Occurrences

Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa

Jaiminigṛhyasūtra
JaimGS, 1, 19, 91.0 tām atithaya iti prokṣet //
Kāṭhakasaṃhitā
KS, 7, 5, 18.0 tasmāt sāyam atithaye pratyenaso nota tathā prātaḥ //
KS, 19, 12, 36.0 yathā brāhmaṇāyātithaye sarpiṣvantaṃ pacaty evam eva tat //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 9.0 tasmāt sāyam atithaye pratyenasaḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 12.4 yathātithaye pradrutāya śūnyāyāvasathāyāhāryaṃ haranti /
Taittirīyasaṃhitā
TS, 5, 2, 2, 34.1 yathātithaya āgatāya sarpiṣvad ātithyaṃ kriyate tādṛg eva tat //
Mahābhārata
MBh, 5, 85, 6.1 yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu /
MBh, 8, 12, 46.2 aśvatthāmābhirūpāya gṛhān atithaye yathā //
MBh, 12, 164, 5.2 sa gautamāyātithaye nyavedayata kāśyapaḥ //
MBh, 12, 281, 6.2 śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam //
MBh, 13, 62, 27.1 annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi /
MBh, 13, 65, 61.1 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ /
MBh, 14, 93, 42.2 saktūn imān atithaye gṛhītvā tvaṃ prayaccha me //
Manusmṛti
ManuS, 3, 99.1 samprāptāya tv atithaye pradadyād āsanodake /
Kūrmapurāṇa
KūPur, 2, 18, 113.2 dadyādatithaye nityaṃ budhyeta parameśvaram //
Liṅgapurāṇa
LiPur, 1, 29, 48.2 tasmādatithaye dattvā ātmānamapi pūjaya //
Viṣṇusmṛti
ViSmṛ, 67, 45.1 sāyaṃ prātas tv atithaye pradadyād āsanodake /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 29.1 sa viṣṇurāto 'tithaya āgatāya tasmai saparyāṃ śirasājahāra /