Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Meghadūta
Śatakatraya
Garuḍapurāṇa
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 5.1 tasya dyāvāpṛthivī eva rodhasī /
Ṛgveda
ṚV, 2, 15, 8.2 riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra //
ṚV, 4, 5, 1.2 anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ //
ṚV, 4, 22, 4.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ /
ṚV, 10, 48, 2.1 aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi /
Mahābhārata
MBh, 1, 138, 5.2 avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca //
MBh, 1, 219, 27.1 na cālabhanta te śarma rodhaḥsu viṣameṣu ca /
MBh, 3, 161, 5.1 sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ /
MBh, 7, 13, 10.1 śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam /
MBh, 12, 242, 12.2 pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam //
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
Rāmāyaṇa
Rām, Ki, 52, 27.2 ihaiva prāyam āsiṣye puṇye sāgararodhasi //
Rām, Utt, 70, 17.1 sa daṇḍastatra rājābhūd ramye parvatarodhasi /
Rām, Utt, 79, 22.1 atra kiṃ puruṣā bhadrā avasañśailarodhasi /
Rām, Utt, 98, 4.1 kuśasya nagarī ramyā vindhyaparvatarodhasi /
Amarakośa
AKośa, 1, 266.1 kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 50.1 sā tu saṃdhyām upāsīnaṃ gaṅgārodhasi nāradam /
BKŚS, 4, 98.2 guñjanmadhukaraśreṇīm anumātavyarodhasam //
BKŚS, 18, 256.2 udbhrāntodbhrāntadikkatvād bhrāntavān sindhurodhasi //
BKŚS, 18, 315.2 jvalano jvālyatāṃ rātrau tuṅge sāgararodhasi //
BKŚS, 18, 429.2 taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā //
BKŚS, 18, 621.2 sindhurodhaḥ smarāmi sma phullanānālatāgṛham //
BKŚS, 20, 378.2 mūṣikām avakarṇyaiva gaṅgārodhaḥ parāgamat //
Daśakumāracarita
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 8, 146.0 gatvā cābhyarṇe narmadārodhasi nyaviśan //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 4, 11.1 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam /
Kir, 5, 46.2 rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti //
Kir, 6, 7.2 adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān //
Kir, 7, 32.1 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ /
Kir, 14, 33.1 tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām /
Kir, 16, 55.1 tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ /
Kir, 18, 5.2 bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //
Matsyapurāṇa
MPur, 47, 140.1 rodhase cekitānāya brahmiṣṭhāya maharṣaye /
MPur, 100, 14.1 athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Śatakatraya
ŚTr, 3, 92.1 kadā vārāṇasyām amarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjalipuṭam /
Garuḍapurāṇa
GarPur, 1, 73, 3.1 avidūre vidūrasya gireruttuṅgarodhasaḥ /
Ānandakanda
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 2, 8, 157.0 avidūre viḍūrasya girer uttuṅgarodhasaḥ //
Āryāsaptaśatī
Āsapt, 2, 156.2 rodho'ruddhasvarasās taraṅgiṇīs taralanayanāś ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 10.2 āgato gaganādbhānurnarmadottararodhasi //
SkPur (Rkh), Revākhaṇḍa, 168, 1.2 narmadādakṣiṇe rodhasyaṅkūreśvaramuttamam /