Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā

Carakasaṃhitā
Ca, Sū., 28, 10.1 pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /
Mahābhārata
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 7, 31, 30.2 mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage //
MBh, 12, 59, 63.1 caityadrumāṇām āmardo rodhaḥkarmāntanāśanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 21.1 viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā /
AHS, Nidānasthāna, 5, 41.1 vepathur veṣṭanaṃ mohaḥ śvāsarodho 'lpanidratā /
AHS, Nidānasthāna, 11, 13.2 śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ //
AHS, Utt., 33, 20.2 maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ //
AHS, Utt., 36, 20.2 dṛgrodho daṃśavikledaścaturthe ṣṭhīvanaṃ vamiḥ //
Suśrutasaṃhitā
Su, Utt., 39, 33.2 srotorodho rugalpatvaṃ praseko madhurāsyatā //
Viṣṇupurāṇa
ViPur, 2, 6, 2.1 rauravaḥ sūkaro rodhas tālo viśasanastathā /
Garuḍapurāṇa
GarPur, 1, 57, 4.2 rauravaḥ sūkaro rodhastālo vinaśanastathā //
GarPur, 1, 152, 17.2 kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu //
GarPur, 1, 154, 3.2 vepathurvepanānmohaḥ śvāsarodho 'lpanidratā //
GarPur, 1, 155, 19.1 vasāsṛkkledanāvāhisrotorodhaḥ sudbhavāḥ /
GarPur, 1, 160, 14.1 śvāsapraśvāsarodhaśca plīhāyāmatitṛṭ param /
GarPur, 1, 160, 14.2 galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi //
GarPur, 1, 162, 27.1 rodho vegasya vallūramajīrṇaśramamaithunam /
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 167, 21.1 kaṇṭharodho malabhraṃśachardyarocakapīnasān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
Rasaratnasamuccaya
RRS, 17, 1.2 paścādrodho jvalanmūtram aśmarīrogalakṣaṇam //
Mugdhāvabodhinī
MuA zu RHT, 6, 18.2, 4.0 kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 5.2 dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate //