Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 4.2 kasya bibhyati devāś ca jātaroṣasya saṃyuge //
Rām, Bā, 20, 4.1 tasya roṣaparītasya viśvāmitrasya dhīmataḥ /
Rām, Bā, 39, 23.2 roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ //
Rām, Bā, 39, 27.2 roṣeṇa mahatāviṣṭo huṃkāram akarot tadā //
Rām, Bā, 47, 25.2 durvṛttaṃ vṛttasampanno roṣād vacanam abravīt //
Rām, Bā, 47, 27.1 gautamenaivam uktasya saroṣeṇa mahātmanā /
Rām, Bā, 50, 27.1 phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ /
Rām, Bā, 54, 26.2 viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt //
Rām, Bā, 58, 17.2 krodhasaṃraktanayanaḥ saroṣam idam abravīt //
Rām, Bā, 59, 19.2 roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Bā, 65, 9.2 rudras tu tridaśān roṣāt salilam idam abravīt //
Rām, Bā, 65, 22.2 roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm //
Rām, Bā, 74, 6.1 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ /
Rām, Bā, 74, 24.2 kṣatram utsādayan roṣāj jātaṃ jātam anekaśaḥ //
Rām, Ay, 12, 12.2 uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā //
Rām, Ay, 19, 1.2 śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam //
Rām, Ay, 24, 6.1 īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam /
Rām, Ay, 68, 1.2 roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ //
Rām, Ay, 72, 15.1 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ /
Rām, Ay, 72, 23.2 nyavartata tato roṣāt tāṃ mumoca ca mantharām //
Rām, Ār, 24, 7.2 rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ //
Rām, Ār, 29, 13.2 kharo nirbhartsayāmāsa roṣāt kharatarasvanaḥ //
Rām, Ār, 29, 19.2 roṣam āhārayat tīvraṃ nihantuṃ samare kharam //
Rām, Ār, 29, 20.1 jātasvedas tato rāmo roṣād raktāntalocanaḥ /
Rām, Ār, 34, 7.1 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani /
Rām, Ār, 46, 7.1 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili /
Rām, Ār, 50, 34.2 anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ //
Rām, Ār, 51, 2.1 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam /
Rām, Ār, 54, 10.1 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
Rām, Ār, 60, 48.1 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ /
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 9, 12.1 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ /
Rām, Ki, 10, 5.1 mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa /
Rām, Ki, 15, 3.1 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ /
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Ki, 29, 47.2 mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ //
Rām, Ki, 30, 17.1 roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati lakṣmaṇaḥ /
Rām, Ki, 30, 32.1 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ /
Rām, Ki, 34, 10.1 na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa /
Rām, Ki, 34, 11.2 avimṛśya na roṣasya sahasā yānti vaśyatām //
Rām, Ki, 34, 12.2 mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam //
Rām, Su, 32, 31.2 roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ //
Rām, Su, 36, 22.3 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Su, 42, 19.1 sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale /
Rām, Su, 44, 27.2 saṃjātaroṣau durdharṣāvutpetatur ariṃdamau //
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 46, 58.1 sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya /
Rām, Su, 47, 1.2 hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata //
Rām, Su, 48, 1.2 roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ //
Rām, Su, 48, 2.1 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam /
Rām, Su, 51, 9.2 roṣāmarṣaparītātmā bālasūryasamānanaḥ //
Rām, Su, 53, 11.1 mayā khalu tad evedaṃ roṣadoṣāt pradarśitam /
Rām, Su, 53, 16.2 roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ //
Rām, Su, 60, 32.2 amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati //
Rām, Su, 62, 6.1 saumya roṣo na kartavyo yad ebhir abhivāritaḥ /
Rām, Su, 65, 8.2 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Yu, 7, 4.2 nirjitaḥ samare roṣāl lokapālo mahābalaḥ //
Rām, Yu, 9, 10.2 jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha //
Rām, Yu, 16, 21.1 ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa /
Rām, Yu, 20, 4.2 roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ //
Rām, Yu, 29, 6.1 yasminme vardhate roṣaḥ kīrtite rākṣasādhame /
Rām, Yu, 31, 72.1 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā /
Rām, Yu, 35, 12.2 eṣa roṣaparītātmā nayāmi yamasādanam //
Rām, Yu, 44, 20.1 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ /
Rām, Yu, 46, 2.2 atisaṃjātaroṣāṇāṃ prahastam abhigarjatām //
Rām, Yu, 46, 37.1 tāvubhau vāhinīmukhyau jātaroṣau tarasvinau /
Rām, Yu, 47, 69.2 viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt //
Rām, Yu, 48, 70.1 tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam /
Rām, Yu, 51, 29.2 roṣaṃ ca samparityajya svastho bhavitum arhasi //
Rām, Yu, 55, 68.2 roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau //
Rām, Yu, 58, 34.2 nicakhāna tadā roṣād vānarendrasya vakṣasi //
Rām, Yu, 59, 56.1 śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ /
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 64, 24.2 daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam //
Rām, Yu, 66, 11.2 madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate //
Rām, Yu, 73, 28.2 roṣeṇa mahatāviṣṭo vākyaṃ cedam uvāca ha //
Rām, Yu, 75, 27.1 sa śarair āhatastena saroṣo rāvaṇātmajaḥ /
Rām, Yu, 76, 8.1 so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ /
Rām, Yu, 78, 19.2 vrīḍitau jātaroṣau ca lakṣmaṇendrajitāvubhau //
Rām, Yu, 85, 24.1 tau tu roṣaparītāṅgau nardantāvabhyadhāvatām /
Rām, Yu, 86, 19.2 aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham //
Rām, Yu, 91, 12.2 pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ //
Rām, Yu, 91, 14.2 saṃraktanayano roṣāt svasainyam abhiharṣayan //
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 92, 2.1 sa dīptanayano roṣāccāpam āyamya vīryavān /
Rām, Yu, 94, 11.1 dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan /
Rām, Yu, 95, 14.1 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman /
Rām, Yu, 102, 16.2 harṣo dainyaṃ ca roṣaśca trayaṃ rāghavam āviśat //
Rām, Yu, 104, 1.2 rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat //
Rām, Utt, 14, 8.2 harṣānnādaṃ tataḥ kṛtvā roṣāt samabhivartata //
Rām, Utt, 16, 10.1 sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca /
Rām, Utt, 16, 23.1 rakṣasā tena roṣācca bhujānāṃ pīḍanāt tathā /
Rām, Utt, 26, 41.2 muhūrtād roṣatāmrākṣastoyaṃ jagrāha pāṇinā //
Rām, Utt, 32, 25.1 sa roṣād raktanayano rākṣasendro baloddhataḥ /
Rām, Utt, 35, 33.1 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ /
Rām, Utt, 46, 6.1 prasīda na ca me roṣaṃ kartum arhasi suvrate /
Rām, Utt, 57, 31.1 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ /
Rām, Utt, 60, 6.2 bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim //
Rām, Utt, 60, 8.2 śatrughno vīryasampanno roṣād aśrūṇyavartayat //
Rām, Utt, 60, 9.1 tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ /
Rām, Utt, 72, 3.1 tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ /
Rām, Utt, 78, 6.2 abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ //