Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kirātārjunīya
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 5.2 yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete //
Kauśikasūtra
KauśS, 13, 6, 2.2 acyuto 'yaṃ rodhāvarodhād dhruvo rāṣṭre pratitiṣṭhāmi jiṣṇuḥ /
Ṛgveda
ṚV, 1, 190, 7.1 saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ /
Arthaśāstra
ArthaŚ, 4, 9, 21.1 dharmasthīye cārake bandhanāgāre vā śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca //
Carakasaṃhitā
Ca, Sū., 28, 10.1 pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /
Mahābhārata
MBh, 1, 192, 7.208 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ /
MBh, 3, 21, 5.2 rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 70, 84.2 na ca sarvāmaraiśvaryaṃ tava rodhena mādhava //
MBh, 6, 55, 122.2 paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā //
MBh, 7, 31, 30.2 mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage //
MBh, 12, 59, 63.1 caityadrumāṇām āmardo rodhaḥkarmāntanāśanam /
Nyāyasūtra
NyāSū, 2, 1, 38.0 rodhopaghātasādṛśyebhyo vyabhicārāt anumānam apramāṇam //
Rāmāyaṇa
Rām, Su, 63, 3.1 rāvaṇāntaḥpure rodhaṃ rākṣasībhiśca tarjanam /
Rām, Yu, 53, 38.1 purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ /
Rām, Utt, 32, 18.2 narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ //
Saundarānanda
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
Yogasūtra
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
Agnipurāṇa
AgniPur, 12, 28.2 cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 2.1 adhovātasya rodhena gulmodāvartarukklamāḥ /
AHS, Sū., 4, 5.1 mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham /
AHS, Sū., 4, 6.1 annapānaṃ ca viḍbhedi viḍrodhottheṣu yakṣmasu /
AHS, Sū., 4, 13.2 kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ //
AHS, Sū., 7, 61.2 śirorukśophahṛllāsasrotorodhāgnimandatāḥ //
AHS, Sū., 10, 22.1 tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān /
AHS, Sū., 13, 23.2 srotorodhabalabhraṃśagauravānilamūḍhatāḥ //
AHS, Śār., 3, 47.2 pralāpaśūlaviṇmūtrarodhā maraṇam eva vā //
AHS, Nidānasthāna, 2, 21.1 viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā /
AHS, Nidānasthāna, 5, 41.1 vepathur veṣṭanaṃ mohaḥ śvāsarodho 'lpanidratā /
AHS, Nidānasthāna, 6, 25.1 rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ /
AHS, Nidānasthāna, 7, 21.1 nivartamāno 'pāno hi tairadhomārgarodhataḥ /
AHS, Nidānasthāna, 8, 3.1 kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ /
AHS, Nidānasthāna, 11, 13.2 śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ //
AHS, Nidānasthāna, 11, 60.2 ūrdhvādhovātarodhena tam ānāhaṃ pracakṣate //
AHS, Nidānasthāna, 15, 7.2 malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham //
AHS, Cikitsitasthāna, 4, 9.1 udīryate bhṛśataraṃ mārgarodhād vahajjalam /
AHS, Cikitsitasthāna, 4, 57.1 harṣerṣyocchvāsarodhāśca hitaṃ kīṭaiśca daṃśanam /
AHS, Cikitsitasthāna, 13, 49.1 agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā /
AHS, Utt., 9, 34.2 pakṣmarodhe pravṛddheṣu śuddhadehasya romasu //
AHS, Utt., 19, 11.2 nāsikākledasaṃśoṣaśuddhirodhakaro muhuḥ //
AHS, Utt., 28, 44.1 aśvapṛṣṭhagamanaṃ calarodhaṃ madyamaithunam ajīrṇam asātmyam /
AHS, Utt., 33, 20.2 maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ //
AHS, Utt., 33, 37.2 vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṃgraham //
AHS, Utt., 36, 20.2 dṛgrodho daṃśavikledaścaturthe ṣṭhīvanaṃ vamiḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Kirātārjunīya
Kir, 4, 30.2 prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ //
Kir, 5, 15.1 vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ /
Kir, 18, 11.2 caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 197.2 dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ //
Matsyapurāṇa
MPur, 166, 16.1 tena rodhena saṃchannā payasāṃ varṣato dharā /
Suśrutasaṃhitā
Su, Sū., 29, 22.2 praśasto jalarodheṣu dūtavaidyasamāgamaḥ //
Su, Nid., 1, 43.2 kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu //
Su, Utt., 21, 3.1 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam /
Su, Utt., 24, 22.1 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān /
Su, Utt., 39, 33.2 srotorodho rugalpatvaṃ praseko madhurāsyatā //
Viṣṇupurāṇa
ViPur, 2, 6, 2.1 rauravaḥ sūkaro rodhas tālo viśasanastathā /
ViPur, 2, 6, 8.2 yānti te narakaṃ rodhaṃ yaścocchvāsanirodhakaḥ //
ViPur, 5, 1, 75.1 saptamo bhojarājasya bhayādrodhoparodhataḥ /
Viṣṇusmṛti
ViSmṛ, 5, 69.1 ceṣṭābhojanavāgrodhe prahāradāne ca //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 81.2 naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ /
BhāgPur, 4, 22, 31.2 tadrodhaṃ kavayaḥ prāhurātmāpahnavamātmanaḥ //
BhāgPur, 10, 3, 34.2 sahamānau śvāsarodhavinirdhūtamanomalau //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 179.2 śoṣahṛt tarpaṇī balyā jāḍyahā mūtrarodhanut //
Garuḍapurāṇa
GarPur, 1, 18, 8.1 āhvānaṃ sthāpanaṃ rodhaṃ sannidhānaṃ niveśanam /
GarPur, 1, 57, 4.2 rauravaḥ sūkaro rodhastālo vinaśanastathā //
GarPur, 1, 152, 17.2 kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu //
GarPur, 1, 154, 3.2 vepathurvepanānmohaḥ śvāsarodho 'lpanidratā //
GarPur, 1, 155, 19.1 vasāsṛkkledanāvāhisrotorodhaḥ sudbhavāḥ /
GarPur, 1, 156, 21.2 nivartamāno māno hi tairadhomārgarodhataḥ //
GarPur, 1, 160, 14.1 śvāsapraśvāsarodhaśca plīhāyāmatitṛṭ param /
GarPur, 1, 160, 14.2 galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi //
GarPur, 1, 160, 58.2 ūrdhvādho vātarodhena tamānāhaṃ pracakṣate //
GarPur, 1, 162, 27.1 rodho vegasya vallūramajīrṇaśramamaithunam /
GarPur, 1, 166, 8.1 malarodhaṃ svarabhraṃśaṃ dṛṣṭipṛṣṭhakaṭigraham /
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 167, 21.1 kaṇṭharodho malabhraṃśachardyarocakapīnasān /
Hitopadeśa
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Kathāsaritsāgara
KSS, 2, 2, 41.2 praveśarodhakṛttatra siṃhaśca sthāpito 'ntare //
KSS, 3, 4, 304.2 cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 12.1 pariṇāmayaty etāśca rodhāntaṃ kārkacittviṣā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
Rasahṛdayatantra
RHT, 14, 4.1 lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /
RHT, 14, 9.3 jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //
RHT, 19, 16.2 svedanamūrcchotthāpanapātanarodhāśca niyamaśca //
Rasamañjarī
RMañj, 6, 264.2 vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ //
RMañj, 6, 264.2 vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ //
Rasaprakāśasudhākara
RPSudh, 1, 83.2 vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //
RPSudh, 10, 33.2 dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //
Rasaratnasamuccaya
RRS, 11, 15.1 syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
RRS, 12, 46.2 rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena //
RRS, 17, 1.2 paścādrodho jvalanmūtram aśmarīrogalakṣaṇam //
Rasendracintāmaṇi
RCint, 6, 36.2 sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //
RCint, 8, 175.1 atyantavātaśītātapayānasnānavegarodhādīn /
Rasendracūḍāmaṇi
RCūM, 15, 28.1 sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /
Rājanighaṇṭu
RājNigh, Mūl., 107.1 madhuraḥ śālmalīkando malasaṃgraharodhajit /
RājNigh, Mūl., 168.2 dantārgalaṃ dantarodhaṃ dhanurvātādidoṣanut //
RājNigh, Mūl., 203.2 raktadoṣakarā pakvā mūtrarodhārtināśanī //
RājNigh, Mūl., 222.1 kāralīkandam arśoghnaṃ malarodhaviśodhanam /
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
Tantrāloka
TĀ, 17, 113.2 muktāni kvāpi viṣaye rodhādbandhāya tāni tu //
Ānandakanda
ĀK, 1, 5, 84.2 rasāyanaṃ pātanena rodhādāpyāyanaṃ bhavet //
Āryāsaptaśatī
Āsapt, 2, 575.1 sphuradadharam aviratāśru dhvanirodhotkampakucam idaṃ ruditam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 12.1 nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /
Bhāvaprakāśa
BhPr, 6, 8, 134.2 malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
BhPr, 7, 3, 13.1 nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /
BhPr, 7, 3, 230.2 malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 77.1 kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam /
Kokilasaṃdeśa
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 18.2, 4.0 kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā //
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 1.1 gavāṃ saṃrakṣaṇārthāya na duṣyed rodhabandhayoḥ /
ParDhSmṛti, 9, 3.1 rodhabandhanayoktrāṇi ghātaś ceti caturvidham /
ParDhSmṛti, 9, 3.2 ekapādaṃ cared rodhe dvau pādau bandhane caret //
ParDhSmṛti, 9, 5.2 dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate //
ParDhSmṛti, 9, 27.2 sāyaṃ saṃgopanārthaṃ ca na duṣyed rodhabandhayoḥ //
Rasakāmadhenu
RKDh, 1, 1, 268.1 saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 15.0 te hi dhūmarodhāt sphoṭaṃ kṛtvodgacchantītyanubhūyate //
RRSṬīkā zu RRS, 9, 57.2, 2.0 mṛtkarpaṭādinā saṃdhirodhaṃ kuryāt //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //