Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Lalitavistara
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Varāhapurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Tantrasāra
Tantrāloka
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 32, 2.1 yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si /
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 6, 44, 3.1 rudrasya mūtram asy amṛtasya nābhiḥ /
AVŚ, 6, 57, 1.1 idam id vā u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 59, 3.2 sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 30.1 rudrasyailabakārebhyo 'saṃsūktagilebhyaḥ /
AVŚ, 12, 2, 47.2 tenāpahata śarum āpatantaṃ tena rudrasya paripātāstām //
AVŚ, 12, 4, 52.2 rudrasyāstāṃ te hetiṃ pariyanty acittyā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 6.13 oṃ rudrasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.21 oṃ rudrasya devasya sutaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 18.3 rudrasya hetiḥ pari vo vṛṇaktv iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 7.3 rudrasya devasya patnyai svāhā /
Kāṭhakasaṃhitā
KS, 6, 7, 48.0 etāni vai rudrasya krūrāṇi nāmāni //
KS, 9, 12, 11.0 tasya rudrasya gāṃ pratijagṛhuṣaś caturtham indriyasyāpākrāmat //
KS, 19, 2, 26.0 rudrasya gāṇapatye mayobhūr ehīti //
KS, 21, 6, 38.0 eṣā vai rudrasya dik //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 10, 20, 29.0 śarad vai rudrasya yoniḥ svasāmbikā //
MS, 1, 10, 20, 54.0 girir vai rudrasya yoniḥ //
MS, 1, 10, 20, 57.0 anapekṣamāṇā āyanti rudrasyānanvavāyāya //
MS, 2, 2, 4, 45.0 vāstvamayaṃ khalu vai rudrasya //
MS, 2, 7, 2, 4.2 rudrasya gāṇapatyān mayobhūr ehi //
MS, 2, 9, 9, 4.1 pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
Taittirīyabrāhmaṇa
TB, 2, 3, 4, 2.7 tasya vai rudrasya gāṃ pratijagrahuṣaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 1, 6.0 rudrasya hetiḥ pari vo vṛṇaktu //
TS, 1, 5, 1, 9.1 yad arodīt tad rudrasya rudratvam //
TS, 5, 1, 2, 34.1 rudrasya gāṇapatyād iti āha //
TS, 5, 4, 3, 22.0 eṣā vai rudrasya dik //
TS, 6, 1, 7, 68.0 krūram iva vā etat karoti yad rudrasya kīrtayati //
Taittirīyāraṇyaka
TĀ, 5, 8, 9.6 eṣā vai rudrasya dik /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 15.1 pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyaṃ mayobhūr ehi /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 8.2 rudrasya hetiḥ pari vo vṛṇaktu /
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
Ṛgveda
ṚV, 1, 64, 2.1 te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ /
ṚV, 1, 64, 12.1 ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi /
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 2, 33, 6.2 ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam //
ṚV, 2, 33, 8.2 namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma //
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 33, 14.1 pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt /
ṚV, 5, 42, 15.1 eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ /
ṚV, 5, 59, 8.2 ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 50, 4.1 ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ /
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 6, 66, 11.1 taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse /
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 8, 13, 20.1 tad id rudrasya cetati yahvam pratneṣu dhāmasu /
ṚV, 8, 20, 17.1 yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ /
Lalitavistara
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
Mahābhārata
MBh, 1, 59, 20.3 rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ //
MBh, 1, 215, 11.60 etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ /
MBh, 3, 80, 113.1 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam /
MBh, 3, 114, 10.2 atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira //
MBh, 3, 114, 11.2 devāḥ saṃkalpayāmāsur bhayād rudrasya śāśvatam //
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 218, 30.1 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā /
MBh, 3, 221, 10.2 vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ //
MBh, 3, 221, 12.1 pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ /
MBh, 3, 221, 17.2 striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ /
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 6, 58, 58.2 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn //
MBh, 6, 59, 16.1 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 51, 9.2 varadānena rudrasya sarvānnaḥ samavārayat //
MBh, 7, 74, 11.2 nendrasya na ca rudrasya nāpi vaiśravaṇasya ca //
MBh, 7, 100, 39.2 rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām //
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 8, 21, 42.2 jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam //
MBh, 8, 40, 52.2 śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat //
MBh, 9, 3, 6.2 āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham //
MBh, 9, 13, 17.2 babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā /
MBh, 12, 5, 13.1 rudrasya devarājasya yamasya varuṇasya ca /
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 306, 60.2 tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ //
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 76, 27.2 prasādayāmāsa manastena rudrasya bhārata //
MBh, 13, 83, 40.1 śūlapāṇer bhagavato rudrasya ca mahātmanaḥ /
MBh, 13, 84, 11.2 rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat //
MBh, 13, 85, 2.2 aiśvarye vāruṇe rāma rudrasyeśasya vai prabho //
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 13, 145, 22.1 rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tvakalpayan /
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
Pāśupatasūtra
PāśupSūtra, 2, 4.0 rudrasya //
Rāmāyaṇa
Rām, Yu, 62, 36.2 rūpavān iva rudrasya manyur gātreṣvadṛśyata //
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 81, 32.2 ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ //
Rām, Utt, 61, 37.2 paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt //
Rām, Utt, 78, 23.2 pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā //
Rām, Utt, 81, 13.3 rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati //
Kūrmapurāṇa
KūPur, 1, 13, 30.1 rudrādhyāyena giriśaṃ rudrasya caritena ca /
KūPur, 2, 34, 20.1 someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
KūPur, 2, 34, 30.2 īpsitāṃllabhate kāmān rudrasya dayito bhavet //
KūPur, 2, 35, 1.3 rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ //
KūPur, 2, 36, 13.2 tatra prāṇān parityajya rudrasya dayito bhavet //
KūPur, 2, 37, 70.1 rudrasya mūrtayas tisro yābhirviśvamidaṃ tatam /
KūPur, 2, 44, 37.2 ekasyaivātha rudrasya bhedāste parikīrtitāḥ //
KūPur, 2, 44, 85.1 antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca /
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //
Liṅgapurāṇa
LiPur, 1, 1, 13.2 nārado 'pyasya devasya rudrasya paramātmanaḥ //
LiPur, 1, 2, 11.2 ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare //
LiPur, 1, 2, 23.2 śukrotsargastu rudrasya gāṅgeyodbhava eva ca //
LiPur, 1, 2, 44.2 bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ //
LiPur, 1, 2, 52.1 viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam /
LiPur, 1, 2, 52.2 tathānyāni ca rudrasya caritāni sahasraśaḥ //
LiPur, 1, 2, 54.1 bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram /
LiPur, 1, 6, 10.2 dākṣāyaṇī satī yātā pārśvaṃ rudrasya pārvatī //
LiPur, 1, 28, 17.2 vicāratastu rudrasya sthūlametaccarācaram //
LiPur, 1, 28, 20.1 vibhūtayaś ca rudrasya matvā sarvatra bhāvataḥ /
LiPur, 1, 29, 3.1 kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ /
LiPur, 1, 29, 19.2 nirudhya mārgaṃ rudrasya naipuṇāni pracakrire //
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 31, 7.2 rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ //
LiPur, 1, 36, 37.1 jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata /
LiPur, 1, 44, 1.2 smaraṇādeva rudrasya samprāptāś ca gaṇeśvarāḥ /
LiPur, 1, 45, 1.3 sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi //
LiPur, 1, 45, 6.1 tasya devasya rudrasya śarīraṃ vai jagattrayam /
LiPur, 1, 46, 49.1 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ //
LiPur, 1, 48, 25.1 vāyoścaiva tu rudrasya śarvālayasamantataḥ /
LiPur, 1, 65, 49.1 nāmnāṃ sahasraṃ rudrasya brahmaṇā kathitaṃ purā /
LiPur, 1, 65, 51.3 nāmnāṃ sahasraṃ rudrasya tāṇḍinā brahmayoninā //
LiPur, 1, 69, 79.2 bhujānāṃ caiva sāhasraṃ śāpādrudrasya dhīmataḥ //
LiPur, 1, 71, 49.2 tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ //
LiPur, 1, 72, 1.2 atha rudrasya devasya nirmito viśvakarmaṇā /
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 74, 9.2 sarasvatī ca ratnena kṛtaṃ rudrasya vāgbhavā //
LiPur, 1, 82, 98.2 rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ //
LiPur, 1, 91, 69.2 namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati //
LiPur, 1, 96, 106.1 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ /
LiPur, 1, 96, 128.1 sa rudratvaṃ samāsādya rudrasyānucaro bhavet //
LiPur, 1, 98, 193.1 pūjyo bhavati rudrasya prītirbhavati tasya vai /
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 101, 27.1 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat /
LiPur, 1, 103, 39.2 vāmāṅgādasya rudrasya dakṣiṇāṅgādahaṃ prabho //
LiPur, 1, 103, 42.1 asya devasya rudrasya mūrtibhir vihitaṃ jagat /
LiPur, 2, 6, 35.1 kṛṣṇāṣṭamyāṃ ca rudrasya saṃdhyāyāṃ bhasmavarjitāḥ /
LiPur, 2, 8, 4.1 saptākṣaro 'yaṃ rudrasya pradhānapuruṣasya vai /
LiPur, 2, 8, 10.2 khinno 'tibhārādrudrasya niḥśvāsocchvāsavarjitaḥ //
LiPur, 2, 8, 32.2 gāṇapatyam anuprāpya rudrasya dayito 'bhavat //
LiPur, 2, 9, 4.3 rudrasya devadevasya marudeśādihāgataḥ //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 13, 13.2 sūryātmakasya rudrasya bhaktānāṃ bhaktidāyinaḥ //
LiPur, 2, 13, 25.1 rudrasyāpi tanurjñeyā paramārthaṃ bubhutsubhiḥ /
LiPur, 2, 27, 49.1 mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 45, 83.2 tryahaṃ caiva tu rudrasya mahācarunivedanam //
Matsyapurāṇa
MPur, 11, 29.2 triśūlaṃ cāpi rudrasya vajramindrasya cādhikam //
MPur, 13, 9.1 rudrasyaikā sitasyaikā jaigīṣavyasya cāparā /
MPur, 93, 38.1 ā vo rājeti rudrasya balihomaṃ samācaret /
MPur, 121, 15.1 kakudmati ca rudrasya utpattiśca kakudminaḥ /
MPur, 133, 61.2 rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau //
MPur, 136, 20.1 anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ /
MPur, 139, 11.1 adya yāsyāmaḥ saṃgrāmaṃ tadrudrasya jighāṃsavaḥ /
MPur, 154, 247.2 rudrasya raudravapuṣo jagatsaṃhārabhairavam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 5.0 rudrasyopasthāpakatvād raudrī //
PABh zu PāśupSūtra, 2, 11, 3.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 3, 26, 7.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 19, 4.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 24, 5.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 32, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 33, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
Suśrutasaṃhitā
Su, Utt., 61, 26.1 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ /
Varāhapurāṇa
VarPur, 27, 13.2 saṃnahya sahasā devā rudrasyānucarā bhavan //
Yājñavalkyasmṛti
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Bhāratamañjarī
BhāMañj, 5, 565.1 rudrasya tejasā yukto drauṇiḥ śataguṇo rathaḥ /
BhāMañj, 8, 45.1 iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā /
BhāMañj, 13, 324.2 yayau vayasyaṃ rudrasya kuberaṃ jetumojasā //
Garuḍapurāṇa
GarPur, 1, 15, 108.1 brahmaṇaḥ kṣobhakaścaiva rudrasya kṣobhakastathā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 124, 18.1 yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam /
Skandapurāṇa
SkPur, 2, 4.1 dehāvatāro devasya rudrasya paramātmanaḥ /
SkPur, 2, 10.1 rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ /
SkPur, 2, 23.2 rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
SkPur, 7, 31.3 śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham //
SkPur, 11, 17.2 saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
Tantrasāra
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
Tantrāloka
TĀ, 8, 157.1 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
Śyainikaśāstra
Śyainikaśāstra, 2, 25.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 25.3 rudrasyālokanād eva jīvayukto babhūva ha //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 8.0 yad ruvann abhyavadat tad rudrasya rudratvam //
KaṭhĀ, 3, 3, 4.0 etāni vai rudrasya ugrāṇi nāmāni //
KaṭhĀ, 3, 4, 78.0 etad vai rudrasya śivo nāma //
KaṭhĀ, 3, 4, 157.0 tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 52.2 mucyate sarvapāpebhyo rudrasya vacanaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.2 umayā saha rudrasya krīḍataścārṇavīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 47.1 kālaṃ yugasahasrasya rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 9, 40.1 sā ca devī nadī puṇyā rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 10, 73.2 gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 10.2 tasmāt samāśrayed bhaktiṃ rudrasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 10.2 viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram //
SkPur (Rkh), Revākhaṇḍa, 43, 27.1 tathāniṣṭatarāṇāṃ hi rudrasya vacanaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 44, 10.1 patitā nilayaṃ yānti rudrasya nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 62.2 athavā mriyate yo 'tra rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 65, 2.2 ānandaścaiva saṃjāto rudrasya dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 73, 14.1 bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
SkPur (Rkh), Revākhaṇḍa, 73, 18.2 rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 4.2 rudrasya retasā dagdhas tīrthayātrākṛtādaraḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 7.2 rudrasyānucaras tāvad yāvad indrāścaturdaśa //
SkPur (Rkh), Revākhaṇḍa, 115, 11.3 rudrasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 117, 2.2 rudrasya bhavanaṃ yāti mṛto nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 68.1 mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 156, 35.1 mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 158, 7.1 sa rudrapadamāpnoti rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 216, 2.2 tatra snātvā naro rājan rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 229, 10.1 rudrasyānucaro bhūtvā tenaiva saha modate /
SkPur (Rkh), Revākhaṇḍa, 232, 21.1 ye vasantyuttare kūle rudrasyānucarā hi te /
SkPur (Rkh), Revākhaṇḍa, 232, 46.2 rudrasyānucaro bhūtvā śivena saha modate //
Sātvatatantra
SātT, 1, 48.1 rudrasyāṃśena śataśo jātā rudragaṇāḥ pṛthak /
SātT, 1, 49.1 ete saṃkṣepataḥ proktā rudrasyāṃśās tamojuṣaḥ /