Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Arthaśāstra
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāvyādarśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āryāsaptaśatī
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 5.2 yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete //
Kauśikasūtra
KauśS, 13, 6, 2.2 acyuto 'yaṃ rodhāvarodhād dhruvo rāṣṭre pratitiṣṭhāmi jiṣṇuḥ /
Ṛgveda
ṚV, 1, 190, 7.1 saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ /
Arthaśāstra
ArthaŚ, 4, 9, 21.1 dharmasthīye cārake bandhanāgāre vā śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca //
Nyāyasūtra
NyāSū, 2, 1, 38.0 rodhopaghātasādṛśyebhyo vyabhicārāt anumānam apramāṇam //
Rāmāyaṇa
Rām, Utt, 32, 18.2 narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ //
Saundarānanda
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 6.1 annapānaṃ ca viḍbhedi viḍrodhottheṣu yakṣmasu /
AHS, Sū., 7, 61.2 śirorukśophahṛllāsasrotorodhāgnimandatāḥ //
AHS, Sū., 10, 22.1 tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān /
AHS, Sū., 13, 23.2 srotorodhabalabhraṃśagauravānilamūḍhatāḥ //
AHS, Nidānasthāna, 6, 25.1 rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ /
AHS, Nidānasthāna, 15, 7.2 malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham //
AHS, Cikitsitasthāna, 13, 49.1 agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā /
AHS, Utt., 19, 11.2 nāsikākledasaṃśoṣaśuddhirodhakaro muhuḥ //
Kirātārjunīya
Kir, 4, 30.2 prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ //
Kir, 5, 15.1 vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ /
Kir, 18, 11.2 caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 197.2 dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ //
Viṣṇupurāṇa
ViPur, 5, 1, 75.1 saptamo bhojarājasya bhayādrodhoparodhataḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 34.2 sahamānau śvāsarodhavinirdhūtamanomalau //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 179.2 śoṣahṛt tarpaṇī balyā jāḍyahā mūtrarodhanut //
Kathāsaritsāgara
KSS, 2, 2, 41.2 praveśarodhakṛttatra siṃhaśca sthāpito 'ntare //
KSS, 3, 4, 304.2 cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 12.1 pariṇāmayaty etāśca rodhāntaṃ kārkacittviṣā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
Rasaratnasamuccaya
RRS, 11, 15.1 syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
Rasendracintāmaṇi
RCint, 8, 175.1 atyantavātaśītātapayānasnānavegarodhādīn /
Rasendracūḍāmaṇi
RCūM, 15, 28.1 sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /
Rājanighaṇṭu
RājNigh, Mūl., 107.1 madhuraḥ śālmalīkando malasaṃgraharodhajit /
RājNigh, Mūl., 203.2 raktadoṣakarā pakvā mūtrarodhārtināśanī //
RājNigh, Mūl., 222.1 kāralīkandam arśoghnaṃ malarodhaviśodhanam /
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
Āryāsaptaśatī
Āsapt, 2, 575.1 sphuradadharam aviratāśru dhvanirodhotkampakucam idaṃ ruditam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 77.1 kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 1.1 gavāṃ saṃrakṣaṇārthāya na duṣyed rodhabandhayoḥ /
ParDhSmṛti, 9, 3.1 rodhabandhanayoktrāṇi ghātaś ceti caturvidham /
ParDhSmṛti, 9, 27.2 sāyaṃ saṃgopanārthaṃ ca na duṣyed rodhabandhayoḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //