Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 11.1 tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ /
AHS, Sū., 2, 7.1 tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām /
AHS, Sū., 3, 3.1 tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ /
AHS, Sū., 3, 19.1 tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ /
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 3, 56.2 śaradvasantayo rūkṣaṃ śītaṃ gharmaghanāntayoḥ //
AHS, Sū., 4, 18.1 gaṇḍūṣadhūmānāhārā rūkṣaṃ bhuktvā tadudvamaḥ /
AHS, Sū., 5, 25.1 īṣad rūkṣoṣṇalavaṇam auṣṭrakaṃ dīpanaṃ laghu /
AHS, Sū., 5, 31.1 pīnase mūtrakṛcchre ca rūkṣaṃ tu grahaṇīgade /
AHS, Sū., 5, 53.1 rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā /
AHS, Sū., 5, 64.2 kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam //
AHS, Sū., 5, 70.1 viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā /
AHS, Sū., 5, 76.2 bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram //
AHS, Sū., 5, 82.2 pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu //
AHS, Sū., 6, 13.2 rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ //
AHS, Sū., 6, 15.1 nyūno yavād anuyavo rūkṣoṣṇo vaṃśajo yavaḥ /
AHS, Sū., 6, 19.1 rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ /
AHS, Sū., 6, 38.1 dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ /
AHS, Sū., 6, 40.2 piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ //
AHS, Sū., 6, 56.2 dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ //
AHS, Sū., 6, 83.1 taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ /
AHS, Sū., 6, 92.2 krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru //
AHS, Sū., 6, 95.1 svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru /
AHS, Sū., 6, 99.2 rūkṣo vaṃśakarīras tu vidāhī vātapittalaḥ //
AHS, Sū., 6, 101.1 rūkṣoṣṇam amlaṃ kausumbhaṃ guru pittakaraṃ saram /
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 129.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaharaṃ laghu //
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
AHS, Sū., 6, 153.2 kaṣāyā madhurā pāke rūkṣā vilavaṇī laghuḥ //
AHS, Sū., 6, 160.2 pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam //
AHS, Sū., 7, 55.2 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā //
AHS, Sū., 8, 32.1 dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci /
AHS, Sū., 9, 7.2 rūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam //
AHS, Sū., 9, 8.2 vāyavyaṃ rūkṣaviśadalaghusparśaguṇolbaṇam //
AHS, Sū., 9, 13.1 laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā /
AHS, Sū., 10, 16.1 laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ /
AHS, Sū., 10, 21.1 āmasaṃstambhano grāhī rūkṣo 'ti tvakprasādanaḥ /
AHS, Sū., 10, 37.2 tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā //
AHS, Sū., 11, 17.2 rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ //
AHS, Sū., 11, 40.2 duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye //
AHS, Sū., 12, 19.2 uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṃcayam //
AHS, Sū., 12, 22.1 uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam /
AHS, Sū., 12, 25.2 cīyate laghurūkṣābhir oṣadhibhiḥ samīraṇaḥ //
AHS, Sū., 13, 10.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam //
AHS, Sū., 13, 11.2 anekarūpo vyāyāmaś cintā rūkṣaṃ vimardanam //
AHS, Sū., 14, 8.2 bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān //
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 16, 10.2 rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca //
AHS, Sū., 17, 13.1 kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile /
AHS, Sū., 17, 13.1 kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile /
AHS, Sū., 17, 14.1 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ /
AHS, Sū., 17, 18.2 dravasthirasarasnigdharūkṣasūkṣmaṃ ca bheṣajam //
AHS, Sū., 17, 19.1 svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣasūkṣmasaradravam /
AHS, Sū., 17, 21.2 na svedayed atisthūlarūkṣadurbalamūrchitān //
AHS, Sū., 18, 3.2 avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ //
AHS, Sū., 18, 53.2 rūkṣabahvanilakrūrakoṣṭhavyāyāmaśīlinām //
AHS, Sū., 18, 57.1 sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān /
AHS, Sū., 20, 24.1 rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā /
AHS, Sū., 24, 1.1 nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite /
AHS, Sū., 27, 4.2 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ //
AHS, Sū., 27, 40.1 vātācchyāvāruṇaṃ rūkṣaṃ vegasrāvyacchaphenilam /
AHS, Sū., 29, 41.1 madyaṃ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam /
AHS, Sū., 29, 45.1 snigdhāṃ rūkṣāṃ ślathāṃ gāḍhāṃ durnyastāṃ ca vikeśikām /
AHS, Sū., 30, 52.2 snehadagdhe bhṛśataraṃ rūkṣaṃ tatra tu yojayet /
AHS, Śār., 2, 7.1 āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam /
AHS, Śār., 2, 10.2 laghunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet //
AHS, Śār., 2, 15.2 śokopavāsarūkṣādyairathavā yonyatisravāt //
AHS, Śār., 3, 100.1 tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣam alpaṃ sa bhuṅkte balavāṃs tathāpi /
AHS, Śār., 5, 47.1 vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā /
AHS, Śār., 5, 51.1 tāḥ śubhā malinā rūkṣāḥ saṃkṣiptāścāśubhodayāḥ /
AHS, Śār., 6, 2.1 dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam /
AHS, Nidānasthāna, 1, 14.1 tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ /
AHS, Nidānasthāna, 2, 16.1 rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā /
AHS, Nidānasthāna, 4, 20.1 rūkṣatīkṣṇakharāsātmyairannapānaiḥ prapīḍitaḥ /
AHS, Nidānasthāna, 5, 24.2 svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ //
AHS, Nidānasthāna, 6, 1.3 tīkṣṇoṣṇarūkṣasūkṣmāmlaṃ vyavāyyāśukaraṃ laghu /
AHS, Nidānasthāna, 6, 13.2 madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca //
AHS, Nidānasthāna, 6, 27.1 rūkṣaśyāvāruṇatanur made vātodbhave bhavet /
AHS, Nidānasthāna, 7, 8.1 sahajāni viśeṣeṇa rūkṣadurdarśanāni ca /
AHS, Nidānasthāna, 7, 46.2 rūkṣaiḥ saṃgrāhibhir vāyuḥ sve sthāne kupito balī //
AHS, Nidānasthāna, 8, 2.2 madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt //
AHS, Nidānasthāna, 8, 6.2 rūkṣaṃ saphenam acchaṃ ca grathitaṃ vā muhur muhuḥ //
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 9, 33.2 rūkṣadurbalayor vātād udāvartaṃ śakṛd yadā //
AHS, Nidānasthāna, 9, 37.1 rūkṣasya klāntadehasya vastisthau pittamārutau /
AHS, Nidānasthāna, 11, 1.3 bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ /
AHS, Nidānasthāna, 11, 24.1 vātapūrṇadṛtisparśo rūkṣo vātād aheturuk /
AHS, Nidānasthāna, 11, 32.1 rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ /
AHS, Nidānasthāna, 11, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca /
AHS, Nidānasthāna, 13, 8.1 prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci /
AHS, Nidānasthāna, 13, 9.2 kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā //
AHS, Nidānasthāna, 13, 30.2 vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ //
AHS, Nidānasthāna, 14, 12.2 rūḍhānām api rūkṣatvaṃ nimitte 'lpe 'pi kopanam //
AHS, Nidānasthāna, 14, 13.2 kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu //
AHS, Nidānasthāna, 14, 21.1 rūkṣaṃ kiṇakharasparśaṃ kaṇḍūmat paruṣāsitam /
AHS, Nidānasthāna, 14, 21.2 sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret //
AHS, Nidānasthāna, 14, 33.2 tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ //
AHS, Nidānasthāna, 14, 38.1 vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat /
AHS, Nidānasthāna, 15, 9.2 śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate //
AHS, Nidānasthāna, 15, 38.1 rūkṣāḥ savedanāḥ kṛṣṇāḥ so 'sādhyaḥ syāt sirāgrahaḥ /
AHS, Nidānasthāna, 16, 14.2 snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ //
AHS, Nidānasthāna, 16, 23.2 virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
AHS, Nidānasthāna, 16, 27.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
AHS, Nidānasthāna, 16, 30.1 kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca /
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Cikitsitasthāna, 1, 72.1 rūkṣāṃs tiktarasopetān hṛdyān rucikarān paṭūn /
AHS, Cikitsitasthāna, 1, 84.2 rūkṣaṃ hi tejo jvarakṛt tejasā rūkṣitasya ca //
AHS, Cikitsitasthāna, 1, 151.1 śītoṣṇasnigdharūkṣādyair jvaro yasya na śāmyati /
AHS, Cikitsitasthāna, 3, 28.2 ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam //
AHS, Cikitsitasthāna, 3, 43.1 yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ /
AHS, Cikitsitasthāna, 5, 43.2 pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ //
AHS, Cikitsitasthāna, 6, 3.2 śamanaṃ cauṣadhaṃ rūkṣadurbalasya tad eva tu //
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 6, 81.2 kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā //
AHS, Cikitsitasthāna, 7, 35.2 rūkṣatarpaṇasaṃyuktaṃ yavānīnāgarānvitam //
AHS, Cikitsitasthāna, 7, 42.1 rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ /
AHS, Cikitsitasthāna, 8, 29.2 śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati //
AHS, Cikitsitasthāna, 8, 41.1 rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 8, 84.1 vātottarasya rūkṣasya mandāgner baddhavarcasaḥ /
AHS, Cikitsitasthāna, 8, 95.1 anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ vā yojayeddhimam /
AHS, Cikitsitasthāna, 8, 95.2 śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ //
AHS, Cikitsitasthāna, 9, 42.1 rūkṣakoṣṭham apekṣyāgniṃ sakṣāraṃ pāyayed ghṛtam /
AHS, Cikitsitasthāna, 10, 5.1 kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam /
AHS, Cikitsitasthāna, 10, 25.1 śuddharūkṣāśayaṃ baddhavarcaskaṃ cānuvāsayet /
AHS, Cikitsitasthāna, 10, 66.1 praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣatiktakam /
AHS, Cikitsitasthāna, 10, 66.2 yojyaṃ kṛśasya vyatyāsāt snigdharūkṣaṃ kaphodaye //
AHS, Cikitsitasthāna, 12, 33.1 rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ /
AHS, Cikitsitasthāna, 14, 1.4 rūkṣaśītodbhavaṃ tailaiḥ sādhayed vātarogikaiḥ //
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 15, 4.1 rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām /
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 58.2 rūkṣaṃ baddhaśakṛdvātaṃ dīptāgnim anuvāsayet //
AHS, Cikitsitasthāna, 15, 125.1 atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru /
AHS, Cikitsitasthāna, 16, 34.2 ślaiṣmike kaṭurūkṣoṣṇaṃ vimiśraṃ sāṃnipātike //
AHS, Cikitsitasthāna, 16, 46.1 rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ /
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Cikitsitasthāna, 18, 19.1 aśītoṣṇā hitā rūkṣā raktapitte ghṛtānvitāḥ /
AHS, Cikitsitasthāna, 21, 46.1 kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ /
AHS, Cikitsitasthāna, 22, 3.2 aṅgaglānau tu na srāvyaṃ rūkṣe vātottare ca yat //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Kalpasiddhisthāna, 2, 1.3 kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt /
AHS, Kalpasiddhisthāna, 2, 30.1 rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā /
AHS, Kalpasiddhisthāna, 3, 5.2 asnigdhasvinnadehasya purāṇaṃ rūkṣam auṣadham //
AHS, Kalpasiddhisthāna, 3, 11.1 bahudoṣasya rūkṣasya mandāgner alpam auṣadham /
AHS, Kalpasiddhisthāna, 5, 6.2 yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā //
AHS, Kalpasiddhisthāna, 5, 53.2 anyonyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ //
AHS, Utt., 2, 3.1 kaṣāyaṃ phenilaṃ rūkṣaṃ varcomūtravibandhakṛt /
AHS, Utt., 4, 31.2 nakhair likhantam ātmānaṃ rūkṣadhvastavapuḥsvaram //
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 8, 18.1 vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ /
AHS, Utt., 11, 29.1 doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam /
AHS, Utt., 15, 16.2 rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam //
AHS, Utt., 16, 22.1 rūpyaṃ rūkṣeṇa godadhnā limpennīlatvam āgate /
AHS, Utt., 18, 33.2 śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam //
AHS, Utt., 19, 6.1 nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ /
AHS, Utt., 21, 58.2 saṃcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau //
AHS, Utt., 22, 33.2 vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam //
AHS, Utt., 23, 30.1 tad vātāt sphuṭitaṃ śyāvaṃ kharaṃ rūkṣaṃ jalaprabham /
AHS, Utt., 24, 14.1 svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ /
AHS, Utt., 25, 7.1 nirmāṃsastodabhedāḍhyo rūkṣaścaṭacaṭāyate /
AHS, Utt., 27, 35.3 vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam //
AHS, Utt., 29, 20.2 rūkṣaṃ ca vātāt pittāt tu pītaṃ dāhajvarānvitam //
AHS, Utt., 31, 24.2 kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ //
AHS, Utt., 33, 30.1 phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim /
AHS, Utt., 34, 50.2 yonyāṃ balāsaduṣṭāyāṃ sarvaṃ rūkṣoṣṇam auṣadham //
AHS, Utt., 35, 7.2 tīkṣṇoṣṇarūkṣaviśadaṃ vyavāyyāśukaraṃ laghu //
AHS, Utt., 35, 66.1 ślaiṣmikaṃ vamanairuṣṇarūkṣatīkṣṇaiḥ pralepanaiḥ /
AHS, Utt., 36, 2.2 viśeṣād rūkṣakaṭukam amloṣṇaṃ svāduśītalam //
AHS, Utt., 37, 8.2 mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karburamecakāḥ //