Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 2, 18, 10.0 abhūd uṣā ruśatpaśur ity uttamayā paridadhāti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 3, 28, 1.2 yatra vijāyate yaminy apartuḥ sā paśūn kṣiṇāti riphatī ruśatī //
AVŚ, 4, 21, 7.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 7, 75, 1.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 12, 3, 54.2 apājait kṛṣṇāṃ ruśatīṃ punāno yā lohinī tāṃ te agnau juhomi //
AVŚ, 14, 1, 27.1 aślīlā tanūr bhavati ruśatī pāpayāmuyā /
AVŚ, 14, 1, 38.1 idam ahaṃ ruśantaṃ grābhaṃ tanūdūṣim apohāmi /
Kauśikasūtra
KauśS, 13, 10, 2.1 yā samā ruśaty eti prājāpatyān vidhūnute /
Kauṣītakibrāhmaṇa
KauṣB, 11, 6, 10.0 abhūd eṣā ruśatpaśur ity āśīrvatyā paridadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 6.3 agnir bhānunā ruśatā svaṅgā ā jāto viśvā sadmāny aprāḥ //
MS, 2, 13, 7, 3.2 samiddhasya ruśad adarśi pājo mahān devas tamaso niramoci //
MS, 2, 13, 10, 11.1 ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 13.2 agnir bhānunā ruśatā svaṅga ājāto viśvā sadmāny aprāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
Ṛgveda
ṚV, 1, 48, 13.1 yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata /
ṚV, 1, 58, 4.2 tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara //
ṚV, 1, 62, 8.2 kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā //
ṚV, 1, 62, 9.2 āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu //
ṚV, 1, 92, 2.2 akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ //
ṚV, 1, 92, 5.1 praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam /
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
ṚV, 1, 115, 5.2 anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti //
ṚV, 1, 117, 8.1 yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya /
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 3, 29, 3.2 aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa //
ṚV, 4, 3, 9.2 kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya //
ṚV, 4, 5, 15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut //
ṚV, 4, 7, 9.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam /
ṚV, 4, 11, 1.2 ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam //
ṚV, 4, 51, 9.2 gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ //
ṚV, 5, 1, 2.2 samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci //
ṚV, 5, 54, 12.1 taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha /
ṚV, 5, 75, 9.1 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ /
ṚV, 6, 1, 3.2 ruśantam agniṃ darśatam bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam //
ṚV, 6, 6, 1.2 vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti //
ṚV, 6, 64, 1.1 ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ /
ṚV, 6, 64, 3.1 vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām /
ṚV, 6, 65, 1.2 yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn //
ṚV, 6, 72, 4.2 jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ //
ṚV, 7, 77, 2.1 viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait /
ṚV, 8, 1, 33.2 adhokṣaṇo daśa mahyaṃ ruśanto naᄆā iva saraso nir atiṣṭhan //
ṚV, 8, 72, 5.1 caran vatso ruśann iha nidātāraṃ na vindate /
ṚV, 8, 93, 13.2 paruṣṇīṣu ruśat payaḥ //
ṚV, 9, 69, 5.1 amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata /
ṚV, 9, 91, 3.1 vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ /
ṚV, 9, 97, 15.2 pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ //
ṚV, 10, 1, 1.2 agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ //
ṚV, 10, 1, 5.1 hotāraṃ citraratham adhvarasya yajñasya yajñasya ketuṃ ruśantam /
ṚV, 10, 3, 1.2 cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan //
ṚV, 10, 3, 3.2 supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt //
ṚV, 10, 3, 6.2 pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā //
ṚV, 10, 31, 11.2 pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet //
ṚV, 10, 49, 10.1 ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat /
ṚV, 10, 75, 7.1 ṛjīty enī ruśatī mahitvā pari jrayāṃsi bharate rajāṃsi /
ṚV, 10, 85, 30.1 aśrīrā tanūr bhavati ruśatī pāpayāmuyā /
Mahābhārata
MBh, 1, 82, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 2, 59, 6.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 5, 36, 6.2 na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta //
MBh, 5, 36, 7.2 tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta //
MBh, 5, 73, 5.2 ghorām aśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase //
MBh, 12, 288, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 13, 107, 56.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
Amarakośa
AKośa, 1, 194.2 ruśatī vāg akalyāṇī syātkalyā tu śubhātmikā //
Matsyapurāṇa
MPur, 36, 8.2 yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām //
Abhidhānacintāmaṇi
AbhCint, 2, 187.1 ślokaḥ kīrtiryaśo 'bhikhyā samājñā ruśatī punaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //