Occurrences

Ratnaṭīkā
Rasaratnākara
Sātvatatantra

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 126.0 tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 164.0 doṣahetujālebhyaś chinnasya mūlākhyānivṛttau cittasya rudre 'vasthānam atyantaniścalatvaṃ sthitir ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 167.0 kevalarudratattvāvasthiticittattvaṃ yogitvam //
Rasaratnākara
RRĀ, Ras.kh., 2, 16.1 māsaṣaṭkaprayogeṇa rudratulyo bhaven naraḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.1 rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ /