Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Atharvaveda (Paippalāda)
AVP, 12, 20, 3.2 yaḥ patād rodhanasyādhidevanaṁ kravyāt piśācaḥ kraviṣas titṛpsan /
Ṛgveda
ṚV, 1, 121, 7.1 svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ /
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 23.1 romaharṣo vamir dāhaś cakṣurhṛdayarodhanam /
Abhidhānacintāmaṇi
AbhCint, 1, 83.1 prāṇāyāmaḥ prāṇayamaḥ śvāsapraśvāsarodhanam /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 27.2 pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ //
Garuḍapurāṇa
GarPur, 1, 49, 36.1 ṣaṭtriṃśanmātrikaḥ śreṣṭhaḥ pratyāhāraśca rodhanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
Rasaprakāśasudhākara
RPSudh, 1, 23.2 pātanaṃ rodhanaṃ samyak niyāmanasudīpane //
RPSudh, 1, 61.1 adhunā kathayiṣyāmi rasarodhanakarma ca /
RPSudh, 1, 64.0 anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //
RPSudh, 3, 3.2 supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
Rasaratnasamuccaya
RRS, 8, 68.2 sthitir āsthāpanī kumbhe yāsau rodhanamucyate //
RRS, 8, 69.1 rodhanāllabdhavīryasya capalatvanivṛttaye /
Rasendracūḍāmaṇi
RCūM, 4, 88.2 sthitirāsthāpanī kumbhe yāsau rodhanamucyate //
RCūM, 4, 89.1 rodhanāllabdhavīryasya capalatvanivṛttaye /
Tantrasāra
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Tantrāloka
TĀ, 1, 104.2 śāsanarodhanapālanapācanayogātsa sarvamupakurute /
TĀ, 4, 158.1 rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ /
TĀ, 4, 167.1 saṃsārākᄆptikᄆptibhyāṃ rodhanāddrāvaṇātprabhuḥ /
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
Ānandakanda
ĀK, 1, 4, 3.2 pañcamaṃ rodhanaṃ ṣaṣṭhaṃ niyāmaṃ saptamaṃ smṛtam //
ĀK, 1, 6, 107.2 klamaḥ kampaḥ śakṛnmūtrarodhanaṃ śūlavepathuḥ //
ĀK, 1, 17, 65.1 salilastambhaśoṣau cābhiṣyando vegarodhanam /
ĀK, 1, 25, 88.1 sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /
ĀK, 1, 25, 88.2 rodhanāllabdhavīryasya capalatvanivṛttaye //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 217.2, 2.0 rodhanamatra śarāvasampuṭavidhānaṃ puṭamatra gajapuṭam //
Haribhaktivilāsa
HBhVil, 1, 229.2 jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā /
HBhVil, 1, 233.1 tanmantrākṣarasaṃkhyātair hanyād yat tena rodhanam /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 2, 17.2, 8.1 rodhanāllabdhavīryasya capalatvanivṛttaye /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 31.1 rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā /
ParDhSmṛti, 9, 46.1 vyāpannānāṃ bahūnāṃ ca bandhane rodhane 'pi vā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 68.2, 1.0 rodhanamāha jaleti //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 69.2, 1.0 niyamanamāha rodhanāditi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 68.2, 1.0 rodhanaṃ lakṣayati jaleti //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //