Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 49, 8.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
GarPur, 1, 50, 75.1 pūjayedatithiṃ nityaṃ namasyed arcayeddvijam /
GarPur, 1, 50, 77.1 godohamātrakālaṃ vai pratīkṣyo hyatithiḥ svayam /
GarPur, 1, 50, 77.2 abhyāgatānyathāśakti pūjayedatithiṃ tathā //
GarPur, 1, 88, 6.2 vibhajatyannadānena bhṛtyādyānatithīnapi //
GarPur, 1, 96, 12.2 balikarmasvadhāhomasvādhyāyātithisatkriyāḥ //
GarPur, 1, 96, 16.1 saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam /
GarPur, 1, 96, 18.2 atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ //
GarPur, 1, 96, 19.1 apraṇodyo 'tithiḥ sāyamapi nātra vicāraṇā /
GarPur, 1, 96, 21.2 adhvanīno 'tithiḥ proktaḥ śrotriyo vedapāragaḥ //
GarPur, 1, 96, 23.2 śrotriyaṃ vātithiṃ tṛptam ā sīmāntād anuvrajet //
GarPur, 1, 96, 58.2 mātāpitratithībhyāḍhyair vivādaṃ nācaredgṛhī //
GarPur, 1, 98, 20.2 devātithyarcanakṛte pitṛtṛptyarthameva ca /
GarPur, 1, 102, 2.2 aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā //
GarPur, 1, 103, 5.2 dātātithipriyo jñānī gṛhī śrāddhe 'pi mucyate //
GarPur, 1, 107, 4.2 sandhyā snānaṃ japo homo devātithyādipūjanam //
GarPur, 1, 109, 8.2 bhāryā ca vibhave kṣīṇe durbhikṣe ca priyātithim //
GarPur, 1, 109, 43.2 jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām //
GarPur, 1, 138, 40.2 kuśasya cātithiḥ putro niṣadho hyatitheḥ sutaḥ //
GarPur, 1, 138, 40.2 kuśasya cātithiḥ putro niṣadho hyatitheḥ sutaḥ //
GarPur, 1, 140, 32.2 akrodhanasyātithiśca ṛkṣo 'bhūdatitheḥ sutaḥ //
GarPur, 1, 140, 32.2 akrodhanasyātithiśca ṛkṣo 'bhūdatitheḥ sutaḥ //