Occurrences

Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 5, 10, 6.1 viṣaṃ te pavane sure rudhiraṃ sthāle astu te /
AVP, 5, 10, 9.1 viṣāsutāṃ pibata jarhṛṣāṇā asnā saṃsṛṣṭāṃ rudhireṇa miśrām /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 29.1 tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 337, 7.0 tasya ha daṇḍaḥ patitvā rudhiram utpātayāṃcakāra //
Vasiṣṭhadharmasūtra
VasDhS, 13, 35.1 diṅnādaparvataprapāteṣūpalarudhirapāṃsuvarṣeṣv ākālikam //
Ṛgvedakhilāni
ṚVKh, 2, 12, 3.2 romāṇi māṃsaṃ rudhirāsthimajjam etaccharīraṃ jalabudbudopamam //
Aṣṭasāhasrikā
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
Buddhacarita
BCar, 14, 20.2 vameyuruṣṇaṃ rudhiraṃ marmasvabhihatā iva //
Carakasaṃhitā
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 13, 47.2 saṃśuṣkaretorudhirā niṣpītakaphamedasaḥ //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 24, 4.1 tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā /
Ca, Sū., 24, 19.1 baladoṣapramāṇādvā viśuddhyā rudhirasya vā /
Ca, Sū., 24, 19.2 rudhiraṃ srāvayejjantorāśayaṃ prasamīkṣya vā //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 9, 21.1 saphenaṃ rudhiraṃ yasya muhurāsyāt prasicyate /
Ca, Cik., 4, 93.1 kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ /
Ca, Cik., 4, 97.3 ghrāṇāt pravṛttaṃ rudhiraṃ sapītaṃ yadā bhavenniḥsṛtaduṣṭadoṣam //
Ca, Cik., 5, 12.2 āmābhighāto rudhiraṃ ca duṣṭaṃ paittasya gulmasya nimittamuktam //
Ca, Cik., 5, 178.2 adṛśyamāne rudhire dadyādgulmaprabhedanam //
Ca, Cik., 5, 179.1 pravartamāne rudhire dadyānmāṃsarasaudanam /
Ca, Cik., 5, 180.1 rudhire 'tipravṛtte tu raktapittaharīḥ kriyāḥ /
Ca, Cik., 5, 182.2 atipravṛtte rudhire satiktenānuvāsanam //
Lalitavistara
LalVis, 3, 12.3 yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 13.3 yatteṣāṃ pittaśleṣmamāṃsāsthisnāyurudhiraṃ cābhūt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 14, 10.1 kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ /
Mahābhārata
MBh, 1, 2, 4.2 samantapañcake pañca cakāra rudhirahradān /
MBh, 1, 2, 5.1 sa teṣu rudhirāmbhassu hradeṣu krodhamūrchitaḥ /
MBh, 1, 2, 5.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
MBh, 1, 2, 7.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
MBh, 1, 2, 179.2 kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ /
MBh, 1, 17, 12.1 tato 'surāścakrabhinnā vamanto rudhiraṃ bahu /
MBh, 1, 17, 14.1 rudhireṇāvaliptāṅgā nihatāśca mahāsurāḥ /
MBh, 1, 17, 23.2 praveritaṃ viyati muhuḥ kṣitau tadā papau raṇe rudhiram atho piśācavat //
MBh, 1, 28, 21.2 rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ //
MBh, 1, 104, 19.1 utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam /
MBh, 1, 107, 25.4 vavarṣa rudhiraṃ devo bhayam āvedayan mahat /
MBh, 1, 119, 7.9 rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām /
MBh, 1, 128, 4.56 te gajā girisaṃkāśāḥ kṣaranto rudhiraṃ bahu /
MBh, 1, 139, 7.2 uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu //
MBh, 1, 142, 30.4 tasya niṣkarṇanayanaṃ nirjihvaṃ rudhirokṣitam /
MBh, 1, 151, 24.1 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate /
MBh, 1, 152, 8.2 dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam //
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 1, 218, 27.3 śerate rudhiraklinnā indragopakasaṃnibhāḥ //
MBh, 1, 219, 5.2 vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ //
MBh, 1, 219, 32.1 sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ /
MBh, 1, 225, 16.1 jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca /
MBh, 2, 61, 46.2 na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi //
MBh, 2, 68, 29.2 duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva //
MBh, 3, 12, 34.2 tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā //
MBh, 3, 13, 54.1 strīdharmiṇī vepamānā rudhireṇa samukṣitā /
MBh, 3, 21, 27.2 aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva //
MBh, 3, 48, 33.1 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā /
MBh, 3, 81, 23.1 pūrayitvā naravyāghra rudhireṇeti naḥ śrutam /
MBh, 3, 117, 9.2 samantapañcake pañca cakāra rudhirahradān //
MBh, 3, 154, 60.3 papāta rudhirādigdhaṃ saṃdaṣṭadaśanacchadam //
MBh, 3, 176, 42.2 rudhiraṃ vamantī dadṛśe pratyādityam apasvarā //
MBh, 3, 263, 4.3 cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva //
MBh, 3, 264, 32.1 ubhau rudhirasaṃsiktau nakhadantaparikṣatau /
MBh, 3, 264, 70.1 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā /
MBh, 3, 270, 10.1 tasmin pravṛtte saṃgrāme ghore rudhirakardame /
MBh, 3, 271, 12.2 jagāma dārayan bhūmiṃ rudhireṇa samukṣitaḥ //
MBh, 3, 274, 31.1 śarīradhātavo hyasya māṃsaṃ rudhiram eva ca /
MBh, 4, 21, 66.2 gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam //
MBh, 4, 31, 14.1 upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā /
MBh, 4, 38, 28.2 śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ //
MBh, 4, 60, 15.2 prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam //
MBh, 4, 64, 2.1 sa taṃ rudhirasaṃsiktam anekāgram anāgasam /
MBh, 4, 64, 8.1 yadi hyetat pated bhūmau rudhiraṃ mama nastataḥ /
MBh, 5, 139, 39.2 havistu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati //
MBh, 5, 139, 47.1 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ /
MBh, 5, 140, 10.2 duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave //
MBh, 5, 141, 3.2 pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam //
MBh, 5, 141, 29.1 tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā /
MBh, 5, 153, 28.2 prādurāsann anabhre ca varṣaṃ rudhirakardamam //
MBh, 5, 157, 17.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 158, 10.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 159, 12.2 duḥśāsanasya rudhiraṃ pītam ityavadhāryatām //
MBh, 5, 180, 29.2 celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ //
MBh, 5, 180, 30.1 kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ /
MBh, 5, 183, 8.1 sa me jatrvantare rājannipatya rudhirāśanaḥ /
MBh, 5, 183, 21.2 āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu //
MBh, 5, 185, 11.2 mahīṃ rājaṃstataścāham agacchaṃ rudhirāvilaḥ //
MBh, 6, 2, 26.2 vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca //
MBh, 6, 2, 30.2 āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata //
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, 44, 39.1 rudhiraughapariklinnāḥ kliśyamānāśca bhārata /
MBh, 6, 49, 23.1 rudhirāktau tatastau tu śuśubhāte nararṣabhau /
MBh, 6, 50, 94.2 rudhirasyandinīṃ tatra bhīmaḥ prāvartayannadīm //
MBh, 6, 55, 11.1 prāvartata mahāvegā nadī rudhiravāhinī /
MBh, 6, 56, 25.1 tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām /
MBh, 6, 58, 50.1 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ /
MBh, 6, 58, 51.1 medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ /
MBh, 6, 58, 52.1 gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 6, 58, 58.1 vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca /
MBh, 6, 60, 42.1 saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe /
MBh, 6, 74, 28.1 taiścāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ /
MBh, 6, 75, 30.2 vikarṇarudhiraklinnā vamanta iva śoṇitam //
MBh, 6, 76, 1.3 jagmuḥ svaśibirāṇyeva rudhireṇa samukṣitāḥ //
MBh, 6, 81, 3.1 nipetur ājau rudhirapradigdhās te tāḍitāḥ śakrasutena rājan /
MBh, 6, 85, 25.2 prāvartata nadī ghorā rudhiraughapravāhinī //
MBh, 6, 86, 32.2 sravatā rudhireṇāktastottrair viddha iva dvipaḥ //
MBh, 6, 86, 63.1 paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu /
MBh, 6, 88, 9.2 saṃjātarudhirotpīḍaḥ papāta ca mamāra ca //
MBh, 6, 89, 32.1 te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ /
MBh, 6, 90, 30.2 saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ //
MBh, 6, 91, 41.2 saṃjātarudhirotpīḍo dhātucitra ivādrirāṭ //
MBh, 6, 95, 47.2 rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca //
MBh, 6, 104, 19.2 rudhiraughapariklinnāḥ paralokaṃ yayustadā //
MBh, 6, 112, 130.1 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam /
MBh, 6, 115, 59.3 niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ //
MBh, 7, 6, 25.1 anabhre pravavarṣa dyaur māṃsāsthirudhirāṇyuta /
MBh, 7, 14, 23.1 tato gadāgrābhihatau kṣaṇena rudhirokṣitau /
MBh, 7, 17, 10.2 viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ //
MBh, 7, 18, 34.1 rajaśca mahad udbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ /
MBh, 7, 31, 32.1 śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān /
MBh, 7, 31, 77.1 tato bale bhṛśalulite parasparaṃ nirīkṣamāṇe rudhiraughasaṃplute /
MBh, 7, 47, 3.1 karṇaṃ cāpyakarot kruddho rudhirotpīḍavāhinam /
MBh, 7, 47, 4.1 tāvubhau śaracitrāṅgau rudhireṇa samukṣitau /
MBh, 7, 47, 40.1 srutarudhirakṛtaikarāgavaktro bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ /
MBh, 7, 48, 23.1 rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā /
MBh, 7, 48, 39.2 niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ //
MBh, 7, 50, 52.1 nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ /
MBh, 7, 64, 37.1 tapanīyavicitrāṇi siktāni rudhireṇa ca /
MBh, 7, 64, 44.1 niṣṭanantaḥ sarudhirā visaṃjñā gāḍhavedanāḥ /
MBh, 7, 65, 21.1 yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ /
MBh, 7, 65, 25.1 atividdhāśca nārācair vamanto rudhiraṃ mukhaiḥ /
MBh, 7, 68, 38.2 rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ //
MBh, 7, 68, 46.2 vaḍāḥ kaṅkā vṛkā bhūmāvapiban rudhiraṃ mudā //
MBh, 7, 72, 9.1 tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca /
MBh, 7, 73, 19.2 ubhau rudhirasiktāṅgāvubhau ca vijayaiṣiṇau //
MBh, 7, 74, 8.2 rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave //
MBh, 7, 76, 25.1 udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ /
MBh, 7, 88, 44.2 sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ //
MBh, 7, 91, 46.2 dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata //
MBh, 7, 91, 48.1 rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ /
MBh, 7, 92, 12.2 asravad rudhiraṃ bhūri svarasaṃ candano yathā //
MBh, 7, 92, 38.3 abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ //
MBh, 7, 92, 39.1 saṃjātarudhiraścājau sātvateṣubhir arditaḥ /
MBh, 7, 92, 42.2 pravartitograrudhirāṃ śataśaḥ kṣatriyarṣabhaiḥ //
MBh, 7, 93, 10.2 avākiran droṇarathaṃ śarā rudhirabhojanāḥ //
MBh, 7, 95, 26.1 matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu /
MBh, 7, 95, 41.1 rudhirokṣitasarvāṅgaistaistad āyodhanaṃ babhau /
MBh, 7, 101, 73.2 rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ //
MBh, 7, 104, 24.1 susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ /
MBh, 7, 106, 47.1 rudhirokṣitasarvāṅgo bhīmaseno vyarocata /
MBh, 7, 109, 31.2 susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā //
MBh, 7, 113, 16.1 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā /
MBh, 7, 116, 25.1 rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām /
MBh, 7, 117, 7.2 tvayi bhūmau vinihate śayāne rudhirokṣite //
MBh, 7, 120, 36.2 acireṇa mahīṃ pārthaścakāra rudhirottarām //
MBh, 7, 120, 64.1 rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān /
MBh, 7, 125, 18.1 so 'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham /
MBh, 7, 128, 4.1 rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam /
MBh, 7, 131, 38.2 te śarā rudhirābhyaktā bhittvā śāradvatīsutam /
MBh, 7, 137, 10.1 rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau /
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 143, 17.2 rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe //
MBh, 7, 149, 33.1 tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ /
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 7, 150, 40.1 tataste rudhirābhyaktā bhittvā karṇaṃ mahāhave /
MBh, 7, 152, 46.1 tau vikṣarantau rudhiraṃ samāsādyetaretaram /
MBh, 7, 153, 16.1 sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu /
MBh, 7, 153, 30.2 rudhiraṃ ca mahākāyāvabhivṛṣṭāvivācalau //
MBh, 7, 162, 31.2 pārijātavanānīva vyarocan rudhirokṣitāḥ //
MBh, 7, 171, 52.1 sīdan rudhirasiktaśca rathopastha upāviśat /
MBh, 7, 172, 17.2 rudhiraṃ cāpi varṣanto vinedustoyadāmbare //
MBh, 8, 3, 14.2 pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge //
MBh, 8, 5, 41.2 śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ /
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 10, 9.2 susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ //
MBh, 8, 10, 10.1 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ /
MBh, 8, 10, 10.1 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ /
MBh, 8, 14, 13.2 nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ //
MBh, 8, 16, 27.2 vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi //
MBh, 8, 16, 28.1 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ /
MBh, 8, 16, 31.1 petur anyonyanihatā vyasavo rudhirokṣitāḥ /
MBh, 8, 18, 70.1 tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau /
MBh, 8, 21, 5.2 dviradanarahayāḥ sahasraśo rudhiranadīpravahās tadābhavan //
MBh, 8, 33, 31.1 sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ /
MBh, 8, 33, 34.1 udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 36, 8.1 rudhireṇa samāstīrṇā bhāti bhārata medinī /
MBh, 8, 36, 13.1 rudhireṇāvasiktāṅgā gairikaprasravā iva /
MBh, 8, 40, 26.1 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ /
MBh, 8, 40, 71.2 śerate yudhi nirbhinnā vamanto rudhiraṃ bahu //
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 43, 55.1 vipannasasyeva mahī rudhireṇa samukṣitā /
MBh, 8, 47, 7.1 sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa /
MBh, 8, 47, 7.2 mayābhibhūtaḥ sainikānāṃ prabarhān asāv apaśyan rudhireṇa pradigdhān //
MBh, 8, 53, 3.1 tad bhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi /
MBh, 8, 61, 10.1 ye tatra bhīmaṃ dadṛśuḥ samantād dauḥśāsanaṃ tadrudhiraṃ pibantam /
MBh, 8, 61, 11.2 eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama /
MBh, 8, 61, 17.1 etāvad uktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ /
MBh, 8, 62, 10.1 duḥśāsanasya rudhire pīyamāne mahātmanā /
MBh, 8, 66, 27.2 karṇasya pītvā rudhiraṃ viveśa vasuṃdharāṃ śoṇitavājadigdhaḥ //
MBh, 8, 68, 16.2 praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ //
MBh, 8, 68, 34.1 narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ /
MBh, 8, 68, 35.1 pracchannarūpā rudhireṇa rājan raudre muhūrte 'tivirājamānāḥ /
MBh, 8, 68, 38.1 karṇasya dehaṃ rudhirāvasiktaṃ bhaktānukampī bhagavān vivasvān /
MBh, 9, 8, 19.1 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā /
MBh, 9, 8, 24.2 dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ //
MBh, 9, 10, 54.1 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ /
MBh, 9, 11, 15.1 tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau /
MBh, 9, 11, 31.2 rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ //
MBh, 9, 12, 12.2 susrāva rudhiraṃ gātrair gairikaṃ parvato yathā //
MBh, 9, 15, 56.2 udbhinnarudhirau śūrau madrarājayudhiṣṭhirau //
MBh, 9, 16, 33.2 svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam //
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 16, 53.1 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ /
MBh, 9, 16, 64.2 rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata //
MBh, 9, 18, 49.1 pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ /
MBh, 9, 22, 46.1 rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ /
MBh, 9, 22, 47.2 avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ //
MBh, 9, 22, 49.1 bhūmau nipatitāścānye vamanto rudhiraṃ bahu /
MBh, 9, 22, 54.1 rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ /
MBh, 9, 22, 56.1 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam /
MBh, 9, 22, 57.1 aśvārohāstu pāṇḍūnām abruvan rudhirokṣitāḥ /
MBh, 9, 22, 73.1 mattā rudhiragandhena bahavo 'tra vicetasaḥ /
MBh, 9, 22, 76.2 rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī //
MBh, 9, 22, 78.2 yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ //
MBh, 9, 22, 79.2 udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam //
MBh, 9, 22, 80.2 tathā rudhiragandhena yodhāḥ kaśmalam āviśan //
MBh, 9, 26, 31.2 rudhirāplutasarvāṅga āśīviṣa iva śvasan //
MBh, 9, 27, 30.2 rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi //
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 9, 28, 39.2 prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ //
MBh, 9, 31, 45.2 atiṣṭhata gadāpāṇī rudhireṇa samukṣitaḥ //
MBh, 9, 56, 3.3 rudhirokṣitasarvāṅgau gadāhastau manasvinau /
MBh, 9, 56, 58.2 udbhinnarudhiro rājan prabhinna iva kuñjaraḥ //
MBh, 9, 56, 66.1 tato muhūrtād upalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdram ātmanaḥ /
MBh, 9, 57, 31.1 jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau /
MBh, 9, 57, 36.1 tasya viṣyandamānena rudhireṇāmitaujasaḥ /
MBh, 9, 57, 55.1 hradāḥ kūpāśca rudhiram udvemur nṛpasattama /
MBh, 9, 60, 12.2 duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha //
MBh, 9, 64, 5.1 bhūmau viveṣṭamānaṃ taṃ rudhireṇa samukṣitam /
MBh, 9, 64, 6.1 vivartamānaṃ bahuśo rudhiraughapariplutam /
MBh, 10, 6, 4.1 vasānaṃ carma vaiyāghraṃ mahārudhiravisravam /
MBh, 10, 8, 39.2 rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ //
MBh, 10, 9, 3.2 vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale //
MBh, 10, 9, 6.1 taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam /
MBh, 10, 9, 9.1 tataste rudhiraṃ hastair mukhānnirmṛjya tasya ha /
MBh, 10, 9, 10.2 na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ /
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 10, 16, 30.2 duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā //
MBh, 11, 11, 18.2 bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt //
MBh, 11, 11, 19.1 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ /
MBh, 11, 14, 14.2 anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam /
MBh, 11, 14, 15.1 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ /
MBh, 11, 14, 15.2 vaivasvatastu tad veda hastau me rudhirokṣitau //
MBh, 11, 16, 6.1 gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ /
MBh, 11, 17, 2.2 duryodhanam abhiprekṣya śayānaṃ rudhirokṣitam //
MBh, 11, 17, 15.1 paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam /
MBh, 11, 17, 26.1 putraṃ rudhirasaṃsiktam upajighratyaninditā /
MBh, 11, 18, 3.2 āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām //
MBh, 11, 20, 29.1 droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam /
MBh, 11, 22, 2.2 śayānaṃ vīraśayane rudhireṇa samukṣitam //
MBh, 12, 3, 7.1 sa tasyorum athāsādya bibheda rudhirāśanaḥ /
MBh, 12, 3, 10.1 yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ /
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 27, 12.1 yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam /
MBh, 12, 31, 37.2 putraṃ rudhirasaṃsiktaṃ paryadevayad āturaḥ //
MBh, 12, 34, 15.1 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām /
MBh, 12, 98, 13.1 na tasya rudhiraṃ gātrād āvedhebhyaḥ pravartate /
MBh, 12, 99, 15.3 havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca //
MBh, 12, 99, 21.1 āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi /
MBh, 12, 117, 17.2 dvīpinaṃ lelihadvaktro vyāghro rudhiralālasaḥ //
MBh, 12, 117, 39.1 tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ /
MBh, 12, 130, 20.2 kakṣe rudhirapātena tathā dharmapadaṃ nayet //
MBh, 12, 146, 10.1 rudhirasyeva te gandhaḥ śavasyeva ca darśanam /
MBh, 12, 160, 59.2 babhau bhūmiḥ pratibhayā tadā rudhirakardamā //
MBh, 12, 160, 61.1 rudhireṇa pariklinnā prababhau vasudhā tadā /
MBh, 12, 162, 42.2 rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam //
MBh, 12, 175, 17.2 samudrāstasya rudhiram ākāśam udaraṃ tathā //
MBh, 12, 273, 12.2 rudhirārdrā ca dharmajña cīravastranivāsinī //
MBh, 12, 273, 58.1 vṛtrasya rudhirāccaiva khukhuṇḍāḥ pārtha jajñire /
MBh, 12, 274, 32.2 rudhireṇāpare rājaṃstatrāgniṃ samavākiran //
MBh, 12, 293, 31.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 293, 35.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 13, 1, 4.1 rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam /
MBh, 13, 31, 40.2 apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ //
MBh, 13, 101, 60.1 kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām /
MBh, 14, 73, 25.1 tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt /
MBh, 14, 74, 20.1 sa tair viddho mahānāgo visravan rudhiraṃ babhau /
MBh, 18, 2, 21.1 medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ /
Manusmṛti
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
ManuS, 4, 122.2 rudhire ca srute gātrāt śastreṇa ca parikṣate //
Rāmāyaṇa
Rām, Bā, 18, 5.3 tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām //
Rām, Bā, 29, 11.2 āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan //
Rām, Bā, 29, 18.2 rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān //
Rām, Ay, 14, 7.1 varāharudhirābheṇa śucinā ca sugandhinā /
Rām, Ay, 58, 23.1 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam /
Rām, Ār, 2, 6.1 vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam /
Rām, Ār, 2, 13.3 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe //
Rām, Ār, 17, 24.1 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā /
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 18, 16.2 tasyās tayoś ca rudhiraṃ pibeyam aham āhave //
Rām, Ār, 18, 19.2 iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati //
Rām, Ār, 19, 21.1 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ /
Rām, Ār, 20, 2.1 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ /
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ār, 22, 3.1 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam /
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 23, 4.1 amī rudhiradhārās tu visṛjantaḥ kharasvanān /
Rām, Ār, 24, 18.1 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ /
Rām, Ār, 27, 23.2 viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam //
Rām, Ār, 29, 22.2 matto rudhiragandhena tam evābhyadravad drutam //
Rām, Ār, 29, 23.1 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam /
Rām, Ār, 37, 5.2 rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan //
Rām, Ār, 37, 6.2 tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam //
Rām, Ār, 51, 18.1 nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm /
Rām, Ār, 61, 7.1 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ /
Rām, Ār, 63, 13.1 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman /
Rām, Ār, 63, 26.1 nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ /
Rām, Ār, 64, 15.2 āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam //
Rām, Ār, 69, 28.1 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ /
Rām, Ki, 9, 17.2 saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ //
Rām, Ki, 10, 16.1 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam /
Rām, Ki, 12, 22.1 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ /
Rām, Ki, 23, 13.1 svagātraprabhave vīra śeṣe rudhiramaṇḍale /
Rām, Ki, 23, 21.1 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim /
Rām, Su, 36, 23.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Su, 65, 9.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Yu, 21, 9.2 rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ //
Rām, Yu, 22, 26.2 niḥśvasantau rudantau ca rudhireṇa samukṣitau //
Rām, Yu, 22, 29.2 pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ //
Rām, Yu, 34, 11.2 rudhirodā mahāvegā nadyastatra prasusruvuḥ //
Rām, Yu, 35, 9.1 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu /
Rām, Yu, 35, 19.1 tau vīraśayane vīrau śayānau rudhirokṣitau /
Rām, Yu, 36, 5.2 rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau //
Rām, Yu, 39, 1.2 niśvasantau yathā nāgau śayānau rudhirokṣitau //
Rām, Yu, 39, 4.1 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam /
Rām, Yu, 40, 3.2 śaratalpe mahātmānau śayānau rudhirokṣitau //
Rām, Yu, 40, 17.1 śarair imāvalaṃ viddhau rudhireṇa samukṣitau /
Rām, Yu, 41, 32.1 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi /
Rām, Yu, 41, 33.1 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī /
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 42, 20.1 kecid vinihatā bhūmau rudhirārdrā vanaukasaḥ /
Rām, Yu, 43, 20.2 rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām //
Rām, Yu, 43, 21.1 tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ /
Rām, Yu, 45, 36.1 vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān /
Rām, Yu, 46, 24.1 sā mahī rudhiraugheṇa pracchannā saṃprakāśate /
Rām, Yu, 47, 101.1 sa kṛttacāpaḥ śaratāḍitaśca svedārdragātro rudhirāvasiktaḥ /
Rām, Yu, 51, 43.2 tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te //
Rām, Yu, 52, 25.1 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ /
Rām, Yu, 55, 11.2 sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ //
Rām, Yu, 55, 82.2 rudhiraṃ parisusrāva giriḥ prasravaṇān iva //
Rām, Yu, 55, 83.1 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ /
Rām, Yu, 55, 95.2 sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam //
Rām, Yu, 57, 55.2 rudhiraṃ prasrutāstatra rasasāram iva drumāḥ //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 58, 15.2 lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt //
Rām, Yu, 58, 50.2 bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu //
Rām, Yu, 59, 61.2 pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam //
Rām, Yu, 59, 81.2 susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ //
Rām, Yu, 63, 19.1 aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite /
Rām, Yu, 75, 17.1 sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ /
Rām, Yu, 76, 21.2 śarasaṃkṛttasarvāṅgau sarvato rudhirokṣitau //
Rām, Yu, 76, 32.1 tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam /
Rām, Yu, 77, 35.2 mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata //
Rām, Yu, 78, 34.2 tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam //
Rām, Yu, 79, 1.1 rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Yu, 82, 16.1 hato yojanabāhuśca kabandho rudhirāśanaḥ /
Rām, Yu, 83, 33.1 vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ /
Rām, Yu, 84, 29.2 papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman //
Rām, Yu, 84, 30.1 vivṛttanayanaṃ krodhāt saphenarudhirāplutam /
Rām, Yu, 84, 31.1 sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam /
Rām, Yu, 88, 39.2 lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam //
Rām, Yu, 92, 21.2 pibantu rudhiraṃ tarṣād bāṇaśalyāntarotthitam //
Rām, Yu, 94, 15.1 vavarṣa rudhiraṃ devo rāvaṇasya rathopari /
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Rām, Yu, 97, 18.1 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ /
Rām, Yu, 97, 19.1 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ /
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Rām, Utt, 7, 31.2 pibanti rudhiraṃ tasya nāgā iva purāmṛtam //
Rām, Utt, 7, 39.2 papāta rudhirodgāri purā rāhuśiro yathā //
Rām, Utt, 9, 24.1 vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ /
Rām, Utt, 18, 18.2 vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm //
Rām, Utt, 31, 28.2 candanasya raseneva rudhireṇa samukṣitāḥ //
Rām, Utt, 90, 22.2 anujagmuśca bharataṃ rudhirasya pipāsayā //
Saundarānanda
SaundĀ, 17, 36.1 tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam /
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Agnipurāṇa
AgniPur, 7, 7.2 teṣām yadrudhiraṃ soṣṇaṃ pāyayiṣyasi māṃ yadi //
Amarakośa
AKośa, 2, 328.2 rudhire 'sṛglohitāsraraktakṣatajaśoṇitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 2.1 nābhir āmāśayaḥ svedo lasīkā rudhiraṃ rasaḥ /
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Sū., 26, 51.1 kaphena duṣṭaṃ rudhiraṃ na śṛṅgeṇa vinirharet /
AHS, Sū., 27, 51.2 doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt //
AHS, Sū., 29, 56.2 saṃjātarudhiraṃ sīvyet saṃdhānaṃ hyasya śoṇitam //
AHS, Śār., 6, 67.1 narāśanaṃ dīptatanuṃ samantād rudhirokṣitam /
AHS, Cikitsitasthāna, 2, 30.2 atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet //
AHS, Cikitsitasthāna, 2, 47.2 ghrāṇage rudhire śuddhe nāvanaṃ cānuṣecayet //
AHS, Cikitsitasthāna, 8, 28.1 saṃcitaṃ duṣṭarudhiraṃ tataḥ sampadyate sukhī /
AHS, Cikitsitasthāna, 14, 127.2 avartamāne rudhire hitaṃ gulmaprabhedanam //
AHS, Cikitsitasthāna, 14, 129.1 rudhire 'tipravṛtte tu raktapittaharāḥ kriyāḥ /
AHS, Cikitsitasthāna, 18, 8.1 śākhāduṣṭe tu rudhire raktam evādito haret /
AHS, Utt., 1, 34.2 sthāne vyadhān na rudhiraṃ na rugrāgādisaṃbhavaḥ //
AHS, Utt., 5, 41.1 baliḥ pakvāmamāṃsāni niṣpāvā rudhirokṣitāḥ /
AHS, Utt., 6, 57.1 snigdhaṃ madhuram āhāraṃ taṇḍulān rudhirokṣitān /
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 16, 19.1 srāvayed rudhiraṃ bhūyastataḥ snigdhaṃ virecayet /
AHS, Utt., 21, 7.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
AHS, Utt., 21, 26.2 sa saṃnipātājjvaravān sapūyarudhirasrutiḥ //
AHS, Utt., 22, 43.1 jihvāyāṃ pittajāteṣu ghṛṣṭeṣu rudhire srute /
AHS, Utt., 22, 108.2 tasmāt teṣām asakṛd rudhiraṃ visrāvayed duṣṭam //
AHS, Utt., 23, 12.1 saṃkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe /
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 26, 34.1 āmāśayasthe rudhire rudhiraṃ chardayatyapi /
AHS, Utt., 26, 34.1 āmāśayasthe rudhire rudhiraṃ chardayatyapi /
AHS, Utt., 26, 35.1 pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet /
AHS, Utt., 29, 17.2 ajasraṃ duṣṭarudhiraṃ bhūri tacchoṇitārbudam //
AHS, Utt., 31, 18.2 durgandhaṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ //
AHS, Utt., 33, 5.2 pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt //
AHS, Utt., 36, 39.1 dehaṃ prakramate dhātūn rudhirādīn pradūṣayan /
AHS, Utt., 36, 53.1 skanne tu rudhire sadyo viṣavegaḥ praśāmyati /
AHS, Utt., 36, 78.2 māṃsaṃ sarudhiraṃ tasya carma vā tatra nikṣipet //
Bodhicaryāvatāra
BoCA, 7, 69.1 viṣaṃ rudhiramāsādya prasarpati yathā tanau /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 158.2 śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa //
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Divyāvadāna
Divyāv, 2, 546.0 ucchoṣitā rudhirāśrusamudrāḥ laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ //
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Divyāv, 13, 222.1 sa rudhireṇa pragharatā tasmin saṃkārakūṭe 'vasthitaḥ //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Harivaṃśa
HV, 6, 31.2 vatsaḥ sumālī kauravya kṣīraṃ rudhiram eva ca //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 15, 24.2 hatadvipanagaṣṭhyūtarudhirāmbunadākule //
Kāmasūtra
KāSū, 7, 2, 14.0 yuvā tu śastreṇa chedayitvā yāvad rudhirasyāgamanaṃ tāvad udake tiṣṭhet //
Liṅgapurāṇa
LiPur, 1, 42, 4.1 nirmāṃsarudhiratvag vai nirlepaḥ kuḍyavat sthitaḥ /
LiPur, 1, 63, 84.1 rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā /
LiPur, 1, 64, 79.2 bhagavanrakṣasā rudra bhakṣito rudhireṇa vai /
LiPur, 1, 85, 210.1 akṣarapratilomyena ārdreṇa rudhireṇa vā /
LiPur, 1, 85, 210.2 viṣeṇa rudhirābhyakto vidveṣaṇakaraṃ nṛṇām //
LiPur, 2, 18, 49.2 tvacā māṃsaṃ ca rudhiraṃ medo 'sthīni tathaiva ca //
LiPur, 2, 52, 10.2 tilena mohanaṃ proktaṃ tāḍanaṃ rudhireṇa ca //
Matsyapurāṇa
MPur, 10, 23.1 pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam /
MPur, 11, 17.2 kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati //
MPur, 19, 9.1 danujatve tathā māyā pretatve rudhirodakam /
MPur, 136, 42.2 vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ //
MPur, 140, 26.1 vakṣasaḥ sa śarastasya papau rudhiramuttamam /
MPur, 149, 14.2 gajāḥ śalanibhāḥ peturdharaṇyāṃ rudhirasravāḥ //
MPur, 149, 16.2 nadyaśca rudhirāvartā harṣadāḥ piśitāśinām /
MPur, 150, 11.2 yamastena prahāreṇa susrāva rudhiraṃ mukhāt //
MPur, 150, 48.2 yāvadyamasya vadanātsusrāva rudhiraṃ bahu //
MPur, 150, 75.2 srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ //
MPur, 153, 127.4 mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ //
MPur, 153, 134.2 rudhiraughahradāvartā śavarāśiśiloccayaiḥ //
MPur, 154, 22.2 vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 203.2 śṛṅgavān nakhavān daṃṣṭrī vikṛto rudhirāśanaḥ /
PABh zu PāśupSūtra, 2, 13, 4.2 adya te rudhiraṃ tīvraṃ pibāmi puruṣādhama /
Suśrutasaṃhitā
Su, Sū., 1, 31.1 tatra sthāvarebhyas tvakpattrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś carmanakharomarudhirādayaḥ //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 39.1 caturvidhaṃ yadetaddhi rudhirasya nivāraṇam /
Su, Sū., 14, 41.1 askandamāne rudhire saṃdhānāni prayojayet /
Su, Sū., 14, 44.1 dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate /
Su, Sū., 14, 44.1 dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 27, 5.10 mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇair vā /
Su, Sū., 28, 20.2 pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 11, 15.2 doṣaḥ praduṣṭo rudhiraṃ sirāstu saṃpīḍya saṃkocya gatastvapākam //
Su, Nid., 11, 16.2 sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakaṃ syāt //
Su, Nid., 11, 16.2 sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakaṃ syāt //
Su, Nid., 16, 9.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
Su, Nid., 16, 17.1 sravanti pūyarudhiraṃ calā dantā bhavanti ca /
Su, Nid., 16, 50.2 sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam //
Su, Nid., 16, 60.2 kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau //
Su, Cik., 1, 32.1 saṃkliṣṭaśyāmarudhire vraṇe pracchardanaṃ hitam /
Su, Cik., 2, 12.2 sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca //
Su, Cik., 2, 16.2 āmāśayasthe rudhire rudhiraṃ chardayet punaḥ //
Su, Cik., 2, 16.2 āmāśayasthe rudhire rudhiraṃ chardayet punaḥ //
Su, Cik., 2, 52.1 āmāśayasthe rudhire vamanaṃ pathyam ucyate /
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 39, 27.2 rudhiraṃ śukravaccāpi sarajaskaṃ pravartate //
Su, Ka., 1, 56.1 keśaśātaḥ śiroduḥkhaṃ khebhyaśca rudhirāgamaḥ /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 8, 115.1 picchilaṃ kasanādaṃśād rudhiraṃ śītalaṃ sravet /
Su, Utt., 4, 4.2 prastāri prathitamihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam //
Su, Utt., 4, 7.2 eko yaḥ śaśarudhiropamastu binduḥ śuklastho bhavati tamarjunaṃ vadanti //
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 15, 31.2 sthite ca rudhire vartma dahet samyak śalākayā //
Su, Utt., 19, 10.1 sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhecca /
Su, Utt., 29, 7.2 pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ //
Su, Utt., 34, 8.1 devyai deyaścopahāro vāruṇī rudhiraṃ tathā /
Su, Utt., 40, 134.2 śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi //
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 45, 41.2 adhovahaṃ śoṇitameṣa nāśayettathātisāraṃ rudhirasya dustaram //
Su, Utt., 45, 43.1 evaṃvidhā uttarabastayaśca mūtrāśayasthe rudhire vidheyāḥ /
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 52, 12.2 śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam //
Su, Utt., 60, 30.2 vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
Sūryaśataka
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
Tantrākhyāyikā
TAkhy, 1, 221.1 ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 468.1 tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā abravīt //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇupurāṇa
ViPur, 3, 5, 12.2 ityuktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ /
ViPur, 5, 7, 46.2 daṇḍapātanipātena vavāma rudhiraṃ bahu //
ViPur, 5, 16, 12.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
ViPur, 5, 36, 19.2 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ //
Viṣṇusmṛti
ViSmṛ, 22, 67.1 maithune duḥsvapne rudhiropagatakaṇṭhe vamanavirekayoś ca //
ViSmṛ, 63, 40.1 niṣṭhyūtavāntarudhiraviṇmūtrasnānodakāni ca //
ViSmṛ, 96, 44.1 vasārudhiramāṃsamedo'sthimajjāśukrātmakam //
Abhidhānacintāmaṇi
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 31.1 tvakcarmamāṃsarudhiramedomajjāsthidhātavaḥ /
BhāgPur, 4, 10, 24.1 vavṛṣū rudhiraughāsṛkpūyaviṇmūtramedasaḥ /
Bhāratamañjarī
BhāMañj, 1, 19.2 samantapañcake pañca cakāra rudhirahradān //
BhāMañj, 1, 765.2 ākaṇṭhapūraṃ rudhiraṃ pātumutkaṇṭhito hyaham //
BhāMañj, 1, 795.2 babhūva rudhirāvartaiḥ pūryamāṇamivābhitaḥ //
BhāMañj, 1, 974.1 ityuktvā bhakṣayitvā taṃ ghoro rudhirasaṃplutaḥ /
BhāMañj, 5, 203.2 dustare rudhirāvarte bhīmaṃ drakṣyasi saṃgare //
BhāMañj, 5, 404.1 vadanodgīrṇarudhiraḥ suptapakṣo 'timūrtitaḥ /
BhāMañj, 5, 521.2 cakrire rudhirāvartapūrṇāmiva nabhastaṭīm //
BhāMañj, 6, 241.1 rudhireṇeva gagane saṃdhyārāgeṇa pūrite /
BhāMañj, 6, 288.2 naranāgāśvadehotthā sasarpa rudhirāpagā //
BhāMañj, 6, 291.1 yāte 'staṃ caṇḍakiraṇe pratyagrarudhiratviṣi /
BhāMañj, 6, 347.2 rājasevāvṛte sūrye yāte 'staṃ rudhirāruṇe //
BhāMañj, 7, 66.2 vidadhe rudhirāvartaiḥ kṛtāntodyānavāhinīm //
BhāMañj, 7, 127.1 nirmaryāde raṇe tasmin rudhirāvartadustare /
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 7, 352.2 bālātapāruṇānīva vapūṃṣi rudhirairvyadhāt //
BhāMañj, 9, 40.2 śrotranāsāsyavivarasravadrudhiranirjharaḥ //
BhāMañj, 12, 31.1 pādābhyāṃ rudhirārdrābhyāṃ raṇasaṃcāriṇastava /
BhāMañj, 13, 22.2 tāvattadrudhirāsikto nidrāṃ tatyāja bhārgavaḥ //
BhāMañj, 13, 376.1 śastrānale raṇamakhe rudhirājye dhanuḥsrave /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 19, 33.1 rudhiraṃ rākṣasairdugdhā vatsakena sumālinā /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 3.1 śatapuṣpādalaṃ coktaṃ vṛṣyaṃ rudhiragulmajit /
DhanvNigh, Candanādivarga, 11.1 kuṅkumaṃ rudhiraṃ raktamasṛgasraṃ ca pītakam /
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 75, 2.1 varṇena tad rudhirasomamadhuprakāśam ātāmrapītadahanojjvalitaṃ vibhāti /
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 133, 17.1 vidhivat kāli kālīti taduttharudhirādikam /
Gītagovinda
GītGov, 1, 11.1 kṣatriyarudhiramaye jagat apagatapāpam snapayasi payasi śamitabhavatāpam //
Hitopadeśa
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Kathāsaritsāgara
KSS, 1, 5, 134.1 tato 'sya rudhiraṃ niryattena śākarasīkṛtam /
KSS, 2, 1, 46.2 dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam //
KSS, 2, 5, 109.1 sa papāta vyathākrānto mukhena rudhiraṃ vaman /
KSS, 4, 2, 226.2 dadarśa rudhirāsārasiktaṃ vadhyaśilātalam //
Kālikāpurāṇa
KālPur, 55, 4.2 matsyāḥ svagātrarudhiraiścāṣṭadhā balayo mahāḥ //
KālPur, 55, 16.1 pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim /
KālPur, 55, 18.2 tato balīnāṃ rudhiraṃ toyasaindhavasatphalaiḥ //
KālPur, 55, 19.2 oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te //
KālPur, 56, 35.1 rudhirasnāyumajjāsu mastiṣkeṣu ca parvasu /
Mātṛkābhedatantra
MBhT, 2, 11.2 praphulle tu tripatrāre bāhye rudhiradarśanam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 4.0 tādṛśi ca jane sarvo 'pi manorathairapi rudhirapānamapi nāmādriyante //
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
NŚVi zu NāṭŚ, 6, 66.2, 12.0 atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 15.0 bhīmasya rudhirapānaṃ na yuddhahetukam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.2 rudhiraṃ vāhayet teṣāṃ yastu mohānnarādhamaḥ //
Rasahṛdayatantra
RHT, 3, 5.1 niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /
RHT, 17, 4.1 kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /
RHT, 18, 42.1 kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /
Rasamañjarī
RMañj, 10, 29.1 pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam /
Rasaprakāśasudhākara
RPSudh, 7, 32.1 kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /
Rasaratnasamuccaya
RRS, 5, 72.2 gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //
RRS, 15, 2.0 rudhirasrāviṇasteṣāṃ pittajāḥ parikīrtitāḥ //
Rasaratnākara
RRĀ, R.kh., 4, 15.2 cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //
Rasendracintāmaṇi
RCint, 8, 79.1 śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 14, 79.2 gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //
Rasārṇava
RArṇ, 7, 4.1 ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /
RArṇ, 17, 7.1 indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /
RArṇ, 17, 8.1 bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /
RArṇ, 17, 9.2 viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ //
RArṇ, 17, 11.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param //
Rājanighaṇṭu
RājNigh, 12, 39.1 jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam /
RājNigh, Manuṣyādivargaḥ, 97.1 raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Utt., 39, 2.2, 3.0 yasmāt śreṣṭhānāṃ rasarudhirādīnāṃ yo lābhopāyaḥ sa rasāyanamucyate //
Skandapurāṇa
SkPur, 18, 13.2 vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam //
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Ānandakanda
ĀK, 1, 2, 150.2 rudhirāpūrṇapātreṇa śobhamānakarāmbujām //
ĀK, 1, 4, 98.1 mṛtamabhraṃ tu rudhiraiḥ kṣārair jalakaṇair api /
ĀK, 1, 4, 512.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam //
ĀK, 1, 11, 10.1 tadapatyasya rudhiraṃ jalatattvaṃ prakīrtitam /
ĀK, 1, 23, 226.1 caṇḍālīrudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam /
Āryāsaptaśatī
Āsapt, 2, 59.2 rudhirādānād adhikaṃ dunoti karṇe kvaṇan maśakaḥ //
Āsapt, 2, 354.2 śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 12.0 asṛkpūrṇā rudhiraprakopāt pūritā nāḍī koṣṇā gurvī ca bhavet //
Bhāvaprakāśa
BhPr, 6, 8, 197.2 daityasya rudhirājjātastarur aśvatthasannibhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
Mugdhāvabodhinī
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 52.2 tadā nūnaṃ manuṣyasya rudhirāpūritā malāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 32.2 dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ //
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
ParDhSmṛti, 9, 50.1 hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet /
ParDhSmṛti, 11, 54.1 atikṛcchraṃ ca rudhire kṛcchro 'bhyantaraśoṇite /
ParDhSmṛti, 12, 14.2 pitaras tarpitās tena rudhireṇa malena ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 29.2 vaiśyānnam annameva syācchūdrānnaṃ rudhiraṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 15, 10.1 rudhirodgāraśoṇāṅgī mahāmāyā subhīṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 15, 10.2 pibantī rudhiraṃ tatra mahāmāṃsavasāpriyā //
SkPur (Rkh), Revākhaṇḍa, 28, 31.1 rudhiraṃ varṣate devo miśritaṃ karkarairbahu /
SkPur (Rkh), Revākhaṇḍa, 48, 69.2 tataḥ sa tāḍitastena rudhirodgāramudvaman //
SkPur (Rkh), Revākhaṇḍa, 48, 75.2 pibāsya rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 48, 75.3 nipatadrudhiraṃ bhūmau durge gṛhṇīṣva māciram //
SkPur (Rkh), Revākhaṇḍa, 48, 76.2 evamuktā tu sā durgā papau ca rudhiraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 6.2 tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 155, 100.1 pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām /
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 190, 8.2 tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 218, 34.2 chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 218, 38.2 samantapañcake pañca cakāra rudhirahradān //
SkPur (Rkh), Revākhaṇḍa, 218, 39.1 sa teṣu rudhirāmbhastu hradeṣu krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 39.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 218, 41.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
SkPur (Rkh), Revākhaṇḍa, 218, 42.2 rāmaḥ paramadharmātmā yadidaṃ rudhiraṃ mayā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 50.2 ariṣṭasya ca pattrāṇi viṣaṃ rudhiram eva ca //
UḍḍT, 1, 62.2 rudhiraṃ kṛṣṇasarpasya kukkuṭasya tu kasyacit //
UḍḍT, 2, 1.2 kumbhīravelvadaṃṣṭrāni rudhiraṃ māṃsam eva ca //
UḍḍT, 9, 10.1 gorocanaṃ ca saṃbhāvya svapuṃso rudhireṇa yā /
UḍḍT, 9, 28.1 vāneyasya biḍālasya gṛhītvā rudhiraṃ tataḥ /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
Yogaratnākara
YRā, Dh., 270.1 haridrā śarkarāsārdhaṃ rudhirasya vikāranut /