaṃ samācaret /
MPur, 93, 87.1 rudrāyatanabhūmau vā caturasramudaṅmukham /
MPur, 96, 4.3 savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet //
MPur, 96, 13.1 bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam /
MPur, 96, 23.3 tāvadyugasahasrāṇi rudraloke mahīyate //
MPur, 101, 1.3 rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam //
MPur, 101, 12.2 sa rudralokamāpnoti śivavratamidaṃ smṛtam //
MPur, 101, 41.2 rudralokamavāpnoti dīptivratamidaṃ smṛtam //
MPur, 101, 52.2 dinaṃ payovratastiṣṭhedrudraloke mahīyate /
MPur, 106, 11.2 sarvalokānatikramya rudralokaṃ sa gacchati //
MPur, 106, 12.1 tatra te dvādaśādityāstapanti rudrasaṃśritāḥ /
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
MPur, 112, 6.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
MPur, 112, 9.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
MPur, 121, 15.1 kakudmati ca rudrasya utpattiśca kakudminaḥ /
MPur, 130, 4.1 idamantaḥpurasthānaṃ rudrāyatanamatra ca /
MPur, 131, 35.1 kupyate no dhruvaṃ rudro devadevastrilocanaḥ /
MPur, 132, 21.2 namo bhavāya śarvāya rudrāya varadāya ca /
MPur, 133, 5.2 rudramāhurmahābhāgaṃ bhāgārhāḥ sarva eva te //
MPur, 133, 17.1 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau /
MPur, 133, 39.1 kālo hi bhagavānrudrastaṃ ca saṃvatsaraṃ viduḥ /
MPur, 133, 61.2 rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau //
MPur, 134, 22.1 eṣa rudraḥ samāsthāya mahālokamayaṃ ratham /
MPur, 135, 13.1 ityukto vai bhagavatā rudreṇeha sureśvaraḥ /
MPur, 135, 39.2 jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ //
MPur, 135, 54.1 rudradattaṃ tadā dīptaṃ dīptānalasamaprabham /
MPur, 136, 19.1 kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ /
MPur, 136, 20.1 anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ /
MPur, 136, 54.2 dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ //
MPur, 138, 26.1 dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ /
MPur, 138, 37.2 nivārito rudrarathaṃ jighṛkṣuryathārṇavaḥ sarpati cātivelaḥ //
MPur, 138, 43.2 rudrāntike susaṃruddho nandinā kulanandinā //
MPur, 138, 50.1 yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ /
MPur, 139, 10.2 tathā kurmo yathā rudro na mokṣyati pure śaram //
MPur, 139, 11.1 adya yāsyāmaḥ saṃgrāmaṃ tadrudrasya jighāṃsavaḥ /
MPur, 140, 5.1 tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat /
MPur, 140, 85.1 ya imaṃ rudravijayaṃ paṭhate vijayāvaham /
MPur, 140, 87.2 idaṃ śrutvā paṭhitvā ca yānti rudrasalokatām //
MPur, 141, 19.1 rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ /
MPur, 153, 16.1 tadekādaśa rudrāṃstu cakārāgresarānhariḥ /
MPur, 153, 18.2 kapālīśādayo rudrā vidrāvitamahāsurāḥ //
MPur, 153, 20.1 eta ekādaśānantabalā rudrāḥ prabhāviṇaḥ /
MPur, 153, 36.2 rudrāḥ parasparaṃ procur ahaṃkārotthitārciṣaḥ //
MPur, 153, 40.2 tato daśāpi te rudrā nirmalāyomayai raṇe //
MPur, 153, 43.1 bhasmaśubhratanuchāyai rudrairhaṃsairivāvṛtaḥ /
MPur, 153, 44.2 dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato'dbhutam //
MPur, 153, 44.2 dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato'dbhutam //
MPur, 153, 47.1 vegena kupito daityo nava rudrānupādravat /
MPur, 153, 53.1 dikṣu bhūmau tamevograṃ rudraṃ daityā vyalokayan /
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
MPur, 154, 24.1 rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām /
MPur, 154, 247.2 rudrasya raudravapuṣo jagatsaṃhārabhairavam //
MPur, 158, 21.1 atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm /
MPur, 161, 6.2 rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ //
MPur, 163, 98.2 bhavānbrahmā ca rudraśca mahendro devasattamaḥ /
MPur, 171, 38.1 rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ /
MPur, 171, 40.1 senānīśca mahātejā rudrāstvekādaśa smṛtāḥ /
MPur, 172, 33.2 dvādaśārkamahādvīpaṃ rudraikādaśapattanam //
MPur, 174, 2.1 ādityā vasavo rudrā aśvinau ca mahābalau /
Nāṭyaśāstra
NāṭŚ, 1, 86.2 ādityāścaiva rudrāśca sthitāḥ stambhāntareṣvatha //
NāṭŚ, 3, 6.1 mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
NāṭŚ, 3, 26.2 viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā //
NāṭŚ, 3, 69.1 rudrapraharaṇaṃ sarvaṃ pratigṛhṇātu me balim /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 47.19 rudraḥ provāca vacanāt siddhiḥ /
PABh zu PāśupSūtra, 1, 9, 257.3 bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ //
PABh zu PāśupSūtra, 1, 17, 5.0 rudrasyopasthāpakatvād raudrī //
PABh zu PāśupSūtra, 1, 17, 6.0 rudro vāsyāṃ cintyate rudraprāpakatvād vā raudrī //
PABh zu PāśupSūtra, 1, 17, 6.0 rudro vāsyāṃ cintyate rudraprāpakatvād vā raudrī //
PABh zu PāśupSūtra, 1, 24, 20.0 idaṃ ca rudrasāyujyanirdeśād gamyate //
PABh zu PāśupSūtra, 2, 4, 2.0 atra rutasya bhayasya drāvaṇāt saṃyojanād rudraḥ tatra rutam abhilāpa ityanarthāntaram //
PABh zu PāśupSūtra, 2, 4, 5.3 saṃyojayati bhūtāni tasmād rudra iti smṛtaḥ //
PABh zu PāśupSūtra, 2, 6, 22.0 bhagavatā kāryebhyo bhavatā rudreṇācakṣitam //
PABh zu PāśupSūtra, 2, 6, 27.0 kiṃ nāma kāmitvaṃ rudrakāmitvaṃ ca //
PABh zu PāśupSūtra, 2, 7, 4.0 tasmādubhayaṃ rudre devāśca pitaraśca ityupariṣṭād vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 9, 4.0 taducyate patitvasattvādyatvājātatvotpādakānugrāhakatirobhāvakatvatapāvāvede vāmadevajyeṣṭharudrakāmitvaṃ ca maṅgalāvāptiḥ pradakṣiṇāvāptiśca //
PABh zu PāśupSūtra, 2, 10, 8.0 rudre vā ko guṇaḥ yasmāt sa eva yaṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 11, 2.0 tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam //
PABh zu PāśupSūtra, 2, 11, 3.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 2, 11, 3.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 2, 11, 4.0 rudra iti vaiṣayikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 2, 18, 5.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvaṃ ca dṛṣṭvā //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 22.1, 4.0 vāmadevajyeṣṭharudrāyeti caturthī //
PABh zu PāśupSūtra, 2, 23, 4.2 yataḥ kalayate rudraḥ kālarūpī tataḥ smṛtaḥ //
PABh zu PāśupSūtra, 3, 10, 4.0 yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati //
PABh zu PāśupSūtra, 3, 25, 4.0 sarvaṃ vidyādikāryaṃ rudrastham //
PABh zu PāśupSūtra, 3, 26, 6.0 taducyate 'tra rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 7.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 3, 26, 7.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 1, 18.1 tathā rudraḥ samudro hi ananto bhāskaro nabhaḥ /
PABh zu PāśupSūtra, 4, 17, 1.2 rudrasamīpaprāpaṇasāmarthyāt //
PABh zu PāśupSūtra, 4, 19, 3.0 rudra iti kālopadeśe //
PABh zu PāśupSūtra, 4, 19, 4.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 19, 4.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 24, 4.0 rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 4, 24, 5.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 24, 5.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 8, 1.0 tatra rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 8, 2.0 rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 27, 4.2 ākṛtimapi parihṛtya dhyānaṃ nityaṃ pare rudre /
PABh zu PāśupSūtra, 5, 29, 15.2 rudraśca pañca deśā niyataṃ siddhyarthamākhyātāḥ //
PABh zu PāśupSūtra, 5, 32, 1.0 atra labhate vindate āsādayatītyarthaḥ rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 32, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 32, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 32, 3.0 sākṣād rudreṇa saha saṃyogaḥ sāyujyam //
PABh zu PāśupSūtra, 5, 33, 1.0 atra sadā nityaṃ satatam avyucchinnamiti rudramiti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 33, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 33, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 33, 3.0 rudramiti dvitīyā karmaṇi //
PABh zu PāśupSūtra, 5, 36, 9.0 ucyate rudrastham //
PABh zu PāśupSūtra, 5, 37, 2.0 cittasya rudrād avyavadhānaṃ sthitirityucyate //
PABh zu PāśupSūtra, 5, 37, 6.0 rudre iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 37, 8.0 rudre cittam upaśleṣayitavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 5, 37, 18.0 āha kāryakaraṇaṃ ca tac cittasthitisamakālam eva rudre sthitāni tāni yuktāni //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 2.0 tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 3.0 tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 126.0 tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 164.0 doṣahetujālebhyaś chinnasya mūlākhyānivṛttau cittasya rudre 'vasthānam atyantaniścalatvaṃ sthitir ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 167.0 kevalarudratattvāvasthiticittattvaṃ yogitvam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 14.0 pañcamāvasthasya deśo rudraḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 15.0 rudro bhagavānmaheśvaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 73.0 rudratattve sadṛśaścintāpravāho dhyānam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 101.0 sadārudrasmṛtis tathā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 19.0 rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate //
Suśrutasaṃhitā
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 43, 3.5 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /
Su, Śār., 4, 76.1 brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ /
Su, Utt., 37, 9.1 bālalīlādharo yo 'yaṃ devo rudrāgnisaṃbhavaḥ /
Su, Utt., 39, 9.1 rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ /
Su, Utt., 61, 26.1 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
Sūryasiddhānta
SūrSiddh, 2, 35.2 oje dvyagā vasuyamā radā rudrā gajābdayaḥ //
SūrSiddh, 2, 53.2 śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ //
Varāhapurāṇa
VarPur, 27, 7.1 tasyaivaṃ balinastveko hantā rudraḥ paraṃtapaḥ /
VarPur, 27, 8.2 tasya saṃdarśanād rudraḥ pratyutthānādikāḥ kriyāḥ /
VarPur, 27, 13.2 saṃnahya sahasā devā rudrasyānucarā bhavan //
VarPur, 27, 14.1 rudro'pi vāsukiṃ dhyātvā takṣakaṃ ca dhanaṃjayam /
VarPur, 27, 17.2 rudrāyārpitavān so'pi tam evāmbaram ākarot /
VarPur, 27, 17.3 tataḥ prabhṛti rudro'pi gajacarmapaṭo 'bhavat //
VarPur, 27, 23.1 tatra bhagneṣu deveṣu svayaṃ rudro'ndhakaṃ yayau /
VarPur, 27, 25.1 tad dṛṣṭvā mahadāścaryaṃ rudraḥ śūle'ndhakaṃ mṛdhe /
VarPur, 27, 27.2 anārataṃ samuttasthus tato rudro ruṣānvitaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 62.1 tamoudrekī ca kalpānte rudrarūpī janārdanaḥ /
ViPur, 1, 4, 15.2 sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk //
ViPur, 1, 7, 10.2 samutpannas tadā rudro madhyāhnārkasamaprabhaḥ /
ViPur, 1, 8, 1.3 rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu //
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha /
ViPur, 1, 8, 9.1 sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha /
ViPur, 1, 8, 12.1 evaṃprakāro rudro 'sau satīṃ bhāryām avindata /
ViPur, 1, 9, 62.1 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ /
ViPur, 1, 15, 121.1 ajaikapād ahirbudhnyas tvaṣṭā rudraś ca buddhimān /
ViPur, 1, 15, 123.2 ekādaśaite kathitā rudrās tribhuvaneśvarāḥ //
ViPur, 1, 15, 124.1 śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām //
ViPur, 1, 19, 66.2 rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye //
ViPur, 1, 22, 26.2 rudrasvarūpī bhagavān ekāṃśena bhavatyajaḥ //
ViPur, 1, 22, 31.1 rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ /
ViPur, 2, 4, 56.2 yāgai rudrasvarūpastha ijyate yajñasaṃnidhau //
ViPur, 2, 5, 19.2 saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam //
ViPur, 2, 11, 12.2 brahmātha puruṣo rudrastrayam etattrayīmayam //
ViPur, 2, 11, 13.2 rudraḥ sāmamayo 'ntāya tasmāttasyāśucirdhvaniḥ //
ViPur, 3, 1, 31.1 ādityavasurudrādyā devāścātra mahāmune /
ViPur, 3, 14, 1.2 brahmendrarudranāsatyasūryāgnivasumārutān /
ViPur, 3, 17, 17.1 śakrārkarudravasvaśvimarutsomādibhedavat /
ViPur, 3, 17, 26.2 nṛtyatyante ca yadrūpaṃ tasmai rudrātmane namaḥ //
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 1, 63.2 rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam //
ViPur, 4, 6, 13.1 aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 5, 1, 17.1 ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ /
ViPur, 5, 1, 58.2 ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhāstathānye //
ViPur, 5, 7, 37.1 sendrarudrāśvivasubhirādityairmarudagnibhiḥ /
ViPur, 5, 7, 61.1 yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ /
ViPur, 5, 17, 8.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ /
ViPur, 5, 20, 92.1 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni /
ViPur, 5, 30, 60.2 cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ //
ViPur, 5, 37, 16.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha /
ViPur, 6, 3, 16.1 tataḥ sa bhagavān kṛṣṇo rudrarūpadharo 'vyayaḥ /
ViPur, 6, 3, 24.1 tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ /
ViPur, 6, 3, 30.1 tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ /
ViPur, 6, 7, 56.2 maruto vasavo rudrā bhāskarās tārakā grahāḥ //
ViPur, 6, 8, 22.1 hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ /
Viṣṇusmṛti
ViSmṛ, 47, 10.2 prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathaiva ca //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
Yājñavalkyasmṛti
YāSmṛ, 1, 269.1 vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
YāSmṛ, 1, 271.2 gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā //
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Śatakatraya
ŚTr, 1, 95.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.1 rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 109.1 śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 396.1 vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 18.2 parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ //
BhāgPur, 2, 3, 3.2 vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān //
BhāgPur, 2, 10, 43.1 tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ /
BhāgPur, 3, 6, 29.2 ubhayor antaraṃ vyoma ye rudrapārṣadāṃ gaṇāḥ //
BhāgPur, 3, 12, 10.2 tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ //
BhāgPur, 3, 12, 13.2 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ //
BhāgPur, 3, 12, 16.1 rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat /
BhāgPur, 3, 12, 16.1 rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat /
BhāgPur, 3, 14, 34.3 rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam //
BhāgPur, 3, 14, 35.1 namo rudrāya mahate devāyogrāya mīḍhuṣe /
BhāgPur, 3, 26, 61.2 ahaṃkāras tato rudraś cittaṃ caityas tato 'bhavat //
BhāgPur, 3, 26, 69.2 rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ //
BhāgPur, 4, 4, 9.1 arudrabhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛtahelanaṃ vibhau /
BhāgPur, 4, 5, 2.2 utkṛtya rudraḥ sahasotthito hasan gambhīranādo visasarja tāṃ bhuvi //
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 5, 6.1 anvīyamānaḥ sa tu rudrapārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam /
BhāgPur, 4, 5, 13.1 tāvat sa rudrānucarair mahāmakho nānāyudhair vāmanakair udāyudhaiḥ /
BhāgPur, 4, 6, 1.2 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
BhāgPur, 4, 6, 53.1 eṣa te rudra bhāgo 'stu yaducchiṣṭo 'dhvarasya vai /
BhāgPur, 4, 6, 53.2 yajñas te rudra bhāgena kalpatām adya yajñahan //
BhāgPur, 4, 7, 9.1 saṃdhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ /
BhāgPur, 4, 7, 27.2 tattvaṃ na te vayam anañjana rudraśāpātkarmaṇy avagrahadhiyo bhagavan vidāmaḥ /
BhāgPur, 4, 7, 29.1 rudra uvāca /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 7, 48.2 iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam /
BhāgPur, 4, 7, 52.2 brahmarudrau ca bhūtāni bhedenājño 'nupaśyati //
BhāgPur, 4, 7, 56.1 rudraṃ ca svena bhāgena hy upādhāvat samāhitaḥ /
BhāgPur, 4, 10, 5.1 gatvodīcīṃ diśaṃ rājā rudrānucarasevitām /
BhāgPur, 4, 15, 17.1 daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā /
BhāgPur, 4, 24, 27.1 śrīrudra uvāca /
BhāgPur, 4, 24, 33.1 śrīrudra uvāca /
BhāgPur, 4, 24, 68.2 viśvaṃ rudrabhayadhvastamakutaścidbhayā gatiḥ //
BhāgPur, 4, 25, 2.1 rudragītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ /
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
BhāgPur, 11, 4, 5.2 rudro 'pyayāya tamasā puruṣaḥ sa ādya ity udbhavasthitilayāḥ satataṃ prajāsu //
BhāgPur, 11, 6, 2.2 ṛbhavo 'ṅgiraso rudrā viśve sādhyāś ca devatāḥ //
BhāgPur, 11, 16, 13.2 ādityānām ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ //
Bhāratamañjarī
BhāMañj, 1, 222.3 aśvatthāmā ca rudrāṃśo vasuḥ śāntanavo 'bhavat //
BhāMañj, 1, 1392.1 astrāṇi pārtha dāsyāmi kāle te rudradarśinaḥ /
BhāMañj, 5, 385.1 surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ /
BhāMañj, 5, 565.1 rudrasya tejasā yukto drauṇiḥ śataguṇo rathaḥ /
BhāMañj, 6, 130.1 brahmarudramarudvahnimunīndrabhujagākulam /
BhāMañj, 6, 370.2 kṣayāya sarvajagatāṃ devai rudra ivoditaḥ //
BhāMañj, 7, 173.1 dadāha pāṇḍavacamūṃ saindhavo rudratejasā /
BhāMañj, 7, 262.1 namo rudrāya daityendradrāvitendrabhayacchide /
BhāMañj, 7, 265.1 iti rudraḥ stutaḥ svapne mahābhujagavigraham /
BhāMañj, 7, 312.1 ghore vṛtraraṇe rudraḥ surendrāya dadau purā /
BhāMañj, 7, 530.2 ārādhya tapasā devaṃ rudraṃ tripuradāraṇam //
BhāMañj, 7, 573.1 kṣapayantamanīkāni dṛṣṭvā rudramivāparam /
BhāMañj, 7, 600.1 rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
BhāMañj, 7, 653.2 bhaimaḥ sasarja karṇāya svayaṃ rudreṇa nirmitām //
BhāMañj, 7, 711.1 tasmin akālakalpānte rudraḥ kiṃ vapuṣāmunā /
BhāMañj, 7, 726.2 prayutānyadahatkruddho droṇo rudra ivāparaḥ //
BhāMañj, 7, 794.2 drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ //
BhāMañj, 7, 795.2 dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata //
BhāMañj, 7, 799.1 krośārdhaspṛṣṭavasudho raudro rudra ivāparaḥ /
BhāMañj, 7, 800.2 rudraḥ kṛtāntadahanastrijagatpralayakṣamaḥ //
BhāMañj, 8, 45.1 iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā /
BhāMañj, 8, 116.1 vyāghraketuṃ jayaṃ śaṅkuṃ rudramugrāyudhaṃ param /
BhāMañj, 8, 133.2 yudhyamānasya suciraṃ drauṇinā rudratejasā //
BhāMañj, 8, 213.1 rudrādayo 'straguravastuṣṭā me tapasā yadi /
BhāMañj, 11, 31.1 ātmopahāraṃ rudrāya tasmindātuṃ samudyate /
BhāMañj, 11, 73.1 raudro rudrāśrayo drauṇiḥ kruddhaśca pavanātmajaḥ /
BhāMañj, 13, 235.2 acintyadhāmne guhyāya rudrāya jaṭine namaḥ //
BhāMañj, 13, 324.2 yayau vayasyaṃ rudrasya kuberaṃ jetumojasā //
BhāMañj, 13, 458.1 athāsya vacasā rudraḥ prayayau daṇḍatāṃ svayam /
BhāMañj, 13, 676.1 tena niṣkaṇṭakaṃ kṛtvā rudro raudreṇa tejasā /
BhāMañj, 13, 829.2 saṃkarṣaṇaḥ sarvaharaḥ pralaye yāti rudratām //
BhāMañj, 13, 1023.1 rudro 'tha vīrabhadrākhyaṃ sasarja gaṇamutkaṭam /
BhāMañj, 13, 1029.2 rudrāyodagrayaśase vandyāyendubhṛte namaḥ //
BhāMañj, 13, 1053.1 sa rudradhāraṇāvahnidahyamāno 'ntarasthitaḥ /
BhāMañj, 13, 1369.2 hara rudra smarārāte viśva viśveśvareśvara //
BhāMañj, 13, 1506.1 amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ /
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
BhāMañj, 14, 118.2 ārādhya tapasā rudraṃ devadevaṃ pinākinam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 46.1 garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam /
Garuḍapurāṇa
GarPur, 1, 1, 2.1 namasyāmi hariṃ rudraṃ brahmāṇaṃ ca gaṇādhipam /
GarPur, 1, 2, 8.2 purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā /
GarPur, 1, 2, 9.2 kathaṃ rudraṃ suraiḥ sārdhamabravīdvai hariḥ purā /
GarPur, 1, 2, 10.3 tatra dṛṣṭo mayā rudro dhyāyamānaḥ paraṃ padam //
GarPur, 1, 2, 12.2 rudra uvāca /
GarPur, 1, 2, 30.2 ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam /
GarPur, 1, 2, 31.1 asmākaṃ madhyato rudra uvāca parameśvaram /
GarPur, 1, 2, 33.1 rudra uvāca /
GarPur, 1, 2, 38.1 tathāṣṭādaśa vidyāśca harī rudraṃ tato 'bravīt /
GarPur, 1, 2, 38.3 śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha //
GarPur, 1, 2, 40.1 ahaṃ hi pūjito rudra dadāmi paramāṃ gatim /
GarPur, 1, 2, 45.2 itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva //
GarPur, 1, 2, 48.1 yamo 'haṃ niyamo rudra vratāni vividhāni ca /
GarPur, 1, 2, 58.1 ityukto garuḍo rudra kaśyapāyāha pṛcchate /
GarPur, 1, 2, 59.3 garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra madātmakam //
GarPur, 1, 3, 1.2 iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ /
GarPur, 1, 4, 1.1 rudra uvāca /
GarPur, 1, 4, 2.2 śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām /
GarPur, 1, 4, 8.1 aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 4, 19.2 sthāvarāntāḥ surādyāstu prajā rudra caturvidhāḥ //
GarPur, 1, 5, 2.1 dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam /
GarPur, 1, 5, 6.2 dadau tā brahmaputrebhyaḥ satīṃ rudrāya dattavān //
GarPur, 1, 5, 7.1 rudraputrā babhūvurhi asaṃkhyātā mahābalāḥ /
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 5, 38.1 kumāraścaiva bhṛṅgīśaḥ kruddho rudraḥ pratāpavān /
GarPur, 1, 6, 28.1 bhānostu bhānavo rudra muhūrtācca muhūrtajāḥ /
GarPur, 1, 6, 37.1 ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān /
GarPur, 1, 6, 39.2 ekādaśaite kathitā rudrāstribhuvaneśvarāḥ //
GarPur, 1, 7, 1.1 rudra uvāca /
GarPur, 1, 8, 2.1 ṣoḍaśaiḥ koṣṭhakaistatra saṃmitaṃ rudra kārayet /
GarPur, 1, 8, 16.1 śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
GarPur, 1, 9, 2.2 nirvāṇadeśike rudra caturguṇamudāhṛtam //
GarPur, 1, 9, 4.2 vāyavyā kalayā rudra śoṣyamāṇān vicintayet //
GarPur, 1, 15, 1.1 rudra uvāca /
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 108.1 brahmaṇaḥ kṣobhakaścaiva rudrasya kṣobhakastathā /
GarPur, 1, 16, 1.1 rudra uvāca /
GarPur, 1, 16, 2.2 śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam /
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
GarPur, 1, 23, 27.2 tanme śivapadasthasya rudra kṣapaya śaṅkara //
GarPur, 1, 23, 45.1 rudrahetustriruddhātāstriguṇā raktavarṇakam /
GarPur, 1, 23, 46.1 vistīrṇaṃ ca samutsedhaṃ rudratattvaṃ vicintayet /
GarPur, 1, 25, 2.2 oṃ hraṃ kālāgnirudrapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 30, 7.1 arcayitvā samaṃ rudraṃ harimāvāhya saṃyajet /
GarPur, 1, 30, 19.1 iti rudra samākhyātā pūjā viṣṇormahātmanaḥ /
GarPur, 1, 31, 1.1 rudra uvāca /
GarPur, 1, 31, 4.2 mūlamantraṃ ca devasya śṛṇu rudra vadāmi te //
GarPur, 1, 31, 17.1 āvāhya maṇḍale rudra pūjayet parameśvaram /
GarPur, 1, 31, 17.2 anena vidhinā rudra sarvapāpaharaṃ param //
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 31, 31.2 etatte kathitaṃ rudra viṣṇorarcanamuttamam //
GarPur, 1, 32, 19.1 ete mantrāḥ samākhyātāstava rudra samāsataḥ /
GarPur, 1, 32, 42.1 idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
GarPur, 1, 33, 1.1 rudra uvāca /
GarPur, 1, 33, 7.1 evaṃ yaḥ kurute rudra cakrasyārcanamuttamam /
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 34, 1.1 rudra uvāca /
GarPur, 1, 34, 15.1 tataścāvāhayedrudra devatā āsanasya yāḥ /
GarPur, 1, 34, 22.2 madhyadeśe prakartavyamiti rudra prakīrtitam //
GarPur, 1, 34, 34.1 tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram /
GarPur, 1, 34, 39.2 koṇeṣvastraṃ yajedrudra netraṃ madhye prapūjayet //
GarPur, 1, 34, 41.2 pūjayetpūrvato rudra ebhirmantraiḥ svanāmakaiḥ //
GarPur, 1, 34, 42.2 pūjayetpūrvato rudra śaṅkhacakragadādharam //
GarPur, 1, 34, 55.2 hṛtpadme vimale rudra śaṅkhacakragadādharam //
GarPur, 1, 35, 2.1 brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā /
GarPur, 1, 36, 1.2 sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 1.1 rudra uvāca /
GarPur, 1, 39, 2.2 śṛṇu sūryasya rudra tvaṃ punarvakṣyāmi pūjanam /
GarPur, 1, 39, 4.3 madhye tu pūjayedrudra pūrvādiṣu tathaiva ca /
GarPur, 1, 39, 6.1 mudrāyā darśanaṃ rudra mūlamantreṇa vā hara /
GarPur, 1, 39, 10.1 disvastraṃ pūjayedrudra somaṃ tu śvetavarṇakam /
GarPur, 1, 39, 10.2 dale pūrve 'rcayedrudra budhaṃ cāmīkaraprabham //
GarPur, 1, 39, 11.1 dakṣiṇe pūjayedrudra pativarṇaṃ guruṃ yajet /
GarPur, 1, 40, 4.2 anenāvāhayedrudra devatā āsanasya yāḥ //
GarPur, 1, 40, 19.2 māheśī kathitā pūjā rudra pāpavināśinī //
GarPur, 1, 42, 7.2 rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa //
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 43, 12.2 brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ //
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 48, 22.2 imā rudreti dikpālān pūjayitvā vicakṣaṇaḥ //
GarPur, 1, 48, 61.1 rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam /
GarPur, 1, 48, 81.2 paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe //
GarPur, 1, 50, 30.1 bhūrbhuvaḥ svastvamoṅkāraḥ sarvo rudraḥ sanātanaḥ /
GarPur, 1, 54, 10.2 plakṣādiṣu narā rudra ye vasanti sanātanāḥ //
GarPur, 1, 55, 4.1 siddhiḥ svābhāvikī rudra varjayitvā tu bhāratam /
GarPur, 1, 55, 6.2 andhrā dakṣiṇato rudra turaṣkās tvapi cottare //
GarPur, 1, 57, 8.2 uparyupari vai lokā rudra bhūtādayaḥ sthitāḥ //
GarPur, 1, 57, 9.2 tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam //
GarPur, 1, 59, 1.3 caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ //
GarPur, 1, 59, 38.2 kṛttikāsu budhaścaiva gurau rudra punarvasuḥ //
GarPur, 1, 59, 47.1 garau śatabhiṣā rudra śukre vai rohiṇī tathā /
GarPur, 1, 59, 49.3 āśleṣā kṛttikā rudra prasthāne maraṇapradāḥ //
GarPur, 1, 63, 16.2 samprāptā yā bhavedrudra sa jīveccharadaḥ śatam //
GarPur, 1, 63, 19.2 śatavarṣāṇi jīvecca bhogī rudra na saṃśayaḥ //
GarPur, 1, 66, 15.1 kālaṃ vakṣyāmi saṃsiddhyai rudra pañcasvarodayāt /
GarPur, 1, 84, 22.2 kṛtvā śrāddhaṃ gayāśīrṣe kuryādrudrapadādiṣu //
GarPur, 1, 86, 31.2 rudreśvaraṃ namaskṛtya rudraloke mahīyate //
GarPur, 1, 86, 31.2 rudreśvaraṃ namaskṛtya rudraloke mahīyate //
GarPur, 1, 86, 34.2 ādyai rudrādibhiḥ sārdhaṃ dṛṣṭvā hyādigadādharam //
GarPur, 1, 87, 10.1 devo devāvṛdho rudra mahotsāho jitastathā /
GarPur, 1, 87, 30.2 ekādaśā tathā rudrā vasavo 'ṣṭau prakīrtitāḥ //
GarPur, 1, 92, 1.1 rudra uvāca /
GarPur, 1, 92, 3.1 amūrtaṃ rudra kathitaṃ hanta mūrtaṃ bravīmyaham /
GarPur, 1, 105, 53.1 surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ /
GarPur, 1, 105, 56.1 rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ /
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 117, 11.2 khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet //
GarPur, 1, 124, 2.3 tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ //
GarPur, 1, 124, 18.1 yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam /
GarPur, 1, 128, 16.2 rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā //
GarPur, 1, 138, 4.1 ilāyāṃ tu budhājjāto rājā rudra purūravāḥ /
GarPur, 1, 147, 1.4 kruddhadakṣādhvaradhvaṃsirudrordhvanayanodbhavaḥ //
Kathāsaritsāgara
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
Kālikāpurāṇa
KālPur, 55, 44.2 rudraprītikarī yasmāt tena rudrākṣarocanī //
KālPur, 55, 44.2 rudraprītikarī yasmāt tena rudrākṣarocanī //
Mukundamālā
MukMā, 1, 12.2 kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surā dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ //
Mātṛkābhedatantra
MBhT, 12, 27.2 liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ //
MBhT, 12, 28.1 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.1 vede 'sti saṃhitā raudrī vācyā rudraś ca devatā /
MṛgT, Vidyāpāda, 5, 3.1 rudramantrapatīśānapadabhājo bhavanti te /
MṛgT, Vidyāpāda, 10, 18.2 āpūrakaṃ pradhānāder bhauvane rudrasaṃśrayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.2 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 14.2 ādityā vasavo rudrā munayaś ca mahaujasaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 2.0 imā rudrāya tavase kapardine //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 3.0 imā rudrāya sthiradhanvane giraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 5.2 evam ātharvaṇe 'pi rudrārādhanavidhayaḥ tanmantrasaṃhitāś ca sambhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.1 tatra tatra rudra eva devatā vācyarūpatayā śrūyate yam uddiśya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.2 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.2 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo vanaspatiṣu /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.3 yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.3 yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 20.0 te 'tra rudrāṇavaḥ proktā guṇatrayavivarjitāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.3 rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 5.0 bhauvane cādhvani tat puṃstattvaṃ rudrasaṃśrayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 8.0 puṃrāgasaṃpuṭitarūpaṃ ca etatpuruṣatattvaṃ rudrāṇām āśrayatveneṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.2 rāgatattve sthitā hy ete rudrāstīvrabalotkaṭāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 3.1, 5.0 pratisaṃskartā kecicca hi utsādaḥ eva svasnehādyutkarṣād rudreṇa khaṇḍitatvaṃ asti //
Rasahṛdayatantra
RHT, 19, 64.2 bhartā viṣṇuriva syātsaṃhartā rudravadbhavati //
Rasaratnasamuccaya
RRS, 1, 81.1 tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram /
RRS, 4, 47.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RRS, 12, 97.2 rāgarudropamopetā prauḍhā mastakaśālinī //
Rasaratnākara
RRĀ, R.kh., 1, 12.2 mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //
RRĀ, R.kh., 1, 33.2 sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //
RRĀ, Ras.kh., 2, 16.1 māsaṣaṭkaprayogeṇa rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 89.1 varṣamātrān na saṃdeho rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 187.1 vedhikā daśalakṣe yā sā rudrapadadāyinī /
RRĀ, Ras.kh., 3, 219.2 tatrārūḍho rudraloke krīḍate bhairavo yathā //
RRĀ, Ras.kh., 4, 68.1 jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 73.1 oṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā /
RRĀ, Ras.kh., 4, 73.3 namo bhagavate rudrāya huṃ phaṭ svāhā /
RRĀ, Ras.kh., 8, 45.1 rudratulyo bhavetsiddhaḥ krīḍate bhuvanatraye /
RRĀ, Ras.kh., 8, 110.2 pratyakṣo jāyate rudro varaṃ datte yathepsitam //
RRĀ, Ras.kh., 8, 119.2 tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ //
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
RRĀ, V.kh., 18, 175.1 kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /
Rasendracintāmaṇi
RCint, 1, 31.1 hemajīrṇo bhasmasūto rudratvaṃ bhakṣito diśet /
RCint, 1, 34.2 mārito rudrarūpī syād baddhaḥ sākṣāt sadāśivaḥ //
RCint, 3, 198.2 koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 8, 59.1 praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram /
Rasendracūḍāmaṇi
RCūM, 12, 43.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RCūM, 15, 22.1 indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /
RCūM, 16, 69.2 rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //
Rasendrasārasaṃgraha
RSS, 1, 20.2 sarvebhyaḥ śarva śarvebhyo namaste rudrarūpebhyaḥ //
Rasādhyāya
RAdhy, 1, 28.2 daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //
Rasārṇava
RArṇ, 2, 56.1 dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā /
RArṇ, 2, 60.1 aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ /
RArṇ, 10, 29.2 baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 12, 357.0 jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //
RArṇ, 13, 14.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /
RArṇ, 14, 30.2 ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //
RArṇ, 14, 55.1 varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
RArṇ, 18, 24.1 hemajīrṇe bhasmasūte rudratvaṃ bhakṣite vrajet /
RArṇ, 18, 29.3 rudratulyo mahādevi ajarāmarakāriṇi //
RArṇ, 18, 42.1 catuḥpale vaiṣṇavāyuḥ rudrāyuḥ pañcame pale /
RArṇ, 18, 43.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu /
RArṇ, 18, 82.2 rudrāyuṣaṃ bhavettasya khecaratvaṃ na saṃśayaḥ //
RArṇ, 18, 94.0 sarvāstā bhakṣayet paścāt rudrāyuḥ sa bhavennaraḥ //
Rājanighaṇṭu
RājNigh, 2, 21.1 brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ /
RājNigh, Guḍ, 98.3 somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā //
RājNigh, Parp., 26.1 devagandhā mahācchidrā ṛkṣārhā rudrasaṃmitā /
RājNigh, Pipp., 46.2 citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ //
RājNigh, Pipp., 106.2 pāṃśavam auṣaram airiṇam aurvaṃ sārvasahaṃ rudraiḥ //
RājNigh, Śat., 93.2 kalyāṇinī bhadrabalā ca moṭā vāṭī balāḍhyeti ca rudrasaṃjñā //
RājNigh, Śat., 172.2 kuṣṭhārir arko viṭapaḥ supattro ravipriyo raśmipatiś ca rudraḥ //
RājNigh, Mūl., 56.1 bahupattro viśvagandho rocano rudrasaṃjñakaḥ /
RājNigh, Prabh, 71.3 prakīryaḥ somavalkaś ca phenilo rudrasaṃjñakaḥ //
RājNigh, Kar., 76.3 geyapriyo janeṣṭaś ca mṛgeṣṭo rudrasaṃmitaḥ //
RājNigh, Kar., 111.1 damano vanahāsaś ca manojño rudrasammitaḥ //
RājNigh, Āmr, 173.2 dantāghātaḥ śodhano jantumārī nimbūś ca syād rocano rudrasaṃjñaḥ //
RājNigh, 12, 78.3 kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam //
RājNigh, 12, 153.2 suṣirā dhamanī stutyā raktadalā nartakī naṭī rudrāḥ //
RājNigh, 13, 163.3 garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //
Skandapurāṇa
SkPur, 1, 25.1 kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham /
SkPur, 2, 4.1 dehāvatāro devasya rudrasya paramātmanaḥ /
SkPur, 2, 10.1 rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ /
SkPur, 2, 23.2 rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
SkPur, 3, 27.1 rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho /
SkPur, 4, 7.2 rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati //
SkPur, 4, 15.2 preṣito gaṇapo rudraḥ sadya evābhavattadā //
SkPur, 4, 32.3 utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ //
SkPur, 5, 33.1 parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ /
SkPur, 5, 67.2 sa sarvapāpanirmukto rudraloke mahīyate //
SkPur, 7, 31.3 śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham //
SkPur, 7, 32.2 rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ //
SkPur, 9, 6.1 varadātre ca rudrāya sarasvatīsṛje tathā /
SkPur, 9, 21.2 rudraśca tānṛṣīnāha śṛṇudhvaṃ mama toṣaṇe /
SkPur, 10, 5.2 jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi //
SkPur, 10, 8.2 anekāni sahasrāṇi rudrāṇām amitaujasām //
SkPur, 10, 40.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur, 11, 17.1 svayaṃ ca rudradayitaḥ sukeśo nāma nāmataḥ /
SkPur, 11, 17.2 saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
SkPur, 12, 11.1 sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam /
SkPur, 12, 17.3 bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā //
SkPur, 13, 48.1 ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān /
SkPur, 14, 17.2 namo rudrāya vasave ādityāyāśvine namaḥ //
SkPur, 20, 3.2 rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau //
SkPur, 20, 66.1 japataścāpi yuktasya rudrabhāvārpitasya ca /
SkPur, 21, 2.2 sa jajāpa tadā rudrānmṛtyorbhītaḥ samāhitaḥ //
SkPur, 21, 6.3 jajāpa koṭimanyāṃ tu rudramevānucintayan //
SkPur, 21, 10.1 tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha /
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
SkPur, 21, 25.2 namo gaṇādhipataye rudrāṇāṃ pataye namaḥ //
SkPur, 21, 56.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
SkPur, 22, 14.1 jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati /
SkPur, 22, 19.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
SkPur, 23, 29.2 rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ //
SkPur, 23, 50.1 śilādasya ca putrāya rudrajapyakarāya ca /
SkPur, 23, 50.2 rudrabhaktāya devāya namo 'ntarjalaśāyine //
SkPur, 25, 30.1 kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ /
Smaradīpikā
Smaradīpikā, 1, 3.1 smaran nirjitya rudreṇa paścād uddīpitaḥ smaraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 2.3 rudrāṇūnyāḥ samāliṅghaya ghorataryo 'parāḥ smṛtāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.1 rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.3 rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 4.2 rudraśaktisamāveśaśālinaḥ śivarūpiṇaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 22.0 rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ //
Tantrasāra
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 37.0 śatarudrakṣaye brahmāṇḍavināśaḥ //
TantraS, 6, 38.0 evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ //
TantraS, 6, 40.0 tataś ca brahmā rudrāś ca abādyadhikāriṇaḥ avyakte tiṣṭhanti iti //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 7, 5.0 brahmāṇḍabāhye rudrāṇāṃ śatam //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
Tantrāloka
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 1, 192.1 rudraśaktisamāveśaḥ pañcadhā nanu carcyate /
TĀ, 1, 195.2 etāvatī mahādevī rudraśaktiranargalā //
TĀ, 3, 267.1 rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ /
TĀ, 4, 248.2 nararṣidevadruhiṇaviṣṇurudrādyudīritam //
TĀ, 5, 148.2 saṃhāranragnimaruto rudrabinduyutānsmaret //
TĀ, 6, 123.1 pitāmahāntaṃ rudrāḥ syurdvādaśāgre 'tra bhāvinaḥ /
TĀ, 6, 146.1 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
TĀ, 6, 148.2 avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī //
TĀ, 6, 149.2 sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ //
TĀ, 6, 174.1 laye brahmā harī rudraśatānyaṣṭakapañcakam /
TĀ, 6, 178.1 sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt /
TĀ, 6, 247.2 yāmalasthitiyoge tu rudraśaktyavibhāgitā //
TĀ, 8, 10.1 rudro granthau ca māyāyāmīśaḥ sādākhyagocare /
TĀ, 8, 21.1 netā kaṭāharudrāṇāmanantaḥ kāmasevinām /
TĀ, 8, 51.1 mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā /
TĀ, 8, 108.1 lokālokadigaṣṭakasaṃsthaṃ rudrāṣṭakaṃ salokeśam /
TĀ, 8, 139.2 agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ //
TĀ, 8, 142.1 daśame vasavo rudrā ādityāśca marutpathe /
TĀ, 8, 157.1 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
TĀ, 8, 158.2 tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ //
TĀ, 8, 159.1 adhikārakṣaye sākaṃ rudrakanyāgaṇena te /
TĀ, 8, 159.2 puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ //
TĀ, 8, 160.1 brahmāṇḍādhaśca rudrordhvaṃ daṇḍapāṇeḥ puraṃ sa ca /
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
TĀ, 8, 167.1 śatarudrāvadhir huṃphaṭ bhedayettattu duḥśamam /
TĀ, 8, 167.2 pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ //
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 180.1 teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ /
TĀ, 8, 182.1 tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ /
TĀ, 8, 199.1 rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam /
TĀ, 8, 202.1 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
TĀ, 8, 203.2 rudrocitāstā mukhyatvādrudrebhyo 'nyāstathā sthitāḥ //
TĀ, 8, 203.2 rudrocitāstā mukhyatvādrudrebhyo 'nyāstathā sthitāḥ //
TĀ, 8, 214.2 rudrajātaya evaite ityāha bhagavāñchivaḥ //
TĀ, 8, 263.1 rudrāṇāṃ bhuvanānāṃ ca mukhyato 'nye tadantare /
TĀ, 8, 275.1 te sarve 'tra vinihitā rudrāśca tadutthabhogabhujaḥ /
TĀ, 8, 312.2 nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ //
TĀ, 8, 317.1 madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare 'ntare /
TĀ, 8, 328.2 pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham //
TĀ, 8, 346.1 gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte /
TĀ, 8, 362.1 asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ /
TĀ, 8, 364.1 icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam /
TĀ, 8, 368.1 daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ /
TĀ, 8, 372.1 mukuṭavisarendubinduprodgītā lalitasiddharudrau ca /
TĀ, 8, 372.2 santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ //
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
TĀ, 8, 374.2 yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya //
TĀ, 8, 376.1 suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ /
TĀ, 8, 378.2 asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ //
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 410.2 śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam //
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
TĀ, 8, 438.1 brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ /
TĀ, 8, 450.2 hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ //
TĀ, 19, 21.2 haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ //
TĀ, 19, 32.1 tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.2 rudrasaṃkhyaṃ japenmantramācchādya mīnamudrayā //
ToḍalT, Caturthaḥ paṭalaḥ, 41.1 rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 23.2 śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 15.2 viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 28.1 lākinīsahito rudro maṇipūre sureśvari /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.2 rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 6.2 nardinī ca tathā nidrā rudrasaṃkhyā vyavasthitā //
Ānandakanda
ĀK, 1, 2, 119.1 dakṣiṇasyāṃ yajedrudramāsure ca samīraṇam /
ĀK, 1, 2, 125.1 aṣṭādaśabhujā rudrāḥ pañcavaktrās triyambakāḥ /
ĀK, 1, 2, 155.2 ekādaśena rudreṇa pavamānena pārvati //
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 159.1 brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam /
ĀK, 1, 2, 163.1 kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
ĀK, 1, 2, 173.2 rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ //
ĀK, 1, 2, 217.2 bhasmīkṛto rudrarūpī baddhaḥ sūtaḥ sadāśivaḥ //
ĀK, 1, 3, 80.1 rudrarūpī bhavān jātaḥ sarvabhūtahito bhava /
ĀK, 1, 3, 110.2 tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ //
ĀK, 1, 4, 4.2 daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam //
ĀK, 1, 4, 373.2 dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ //
ĀK, 1, 6, 51.2 lakṣāyuṣyakaraḥ sūto rudratvam upapādayet //
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 6, 55.2 sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ //
ĀK, 1, 6, 70.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu //
ĀK, 1, 7, 34.1 rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param /
ĀK, 1, 7, 182.1 trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe /
ĀK, 1, 10, 127.2 rudrāyuṣpradā nṝṇāṃ rudratvaṃ sā dadāti hi //
ĀK, 1, 10, 127.2 rudrāyuṣpradā nṝṇāṃ rudratvaṃ sā dadāti hi //
ĀK, 1, 10, 128.1 saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate /
ĀK, 1, 12, 54.2 yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye //
ĀK, 1, 12, 135.2 tatsevayā bhavetsiddho rudratulyo mahābalaḥ //
ĀK, 1, 15, 74.1 oṃ amṛtagaṇarudragaṇāntāya svāhā /
ĀK, 1, 15, 74.3 oṃ namo bhagavate rudrāya phaṭ svāhā /
ĀK, 1, 15, 228.1 oṃ namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇa svāhā /
ĀK, 1, 15, 228.3 oṃ namo rudrāya amṛtātmane svāhā /
ĀK, 1, 15, 334.2 daśaparṇā rudraparṇā trayodaśadalānvitā //
ĀK, 1, 20, 40.2 brahmā viṣṇuśca rudraśca maheśvarasadāśivau //
ĀK, 1, 20, 149.1 trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam /
ĀK, 1, 21, 72.2 rudrāṃs trilocanāṃś candrakalājūṭajaṭān likhet //
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 23, 556.2 jīvedvarṣaśatāyuḥ sa yathā rudro mahābalaḥ //
ĀK, 1, 23, 595.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ //
ĀK, 1, 23, 624.2 ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet //
ĀK, 2, 8, 32.1 garalārir vāyavīryaṃ gāruḍaṃ rudrasaṃmitam /
Āryāsaptaśatī
Āsapt, 2, 558.1 śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 26.2 stotrair anekairabhipūjya rudraṃ hṛṣṭaḥ svarājyaṃ gatavān mahātmā //
Śyainikaśāstra
Śyainikaśāstra, 2, 25.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Śyainikaśāstra, 5, 62.2 nāśayatyeva vaṭikā yathā rudreṇa nirmitā //
Śāktavijñāna
ŚāktaVij, 1, 14.2 kaṇṭhasthamacyutaṃ sākṣādrudraṃ tālutale sthitam //
Bhāvaprakāśa
BhPr, 6, 8, 15.2 tato rudraḥ samabhavad vaiśvānara iva jvalan //
Gheraṇḍasaṃhitā
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
GherS, 5, 52.1 rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 23.1 tadā tasya bhruvor madhyād rudraḥ prādurabhūt prabhuḥ /
GokPurS, 1, 24.1 tathety uktvā tadā rudro jarāmaraṇavarjitāḥ /
GokPurS, 1, 26.1 tato vilambitaṃ dṛṣṭvā rudrasargaṃ prajāpatiḥ /
GokPurS, 1, 27.1 śrutvedaṃ prakṛter vākyāt tayā rudraḥ sahotthitaḥ /
GokPurS, 1, 40.1 ity uktvā dharaṇīṃ rudro dṛṣṭvā sṛṣṭiṃ svayaṃbhuvaḥ /
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 46.1 tataḥ rudraś cintayitvā bhaviṣyat kāryaṃ gauravam /
GokPurS, 1, 51.1 uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam /
GokPurS, 1, 54.1 brahmā viṣṇuś ca rudraś ca svīyaṃ śṛṅgaṃ samādade /
GokPurS, 1, 54.2 tacchṛṅgaṃ pūjayann āste rudro bhaktyānukampayā //
GokPurS, 2, 43.2 ādityā vasavo rudrāḥ śaśāṅkaś ca satārakaḥ //
GokPurS, 2, 45.2 pitṛbhiḥ saha rudraiś ca dakṣiṇadvāram āśritāḥ //
GokPurS, 2, 71.1 rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate /
GokPurS, 3, 13.1 avatārya giriṃ tatra rudrayonyās tu dakṣiṇe /
GokPurS, 3, 18.2 iti tasmai varaṃ datvā rudram ārādhya tadgirau //
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 4, 3.1 rudrakuṇḍaṃ nāgatīrthaṃ vasordhāram ataḥ param /
GokPurS, 4, 9.2 yāṃ copayeme bhagavān rudro gaurīvapurdharām //
GokPurS, 4, 10.3 rudraḥ kathaṃ tāṃ cakame etan no vaktum arhasi //
GokPurS, 4, 13.2 āha sma rudrakāntā tvaṃ bhaviṣyasi varānane //
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 4, 16.1 dhyāyanty ekākinī rudraṃ girau tatra cacāra ha /
GokPurS, 4, 16.2 tatas tatrāgato rudro vṛṣārūḍhas trilocanaḥ //
GokPurS, 5, 44.1 tatrastho rudragāyatrīṃ yo japed vidhipūrvakam /
GokPurS, 5, 46.2 sa tatra rudragāyatrīṃ japan māsena śuddhyati //
GokPurS, 5, 47.2 tatraiva rudragāyatrīṃ japtvābdena viśuddhyati //
GokPurS, 6, 25.3 rudrasyālokanād eva jīvayukto babhūva ha //
GokPurS, 6, 26.2 rudreṇāyur dattam eva tvam apy asmai prasādaya //
GokPurS, 7, 65.1 nirjitaḥ kauśikas tv īrṣyād rudram ārādhya yatnataḥ /
GokPurS, 7, 65.2 labdhvā tasmād rudradaṇḍaṃ vasiṣṭhaṃ punar abhyagāt //
GokPurS, 7, 66.1 jagrāsa rudradaṇḍaṃ taṃ vasiṣṭho munipuṅgavaḥ /
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
GokPurS, 8, 56.1 gokarṇe śataśṛṅge tu rudram ārādhayan ciram /
GokPurS, 9, 12.1 rudram ārādhayāmāsuḥ cakrārthaṃ te divaukasaḥ /
GokPurS, 10, 10.1 brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape /
GokPurS, 10, 41.1 iti dattvā varaṃ tasmai rudrādyā devatāgaṇāḥ /
GokPurS, 11, 15.1 gokarṇaṃ kṣetram āsādya gatvā rudrapadaṃ śubham /
GokPurS, 11, 16.2 tasmāt putra tvam api vai gatvā rudrapadaṃ śubham //
GokPurS, 11, 84.1 tato rudraprasādena punaḥ svargam avāptavān /
GokPurS, 12, 4.1 rudra uvāca /
GokPurS, 12, 10.2 tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam //
GokPurS, 12, 58.2 te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.2 tato rudraḥ samabhavadvaiśvānara iva jvalan //
Haribhaktivilāsa
HBhVil, 1, 118.2 yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.6 yatīnāṃ tu śataṃ pūrṇam ekam ekena rudrajāpakena tatsamam /
HBhVil, 1, 147.7 rudrajāpakaśatam ekam ekena atharvaśiraḥśikhādhyāpakena tatsamam /
HBhVil, 1, 205.1 indvagnirudranavanetrayugena dikṣu ṛtvaṣṭaṣaḍdaśacaturdaśabhautikeṣu /
HBhVil, 2, 209.1 dhanadaṃ cottare nyasya rudram aiśānagocare /
HBhVil, 2, 224.2 rudram ādiyam agniṃ ca lokapālān grahāṃs tathā /
HBhVil, 3, 335.2 brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn /
HBhVil, 5, 77.2 rudras tu recake brahmā pūrake dhyeyadevatā /
HBhVil, 5, 310.1 śrīrudreṇa ca skānde /
Janmamaraṇavicāra
JanMVic, 1, 23.1 trayodaśavidhaṃ jñeyaṃ rudravat pralayākalaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 18.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 39.0 teṣām eṣo 'dhipatir yo rudraḥ //
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
KaṭhĀ, 2, 5-7, 3.0 ahaṃ rudro 'ham indro 'ham ādityo 'haṃ sarvasyāvayā haraso divyasyeti //
KaṭhĀ, 2, 5-7, 8.0 yad ruvann abhyavadat tad rudrasya rudratvam //
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 2, 5-7, 94.0 rudrād eva paśūn parivṛṇakti //
KaṭhĀ, 2, 5-7, 128.0 [... au1 letterausjhjh] rudro vā eṣa yad agniḥ //
KaṭhĀ, 3, 2, 8.0 namo rudrāya diviṣade yasya varṣam iṣava iti //
KaṭhĀ, 3, 2, 12.0 namo rudrāyāntarikṣasade yasya vāta iṣava iti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 3, 2.0 pūṣā vai rudraḥ //
KaṭhĀ, 3, 3, 3.0 rudra āghṛṇiḥ //
KaṭhĀ, 3, 3, 4.0 etāni vai rudrasya ugrāṇi nāmāni //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 56.0 āghātuka enaṃ rudro bhavati //
KaṭhĀ, 3, 4, 78.0 etad vai rudrasya śivo nāma //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 148.0 rudraṃ vai devā yajñān nirabhajan //
KaṭhĀ, 3, 4, 157.0 tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti //
KaṭhĀ, 3, 4, 158.0 nainaṃ rudra āruko bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 171.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 172.0 rudrād eva prajām paśūn parivṛṇakti //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
KaṭhĀ, 3, 4, 243.0 [... au1 letterausjhjh] agnir vai rudraḥ //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 302.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 311.0 asau vā ādityo rudro mahāvīro varcaḥ //
KaṭhĀ, 3, 4, 376.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 381.0 rudro vā etasya paśūn abhimanyate yasya mahāvīre pravṛjyamāne gharmadhuṅ niṣīdati //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 383.0 agnir vai rudraḥ //
KaṭhĀ, 3, 4, 414.0 [... au1 letterausjhjh] asau ādityo rudro mahāvīraḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 24.1 maruto vasavo rudrā ādityāś caiva devatāḥ /
Rasasaṃketakalikā
RSK, 4, 7.2 nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ //
RSK, 4, 74.2 śanaiścareṇa rudreṇa brahmaṇā sevito'gnaye //
RSK, 4, 117.2 kuryādrogaharaḥ putraprado rudravinirmitaḥ //
RSK, 5, 4.2 vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ //
Rasataraṅgiṇī
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 12.1 kaṃ deśam āśritā revā kathaṃ śrīrudrasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.1 sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 52.2 mucyate sarvapāpebhyo rudrasya vacanaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.2 vidmahe devadevāya tanno rudra namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.1 mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 4.1 tatkāle yugasāhasraṃ saha rudreṇa mānada /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.2 yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.1 ekārṇave bhramatyekā rudrajāsmīti vādinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.3 yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 16.2 taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 18.1 strīrūpaṃ samavasthāya rudramārādhayatpurā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 48.2 ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.2 puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.2 rudradehādviniṣkrāntā mahāpāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.1 yatpramāṇā ca sā devī yā rudreṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.2 kīdṛśāni ca karmāṇi rudreṇa kathitāni te //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.2 umayā saha rudrasya krīḍataścārṇavīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.2 dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 35.2 tato rudraṃ surāḥ sarve daityāśca saha dānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.1 sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.2 sa yāti pāpavirmukto rudralokaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 33.1 tato'haṃ duḥkhamūḍhātmā rudramāyeti cintayan /
SkPur (Rkh), Revākhaṇḍa, 8, 40.1 narmadā nāma vikhyātā rudradehād viniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 8, 47.1 kālaṃ yugasahasrasya rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 9, 30.1 evamuktā tu rudreṇa uvāca mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 9, 40.1 sā ca devī nadī puṇyā rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 9, 44.1 evametā mahānadyastisro rudrasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 45.2 rudradehasamudbhūtā narmadā caivameva tu //
SkPur (Rkh), Revākhaṇḍa, 9, 49.1 sṛṣṭā rudreṇa lokānāṃ saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 9, 54.1 umārudrāṅgasambhūtā yena caiṣā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 9, 55.2 sa yāti rudraṃ mahatāraveṇa gandharvayakṣairiva gīyamānaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 30.1 rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 10, 57.1 narmadātīramāśritya munayo rudramāviśan //
SkPur (Rkh), Revākhaṇḍa, 10, 68.2 revātaṭaṃ dakṣiṇamuttaraṃ vā sevanti te rudracarānupūrvam //
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 10, 73.2 gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 10.2 tasmāt samāśrayed bhaktiṃ rudrasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 41.1 ūrdhvarūpaṃ virūpākṣaṃ yo'dhīte rudrameva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 61.1 bhaja revājalaṃ puṇyaṃ yaja rudraṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 11, 66.1 bījayonyaviśuddhastu yathā rudraṃ na vindati /
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 12, 16.2 te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāśca //
SkPur (Rkh), Revākhaṇḍa, 14, 16.1 saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 25.2 rudraṃ rūpaṃ samāsthāya saṃharasva carācaram //
SkPur (Rkh), Revākhaṇḍa, 14, 44.2 tatra raudrotsave jātā rudrānandavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 15, 32.1 rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 23.2 pāpairanekaiḥ pariveṣṭitā ye prayānti rudraṃ vimalairvimānaiḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 10.2 viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram //
SkPur (Rkh), Revākhaṇḍa, 17, 13.1 tataste dvādaśādityā rudravaktrādvinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 15.1 taddīpyamānaṃ sahasā sūryais tai rudrasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 25.2 mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 28.1 rudraprasādānmuktvā māṃ narmadāṃ cāpyayonijām /
SkPur (Rkh), Revākhaṇḍa, 19, 16.1 dṛṣṭvā tvāṃ sīdamānaṃ tu rudreṇāhaṃ visarjitā /
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 20, 33.3 rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 43.1 jaya rudrāṅgasambhūte jayavāhini sanātani /
SkPur (Rkh), Revākhaṇḍa, 21, 29.1 asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 30.1 prītāste 'pi bhavantyatra rudrā rājan na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 6.2 rudramārādhayāmāsa jitātmā susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 26.1 evamuktāstu rudreṇa pratyavocansurarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 46.3 jaya śaṅkara īśāna rudreśvara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 28, 1.2 etasminn antare rudro narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 89.2 jaya siddhasurāsuravinatacaraṇa jaya rudra raudrabhavajaladhitaraṇa //
SkPur (Rkh), Revākhaṇḍa, 28, 105.2 tato nivārayāmāsa rudraḥ saptaśikhaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 110.2 rudro devaḥ sthitastatra jvālāmālānivārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 119.2 umārudraṃ mahābhāga aiśvaraṃ tadanantaram //
SkPur (Rkh), Revākhaṇḍa, 28, 132.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 28, 134.2 rudrakoṭisamopetaṃ tena tatpuṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 29, 32.2 krīḍate rudralokasthastadante bhuvi cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 48.2 rudradehasamutpannā tena puṇyā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 37, 19.1 rudraloke vaset tāvad yāvad ābhūtasaṃplavam /
SkPur (Rkh), Revākhaṇḍa, 38, 75.2 anivartikā gatis tasya rudraloke bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 40, 20.2 anivartyā gatistasya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 42, 70.2 mṛto rudrapuraṃ yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 42, 72.2 anivartikā gatistasya rudralokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 43, 5.2 rudraloke vaset tāvad yāvad ā bhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 43, 27.1 tathāniṣṭatarāṇāṃ hi rudrasya vacanaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 43, 27.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā //
SkPur (Rkh), Revākhaṇḍa, 43, 30.1 rudradehādviniṣkrāntā tena puṇyatamā hi sā /
SkPur (Rkh), Revākhaṇḍa, 44, 10.1 patitā nilayaṃ yānti rudrasya nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 49, 39.2 kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 51, 44.2 rudrān puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam //
SkPur (Rkh), Revākhaṇḍa, 51, 62.2 athavā mriyate yo 'tra rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 55, 3.2 vicikṣepa yadātmānaṃ pratyakṣau rudrakeśavau /
SkPur (Rkh), Revākhaṇḍa, 55, 3.3 kare gṛhītvā rājānaṃ rudro vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 55, 22.2 prapitāmaho rudro 'bhūdevaṃ tripuruṣāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 40.1 rudraloke vaset tāvad yāvad akṣaram anvitam //
SkPur (Rkh), Revākhaṇḍa, 56, 1.3 rudraśīrṣe sthitā devī puṇyā kathamihāgatā //
SkPur (Rkh), Revākhaṇḍa, 56, 6.2 bhāsvantī sā tato muktā rudreṇa śirasā bhuvi //
SkPur (Rkh), Revākhaṇḍa, 56, 51.2 tiṣṭhate sākṣayaṃ kālaṃ rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 60, 7.1 śrutaṃ me rudrasāṃnidhye nandiskandagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 60, 8.2 tatsarvamekacittena rudrodgītaṃ śrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 60, 38.3 te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 69.1 śrutaṃ rudrācca taiḥ sarvair ahaṃ tatra samīpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 19.1 indracandrayamair rudrairādityairvasubhistathā /
SkPur (Rkh), Revākhaṇḍa, 65, 2.2 ānandaścaiva saṃjāto rudrasya dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 67, 54.2 brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 55.3 rudreṇa ca varo datto bhasmatvaṃ manasepsitam //
SkPur (Rkh), Revākhaṇḍa, 67, 58.1 dṛṣṭvā devaṃ ca rudro 'tha pariṣvajya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 106.1 sparśamātre manuṣyāṇāṃ rudravāso 'bhijāyate /
SkPur (Rkh), Revākhaṇḍa, 73, 14.1 bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
SkPur (Rkh), Revākhaṇḍa, 73, 18.2 rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 74, 6.1 tīrthānāṃ paramaṃ tīrthaṃ svayaṃ rudreṇa bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 78, 23.1 sa yāti rudrasāṃnidhyam iti rudraḥ svayaṃ jagau /
SkPur (Rkh), Revākhaṇḍa, 78, 23.1 sa yāti rudrasāṃnidhyam iti rudraḥ svayaṃ jagau /
SkPur (Rkh), Revākhaṇḍa, 83, 17.2 rudradehodbhavā kiṃ te na śrutā bhūtale sthitā /
SkPur (Rkh), Revākhaṇḍa, 84, 6.1 tato nandī pratīhāro rudrāṃśam api taṃ kapim /
SkPur (Rkh), Revākhaṇḍa, 84, 6.2 na ca saṃgamayāmāsa rudreṇāghaughahāriṇā //
SkPur (Rkh), Revākhaṇḍa, 84, 7.2 yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam //
SkPur (Rkh), Revākhaṇḍa, 86, 4.1 havyavāhamukhe kṣiptaṃ rudreṇāmitatejasā /
SkPur (Rkh), Revākhaṇḍa, 86, 4.2 rudrasya retasā dagdhas tīrthayātrākṛtādaraḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 14.1 atirāntraphalaṃ tasya ante rudratvamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 90, 8.1 tālameghabhayāt pārtha ravirudrāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 79.1 amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 97, 125.2 vyāsahuṅkārabhītā sā calitā rudranandinī //
SkPur (Rkh), Revākhaṇḍa, 97, 152.2 rudratvaṃ daśalakṣaiśca jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 33.1 sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet /
SkPur (Rkh), Revākhaṇḍa, 98, 33.2 krīḍate rudralokastho yāvad indrāścaturdaśa //
SkPur (Rkh), Revākhaṇḍa, 103, 34.2 mucyante sarvapāpebhyo rudralokaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 103, 40.2 evaṃ varṣaśate prāpte rudraviṣṇupitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 50.2 yadi rudraśca viṣṇuśca svayaṃ sākṣātpitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 59.2 kiṃ vyāpārasvarūpāstu viṣṇurudrapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 63.3 karṣayāmi jagatsarvaṃ rudrarūpastapasvini //
SkPur (Rkh), Revākhaṇḍa, 103, 64.1 evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 65.1 tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 66.3 brahmā viṣṇuśca rudraśca prasannavadanāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 73.2 yāvadyugasahasraṃ tu rudraloke vasanti te //
SkPur (Rkh), Revākhaṇḍa, 103, 74.1 ahorātroṣito bhūtvā japedrudrāṃśca vaidikān /
SkPur (Rkh), Revākhaṇḍa, 103, 77.3 mama putrā bhavantveva harirudrapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 105.2 so 'pi rudratvamāyāti samprāpte bhūtaviplave //
SkPur (Rkh), Revākhaṇḍa, 103, 195.2 praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 104, 7.2 rudrasyānucaras tāvad yāvad indrāścaturdaśa //
SkPur (Rkh), Revākhaṇḍa, 106, 2.2 snātvārcayed umārudrau saubhāgyaṃ tasya jāyate //
SkPur (Rkh), Revākhaṇḍa, 112, 10.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 115, 11.3 rudrasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 117, 2.2 rudrasya bhavanaṃ yāti mṛto nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 121, 15.2 tāvadvarṣasahasrāṇi rudraloke sa pūjyate //
SkPur (Rkh), Revākhaṇḍa, 122, 27.1 saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam /
SkPur (Rkh), Revākhaṇḍa, 135, 2.1 tatra tīrthe tu yaḥ snātvā hyumārudraṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 137, 2.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 140, 3.1 yenaikādaśarudrāśca hyādityāḥ samarudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 7.1 bhairavaṃ caiva kedāraṃ tathā rudraṃ mahālayam /
SkPur (Rkh), Revākhaṇḍa, 145, 3.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 146, 17.1 koṭivarṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 146, 52.2 tatra brahmā murāriśca rudraśca umayā saha //
SkPur (Rkh), Revākhaṇḍa, 152, 3.2 anivartikā gatistasya rudralokādasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 155, 68.1 mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //
SkPur (Rkh), Revākhaṇḍa, 156, 34.1 anivartikā gatis tasya rudralokād asaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 156, 35.1 mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 156, 36.2 tasya yat phalam uddiṣṭaṃ purāṇe rudrabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 156, 38.1 tāvad varṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 156, 40.2 śobhanaṃ mithunaṃ yastu rudram uddiśya pūjayet //
SkPur (Rkh), Revākhaṇḍa, 157, 13.1 pūjāyāṃ prīyate rudro japahomair divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 7.1 sa rudrapadamāpnoti rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 158, 7.1 sa rudrapadamāpnoti rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 162, 3.2 mucyate sarvapāpaiśca rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 162, 4.1 krīḍitvā ca yathākāmaṃ rudraloke mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 27.1 rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit /
SkPur (Rkh), Revākhaṇḍa, 167, 28.1 rudraikādaśabhirmantraiḥ snāpayet kalaśāmbhasā /
SkPur (Rkh), Revākhaṇḍa, 168, 41.1 anivartikā gatistasya rudralokādasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 172, 50.2 sarvapāpavinirmukto rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 172, 53.2 snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 172, 55.2 anivartikā gatis teṣāṃ rudraloke hyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 173, 15.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 175, 11.2 paraṃ nirvāṇamāpannaḥ pūjayanrudramavyayam //
SkPur (Rkh), Revākhaṇḍa, 176, 6.2 yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 180, 67.1 pūtātmā tena puṇyena rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 180, 79.2 anivartikā gatis tasya rudralokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 182, 62.2 na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 182, 63.2 sa yāti paramaṃ lokam iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 184, 31.1 evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 186, 26.1 viśvasaṃlayane mukhyā yā rudreṇa samāśritā /
SkPur (Rkh), Revākhaṇḍa, 187, 4.2 kālāgnirudrād utpanno dhūmaḥ kālodbhavodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 193, 8.1 brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk /
SkPur (Rkh), Revākhaṇḍa, 194, 74.1 rudreṇa sahitāḥ sarve devatā ṛṣayas tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 116.3 pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 198, 117.1 trinetraśca caturbāhuḥ sākṣādrudro 'paraḥ /
SkPur (Rkh), Revākhaṇḍa, 201, 4.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 202, 6.2 gīyamānastu gandharvair rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 204, 16.2 anivartikā gatī rājanrudralokādasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 209, 3.1 tatra tiṣṭhati deveśaḥ sākṣādrudro maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 119.1 gatvā sa narmadātīre nāma rudretyanusmaran /
SkPur (Rkh), Revākhaṇḍa, 209, 120.1 uddhṛtāsi varāheṇa rudreṇa śatabāhunā /
SkPur (Rkh), Revākhaṇḍa, 209, 155.1 dhenuke rudrarūpāsi rudreṇa parinirmitā /
SkPur (Rkh), Revākhaṇḍa, 209, 155.1 dhenuke rudrarūpāsi rudreṇa parinirmitā /
SkPur (Rkh), Revākhaṇḍa, 210, 5.2 anivartikā gatis tasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 214, 16.2 pañcāyatanamāsādya rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 214, 17.2 na bhavet punarāvṛttī rudralokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 216, 2.2 tatra snātvā naro rājan rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 216, 3.2 anivartikā gatistasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 217, 3.2 anivartikā gatis tasya rudralokād asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 220, 55.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 222, 13.3 rudralokam avāpnoti punāty ā saptamaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 229, 9.2 sa prāpya śivasaṃsthānaṃ rudrakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 10.1 rudrasyānucaro bhūtvā tenaiva saha modate /
SkPur (Rkh), Revākhaṇḍa, 229, 15.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.2 rudradehasamudbhūtā sarvabhūtābhayapradā //
SkPur (Rkh), Revākhaṇḍa, 232, 21.1 ye vasantyuttare kūle rudrasyānucarā hi te /
SkPur (Rkh), Revākhaṇḍa, 232, 46.2 rudrasyānucaro bhūtvā śivena saha modate //
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
Sātvatatantra
SātT, 1, 42.1 tamasā rudrarūpo 'bhūt pratisaṃcaraṇo vibhuḥ /
SātT, 1, 48.1 rudrasyāṃśena śataśo jātā rudragaṇāḥ pṛthak /
SātT, 1, 48.1 rudrasyāṃśena śataśo jātā rudragaṇāḥ pṛthak /
SātT, 1, 49.1 ete saṃkṣepataḥ proktā rudrasyāṃśās tamojuṣaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.1 brahmendrarudrabhītighno devakāryaprasādhakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.1 rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 9.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurlabham /
UḍḍT, 1, 10.1 vakṣye rudrodbhavān yogān sarvaśatruvināśakān /
UḍḍT, 1, 39.2 dhūpaṃ nirbhedakaṃ nāma svayaṃ rudreṇa bhāṣitam //
UḍḍT, 1, 49.2 saptāhena bhaven māro yathā rudreṇa bhāṣitam //
UḍḍT, 1, 62.1 kathitaṃ caiva rudreṇa tridaśebhyaḥ prasādataḥ /
UḍḍT, 1, 65.2 asidhārāṅgadā nāma svayaṃ rudreṇa bhāṣitā //
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 1, 70.1 svayaṃ rudreṇa samproktaṃ sarvakāryaprasādhakam /
UḍḍT, 2, 41.1 etasya śamanaṃ kuryād yathā rudreṇa bhāṣitam /
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
UḍḍT, 9, 24.1 yājyasya rudrasaṃkāśaṃ rudrahastaṃ surāsuraiḥ /
UḍḍT, 9, 24.1 yājyasya rudrasaṃkāśaṃ rudrahastaṃ surāsuraiḥ /
UḍḍT, 10, 6.2 oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ /
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
UḍḍT, 12, 4.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurjayam /
UḍḍT, 12, 39.5 oṃ namo bhagavate rudrāya caṇḍeśvarāya huṃ huṃ huṃ phaṭ svāhā /
UḍḍT, 13, 14.1 oṃ namo bhagavate rudrāya uḍḍāmareśvarāya huṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 4, 17, 1.0 rudraṃ gavā yajate svastyayanāya //
ŚāṅkhŚS, 4, 17, 7.0 rudrāya tvā juṣṭam upākaromi //
ŚāṅkhŚS, 4, 17, 8.0 rudrāya tvā juṣṭaṃ prokṣāmi //
ŚāṅkhŚS, 4, 17, 9.0 rudrāya tvā juṣṭaṃ niyunajmīti //
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 19, 7.3 rudrasenābhyo 'nudiśati //
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 21, 11.0 rudrās tvendrarājāno bhakṣayantv ity uttarārdhād uttarārdhe //
ŚāṅkhŚS, 4, 21, 24.0 mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti vā //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 16, 18, 6.0 rudro 'si suśeva iti caturthe //