Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 14.1 kṛṣṇarurubastājināny ajināni //
Gautamadharmasūtra
GautDhS, 1, 1, 17.0 kṛṣṇarurubastājināni //
GautDhS, 2, 6, 15.2 matsyahariṇaruruśaśakūrmavarāhameṣamāṃsaiḥ saṃvatsarāṇi /
Jaiminīyabrāhmaṇa
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
Ṛgveda
ṚV, 6, 75, 15.1 ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham /
Carakasaṃhitā
Ca, Sū., 27, 39.2 nyaṅkur varāhaścānūpā mṛgāḥ sarve rurustathā //
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Mahābhārata
MBh, 1, 5, 7.3 pramater apyabhūt putro ghṛtācyāṃ rurur ityuta //
MBh, 1, 5, 8.1 ruror api suto jajñe śunako vedapāragaḥ /
MBh, 1, 8, 2.1 pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat /
MBh, 1, 8, 2.2 ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat /
MBh, 1, 8, 3.1 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ /
MBh, 1, 8, 11.1 tām āśramapade tasya rurur dṛṣṭvā pramadvarām /
MBh, 1, 8, 13.1 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām /
MBh, 1, 8, 22.2 ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau /
MBh, 1, 9, 1.3 ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ //
MBh, 1, 9, 5.4 devadūtastadābhyetya vākyam āha ruruṃ vane /
MBh, 1, 9, 5.7 vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ /
MBh, 1, 9, 5.10 uvāca devavacanaṃ rurum ābhāṣya duḥkhitam /
MBh, 1, 9, 5.13 pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā /
MBh, 1, 9, 6.2 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā /
MBh, 1, 9, 9.1 rurur uvāca /
MBh, 1, 9, 10.3 evam utthāsyati ruro tava bhāryā pramadvarā //
MBh, 1, 9, 11.1 rurur uvāca /
MBh, 1, 9, 13.1 dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā /
MBh, 1, 9, 14.2 pramadvarā ruror bhāryā devadūta yadīcchasi /
MBh, 1, 9, 14.3 uttiṣṭhatvāyuṣo 'rdhena ruror eva samanvitā //
MBh, 1, 9, 15.3 rurostasyāyuṣo 'rdhena supteva varavarṇinī //
MBh, 1, 9, 16.1 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ /
MBh, 1, 9, 20.1 sa kadācid vanaṃ vipro rurur abhyāgaman mahat /
MBh, 1, 10, 1.1 rurur uvāca /
MBh, 1, 10, 5.2 iti śrutvā vacastasya bhujagasya rurustadā /
MBh, 1, 10, 6.1 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva /
MBh, 1, 10, 7.2 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt /
MBh, 1, 10, 8.1 rurur uvāca /
MBh, 1, 11, 10.1 utpatsyati rurur nāma pramater ātmajaḥ śuciḥ /
MBh, 1, 11, 11.1 sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ /
MBh, 1, 11, 11.6 idaṃ covāca vacanaṃ rurum apratimaujasam /
MBh, 1, 11, 16.1 tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro /
MBh, 1, 12, 1.1 rurur uvāca /
MBh, 1, 12, 3.4 śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat /
MBh, 1, 12, 4.2 ruruścāpi vanaṃ sarvaṃ paryadhāvat samantataḥ /
MBh, 1, 12, 5.1 labdhasaṃjño ruruścāyāt taccācakhyau pitustadā /
MBh, 1, 20, 15.6 rurur uvāca /
MBh, 1, 42, 20.3 rurur uvāca /
MBh, 1, 53, 26.4 putrāya rurave prītaḥ pṛcchate bhārgavottama /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 2, 68, 7.2 nivāsyantāṃ rurucarmāṇi sarve yathā glahaṃ saubalasyābhyupetāḥ //
MBh, 2, 70, 11.1 rurucarmāvṛtatanūn hriyā kiṃcid avāṅmukhān /
MBh, 3, 47, 7.1 rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān /
MBh, 3, 61, 2.1 siṃhavyāghravarāharkṣarurudvīpiniṣevitam /
MBh, 3, 146, 45.2 ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ //
MBh, 3, 251, 12.2 ṛśyān rurūñśambarāṃśca gavayāṃśca mṛgān bahūn //
MBh, 3, 296, 40.2 rurubhiśca varāhaiśca pakṣibhiś ca niṣevitam //
MBh, 5, 50, 9.1 yathā rurūṇāṃ yūtheṣu siṃho jātabalaścaret /
MBh, 5, 57, 20.1 rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ /
MBh, 7, 76, 30.2 ruruṃ nipāne lipsantau vyāghravat tāvatiṣṭhatām //
MBh, 8, 46, 30.2 tvayā puruṣaśārdūla śārdūlena yathā ruroḥ //
MBh, 12, 103, 19.2 udārasārā mahatī rurusaṃghopamā camūḥ //
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 13, 14, 33.1 ruruvāraṇaśārdūlasiṃhadvīpisamākulam /
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
MBh, 13, 31, 61.2 ghṛtācyāṃ tasya putrastu rurur nāmodapadyata //
MBh, 13, 31, 62.1 pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata /
MBh, 13, 94, 28.2 utpannasya ruroḥ śṛṅgaṃ vardhamānasya vardhate /
Rāmāyaṇa
Rām, Ay, 87, 2.1 ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ /
Saundarānanda
SaundĀ, 7, 37.1 pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām /
Amarakośa
AKośa, 2, 229.1 kṛṣṇasārarurunyaṅkuraṅkuśambararauhiṣāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 50.2 varāhamahiṣanyaṅkurururohitavāraṇāḥ //
Harivaṃśa
HV, 7, 44.2 kauśiko gālavaś caiva ruruḥ kāśyapa eva ca /
Matsyapurāṇa
MPur, 9, 25.1 ruruprabhṛtayastadvaccākṣuṣasya sutā daśa /
Suśrutasaṃhitā
Su, Sū., 46, 94.1 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //
Su, Sū., 46, 99.1 ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam /
Viṣṇupurāṇa
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 21.1 gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ /
BhāgPur, 4, 6, 20.2 gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ //
BhāgPur, 4, 26, 10.1 śaśānvarāhānmahiṣāngavayānruruśalyakān /
Bhāratamañjarī
BhāMañj, 1, 83.2 pramatirnāma tanayo rurustasyābhavatsutaḥ //
BhāMañj, 1, 84.1 ruruḥ pramadvarāṃ bhāryāṃ sthalakeśāśrame purā /
BhāMañj, 1, 85.1 ruruḥ saharṣastāṃ bhāryāṃ jīvayitvā pramadvarām /
BhāMañj, 1, 88.2 vihitā śāpaśāntirme tenaiva rurudarśanāt //
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 4.2 rurustasya sutaḥ śrīmānaṅgastasyāpi cātmajaḥ //
GarPur, 1, 24, 7.2 asitāṅgo ruruś caṇḍaḥ krodha unmattabhairavaḥ //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 138, 42.2 ahīnakād rururyajñe pāriyātro ruroḥ sutaḥ //
GarPur, 1, 138, 42.2 ahīnakād rururyajñe pāriyātro ruroḥ sutaḥ //
Kathāsaritsāgara
KSS, 2, 6, 76.1 purā ko'pi rururnāma muniputro yadṛcchayā /
KSS, 2, 6, 78.1 sā ca pramadvarā nāma dṛṣṭā tasya rurormanaḥ /
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
KSS, 5, 3, 146.2 nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 217.2 kṛṣṇarurubastājinānyuttarīyāṇi //
Rasendrasārasaṃgraha
RSS, 1, 107.0 pittaṃ pañcavidhaṃ matsyagavāśvarurubarhijam //
Rasārṇava
RArṇ, 11, 158.1 ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 14.1 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
RājNigh, Māṃsādivarga, 23.0 rurukravyaṃ guru snigdhaṃ mandavahnibalapradam //
RājNigh, Siṃhādivarga, 50.1 rurustu rauhiṣo rohī syānnyaṅkuścaiva śambaraḥ /
Tantrāloka
TĀ, 1, 46.1 jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau /
TĀ, 8, 162.2 sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat //
Ānandakanda
ĀK, 1, 21, 71.1 asitāṅgaṃ ruruṃ caṇḍaṃ krodhamunmattabhairavam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 39.2, 6.0 ruruḥ bahuśṛṅgo hariṇaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 70.1 asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 5.2 rururnāma vighātārthamabhiṣekasya cāgataḥ //