Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 93, 33.5 aṣṭau samastā vasavo mune roṣeṇa sattama //
MBh, 1, 141, 22.7 utkṣipyānyonyaroṣeṇa tāḍayāmāsatū raṇe /
MBh, 1, 151, 18.27 roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ /
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 192, 7.53 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ /
MBh, 3, 7, 7.2 yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ //
MBh, 6, 91, 56.2 rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalann iva //
MBh, 6, 98, 7.2 prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ //
MBh, 7, 140, 27.2 prākampata ca roṣeṇa saptabhiścārdayaccharaiḥ //
MBh, 7, 166, 16.3 bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha //
MBh, 9, 20, 23.1 roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa /
MBh, 10, 15, 19.3 utsṛṣṭavānna roṣeṇa na vadhāya tavāhave //
MBh, 12, 130, 5.1 suroṣeṇātmano rājan rājye sthitim akopayan /
Rāmāyaṇa
Rām, Bā, 39, 27.2 roṣeṇa mahatāviṣṭo huṃkāram akarot tadā //
Rām, Bā, 47, 27.1 gautamenaivam uktasya saroṣeṇa mahātmanā /
Rām, Bā, 65, 22.2 roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm //
Rām, Ay, 68, 1.2 roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ //
Rām, Ay, 72, 15.1 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ /
Rām, Ār, 34, 7.1 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani /
Rām, Su, 36, 22.3 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Su, 48, 1.2 roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ //
Rām, Su, 65, 8.2 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Yu, 73, 28.2 roṣeṇa mahatāviṣṭo vākyaṃ cedam uvāca ha //
Rām, Yu, 91, 12.2 pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ //
Rām, Yu, 94, 11.1 dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan /
Rām, Yu, 104, 1.2 rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat //
Saundarānanda
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 82.1 tena kṣaṇikaroṣeṇa nārīṣu ca dayālunā /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
Harivaṃśa
HV, 8, 30.2 nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa vai tadā //
Matsyapurāṇa
MPur, 149, 4.2 roṣeṇātiparītānāṃ tyaktajīvitacetasām //
Viṣṇupurāṇa
ViPur, 5, 36, 18.2 vegenāgamya roṣeṇa talenorasyatāḍayat //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 3.1 tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā /
Kathāsaritsāgara
KSS, 2, 2, 24.1 tāvatā jātaroṣeṇa rājaputreṇa tena saḥ /
Āryāsaptaśatī
Āsapt, 2, 484.1 roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi /
Āsapt, 2, 638.2 bahuyācñācaraṇagrahasādhyā roṣeṇa jāteyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 19.2 kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā /