Occurrences

Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasamañjarī
Āryāsaptaśatī
Janmamaraṇavicāra

Āpastambadharmasūtra
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
Carakasaṃhitā
Ca, Sū., 17, 10.1 śiro'bhighātād duṣṭāmād rodanād bāṣpanigrahāt /
Ca, Indr., 12, 86.3 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
Mahābhārata
MBh, 11, 16, 45.2 roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām //
MBh, 12, 290, 66.2 rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam //
Rāmāyaṇa
Rām, Ār, 51, 2.1 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam /
Saundarānanda
SaundĀ, 6, 25.1 sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ /
Agnipurāṇa
AgniPur, 20, 20.2 brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ //
Amarakośa
AKośa, 2, 358.2 dṛgdṛṣṭī cāsru netrāmbu rodanaṃ cāsramaśru ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 70.2 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
AHS, Nidānasthāna, 2, 40.2 abhiṣaṅgād graheṇāsminn akasmāddhāsarodane //
AHS, Utt., 2, 5.2 śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāllakṣayed rujam //
AHS, Utt., 3, 3.2 teṣāṃ grahīṣyatāṃ rūpaṃ pratataṃ rodanaṃ jvaraḥ //
AHS, Utt., 3, 5.1 rodanaṃ kūjanaṃ stanyavidveṣaḥ svaravaikṛtam /
AHS, Utt., 3, 16.2 romaharṣo muhus trāsaḥ sahasā rodanaṃ jvaraḥ //
AHS, Utt., 3, 22.1 śītapūtanayā kampo rodanaṃ tiryagīkṣaṇam /
AHS, Utt., 3, 31.1 rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam /
AHS, Utt., 6, 7.1 asthāne rodanākrośahasitasmitanartanam /
AHS, Utt., 23, 1.4 utsvedādhipurovātabāṣpanigraharodanaiḥ //
Kūrmapurāṇa
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 2, 16, 43.1 yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt /
Liṅgapurāṇa
LiPur, 1, 2, 11.2 ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare //
LiPur, 1, 22, 24.1 rodanātkhalu rudratvaṃ teṣu vai samajāyata /
LiPur, 1, 89, 104.1 snānaṃ śaucaṃ tathā gānaṃ rodanaṃ hasanaṃ tathā /
Matsyapurāṇa
MPur, 47, 154.1 mahākāyāya dīptāya rodanāya sahāya ca /
MPur, 171, 38.1 rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ /
Suśrutasaṃhitā
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 10, 36.2 koṣṭhe doṣān vijānīyāt sarvatrasthāṃśca rodanaiḥ //
Su, Utt., 39, 80.1 bhūtābhiṣaṅgādudvegahāsyakampanarodanam /
Abhidhānacintāmaṇi
AbhCint, 2, 219.1 vaivarṇyaṃ kālikāthāśru bāṣpo netrāmbu rodanam /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 10.1 saṃgītavad rodanavad unnamayya śirodharām /
Bhāratamañjarī
BhāMañj, 12, 87.2 mithaḥ kaṇṭhavilagnānāṃ karuṇo rodanadhvaniḥ //
BhāMañj, 14, 126.2 vyasurvyasuścetyabhavatsa eva rodanadhvaniḥ //
Garuḍapurāṇa
GarPur, 1, 147, 27.1 abhiṣaṅgagraho 'pyasmin akasmād vāsarodane /
Narmamālā
KṣNarm, 1, 70.2 saṃtrastabālakānāṃ ca karuṇo rodanadhvaniḥ //
KṣNarm, 2, 131.1 adhomukhā vimānebhyaḥ patanto divi rodanam /
KṣNarm, 2, 131.2 kurvanti pitarastasya yo bhuṅkte divirodanam //
Rasamañjarī
RMañj, 9, 83.1 gṛhṇāti rodanaṃ kampo jvaraśoṣādilakṣaṇam /
RMañj, 9, 89.1 rodanaṃ kampanaṃ chardirjvaro durbalatākṣiruk /
RMañj, 9, 91.2 pītalī yoginī nāma rodanaṃ vedanā jvaraḥ //
Āryāsaptaśatī
Āsapt, 2, 483.1 rodanam etad dhanyaṃ sakhi kiṃ bahu mṛtyur api mamānarghaḥ /
Janmamaraṇavicāra
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //