Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 20.1 śuktā rūkṣāḥ paruṣā vāco na brūyāt //
Jaiminīyabrāhmaṇa
JB, 1, 113, 17.0 yasyonā gīyata īśvaro rūkṣo bhavitoḥ //
JB, 1, 175, 10.0 īśvaro ha tu rūkṣo bhavitor yad o yirā yirā cā dākṣāsā iti brūyāt //
JB, 1, 176, 1.0 tathā ha na rūkṣo bhavati //
JB, 1, 233, 11.0 sa rūkṣaḥ paruṣo virājaṃ saṃpipādayiṣann īpsann anāpnuvann āste //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 62.0 anudhyāyī vā eṣa rūkṣaḥ //
MS, 1, 8, 5, 67.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 70.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 73.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 76.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
Pañcaviṃśabrāhmaṇa
PB, 5, 8, 1.0 ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti //
Vasiṣṭhadharmasūtra
VasDhS, 27, 11.1 akṣāralavaṇāṃ rūkṣāṃ pibedbrāhmīṃ suvarcalām /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 18.4 sa tāny enaṃ rūkṣāṇi rūkṣayanti //
ŚBM, 13, 8, 3, 13.3 darbhaiḥ pracchādayaty arūkṣatāyai //
Arthaśāstra
ArthaŚ, 2, 11, 50.1 kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ vā //
ArthaŚ, 2, 11, 54.1 nāgaparvatakaṃ rūkṣaṃ śaivalavarṇaṃ vā //
ArthaŚ, 2, 13, 8.1 rūkṣatvād bhidyamānaṃ tailagomaye niṣecayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 35.0 śuṣkacūrṇarūkṣeṣu piṣaḥ //
Carakasaṃhitā
Ca, Sū., 1, 59.1 rūkṣaḥ śīto laghuḥ sūkṣmaścalo 'tha viśadaḥ kharaḥ /
Ca, Sū., 5, 44.1 dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca /
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 7, 15.2 rūkṣānnapānaṃ vyāyāmo virekaścātra śasyate //
Ca, Sū., 12, 4.0 atrovāca kuśaḥ sāṃkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 13, 47.1 vātātapasahā ye ca rūkṣā bhārādhvakarśitāḥ /
Ca, Sū., 13, 52.1 svedyāḥ śodhayitavyāśca rūkṣā vātavikāriṇaḥ /
Ca, Sū., 13, 57.1 purīṣaṃ grathitaṃ rūkṣaṃ vāyurapraguṇo mṛduḥ /
Ca, Sū., 13, 73.2 śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet //
Ca, Sū., 13, 78.1 takrāriṣṭaprayogaśca rūkṣapānānnasevanam /
Ca, Sū., 13, 86.2 pibedrūkṣo bhṛtairmāṃsairjīrṇe 'śnīyācca bhojanam //
Ca, Sū., 14, 8.2 snigdharūkṣastathā snigdho rūkṣaścāpyupakalpitaḥ //
Ca, Sū., 14, 8.2 snigdharūkṣastathā snigdho rūkṣaścāpyupakalpitaḥ //
Ca, Sū., 14, 9.2 rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca //
Ca, Sū., 14, 16.2 pittināṃ sātisārāṇāṃ rūkṣāṇāṃ madhumehinām //
Ca, Sū., 14, 66.1 ekāṅgasarvāṅgataḥ snigdho rūkṣastathaiva ca /
Ca, Sū., 17, 30.1 śokopavāsavyāyāmarūkṣaśuṣkālpabhojanaiḥ /
Ca, Sū., 17, 65.1 paruṣā sphuṭitā mlānā tvagrūkṣā raktasaṃkṣaye /
Ca, Sū., 17, 70.2 rūkṣasyonnamayan kukṣīṃ tiryagūrdhvaṃ ca gacchati //
Ca, Sū., 17, 73.2 duśchāyo durmanā rūkṣaḥ kṣāmaścaivaujasaḥ kṣaye //
Ca, Sū., 17, 76.1 vyāyāmo 'naśanaṃ cintā rūkṣālpapramitāśanam /
Ca, Sū., 17, 76.2 vātātapau bhayaṃ śoko rūkṣapānaṃ prajāgaraḥ //
Ca, Sū., 17, 91.1 śītakānnavidāhyuṣṇarūkṣaśuṣkātibhojanāt /
Ca, Sū., 17, 99.1 tanu rūkṣāruṇaṃ śyāvaṃ phenilaṃ vātavidradhī /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 21, 11.1 sevā rūkṣānnapānānām laṅghanaṃ pramityāśanam /
Ca, Sū., 21, 12.1 rūkṣasyodvartanaṃ snānasyābhyāsaḥ prakṛtirjarā /
Ca, Sū., 21, 21.2 rūkṣoṣṇā vastayastīkṣṇā rūkṣāṇyudvartanāni ca //
Ca, Sū., 21, 21.2 rūkṣoṣṇā vastayastīkṣṇā rūkṣāṇyudvartanāni ca //
Ca, Sū., 21, 43.1 grīṣme tvādānarūkṣāṇāṃ vardhamāne ca mārute /
Ca, Sū., 21, 50.1 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā /
Ca, Sū., 22, 12.2 laghūṣṇatīkṣṇaviśadaṃ rūkṣaṃ sūkṣmaṃ kharaṃ saram //
Ca, Sū., 22, 14.2 rūkṣaṃ laghu kharaṃ tīkṣṇamuṣṇaṃ sthiramapicchilam //
Ca, Sū., 22, 16.1 uṣṇaṃ tīkṣṇaṃ saraṃ snigdhaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram /
Ca, Sū., 22, 17.1 śītaṃ mandaṃ mṛdu ślakṣṇaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram /
Ca, Sū., 23, 9.1 sakṣaudraścābhayāprāśaḥ prāyo rūkṣānnasevanam /
Ca, Sū., 23, 39.1 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā /
Ca, Sū., 24, 17.1 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ /
Ca, Sū., 24, 30.2 vidyādvātamadāviṣṭaṃ rūkṣaśyāvāruṇākṛtim //
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 26, 8.6 ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 26, 53.1 raukṣyātkaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ /
Ca, Sū., 26, 60.1 kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ /
Ca, Sū., 26, 64.1 mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam /
Ca, Sū., 26, 88.1 viruddhaṃ deśatastāvad rūkṣatīkṣṇādi dhanvani /
Ca, Sū., 26, 89.1 kālato'pi viruddhaṃ yacchītarūkṣādisevanam /
Ca, Sū., 27, 19.1 rūkṣaḥ śīto'guruḥ svādurbahuvātaśakṛdyavaḥ /
Ca, Sū., 27, 20.1 rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā /
Ca, Sū., 27, 23.1 kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭur laghuḥ /
Ca, Sū., 27, 25.2 tatsvādurvātalo rūkṣaḥ kaṣāyo viśado guruḥ //
Ca, Sū., 27, 27.1 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ /
Ca, Sū., 27, 32.1 śimbī rūkṣā kaṣāyā ca koṣṭhe vātaprakopinī /
Ca, Sū., 27, 74.2 śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam //
Ca, Sū., 27, 76.2 kaṣāyo viśado rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ //
Ca, Sū., 27, 92.1 laghūṣṇaṃ vātalaṃ rūkṣaṃ kālāyaṃ śākamucyate /
Ca, Sū., 27, 94.2 rūkṣo madaviṣaghnaśca praśasto raktapittinām //
Ca, Sū., 27, 103.1 śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati /
Ca, Sū., 27, 110.1 rūkṣāmlamuṣṇaṃ kausumbhaṃ kaphaghnaṃ pittavardhanam /
Ca, Sū., 27, 111.1 mukhapriyaṃ ca rūkṣaṃ ca mūtralaṃ trapusaṃ tv ati /
Ca, Sū., 27, 112.1 varcobhedīnyalābūni rūkṣaśītagurūṇi ca /
Ca, Sū., 27, 123.1 tadvat syādraktanālasya rūkṣamamlaṃ viśeṣataḥ /
Ca, Sū., 27, 148.1 rūkṣaṃ svādu kaṣāyaṃ kaphapittaharaṃ param /
Ca, Sū., 27, 150.2 rūkṣāmlaṃ dāḍimaṃ yattu tatpittānilakopanam //
Ca, Sū., 27, 151.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate //
Ca, Sū., 27, 160.1 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam /
Ca, Sū., 27, 171.2 tīkṣṇoṣṇakaṭurūkṣāṇi kaphavātaharāṇi ca //
Ca, Sū., 27, 172.1 puṃstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Nid., 1, 19.0 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 44.1 kaṣāyamadhuraṃ pāṇḍu rūkṣaṃ mehati yo naraḥ /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 25.1 jvarabhramapralāpādyā dṛśyante rūkṣahetujāḥ /
Ca, Nid., 8, 25.2 rūkṣeṇaikena cāpyeko jvara evopajāyate //
Ca, Nid., 8, 26.1 hetubhirbahubhiścaiko jvaro rūkṣādibhirbhavet /
Ca, Nid., 8, 26.2 rūkṣādibhirjvarādyāśca vyādhayaḥ sambhavanti hi //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 8, 98.1 vātastu rūkṣalaghucalabahuśīghraśītaparuṣaviśadaḥ /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 7, 11.1 rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā /
Ca, Indr., 7, 15.2 tāḥ śubhā rūkṣamalināḥ saṃkṣiptāścāśubhodayāḥ //
Ca, Cik., 1, 35.1 ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 173.1 rūkṣabaddhapurīṣāya pradadyādanuvāsanam /
Ca, Cik., 3, 216.2 rūkṣasya ye na śāmyanti sarpisteṣāṃ bhiṣagjitam //
Ca, Cik., 3, 217.1 rūkṣaṃ tejo jvarakaraṃ tejasā rūkṣitasya ca /
Ca, Cik., 3, 289.2 śītoṣṇasnigdharūkṣādyairjvaro yasya na śāmyati //
Ca, Cik., 3, 295.2 vamanaṃ pācanaṃ rūkṣamannapānaṃ vilaṅghanam //
Ca, Cik., 4, 11.2 śyāvāruṇaṃ saphenaṃ ca tanu rūkṣaṃ ca vātikam //
Ca, Cik., 4, 23.1 snigdhoṣṇamuṣṇarūkṣaṃ ca raktapittasya kāraṇam /
Ca, Cik., 4, 63.1 garbhiṇīṃ sthaviraṃ bālaṃ rūkṣālpapramitāśinam /
Ca, Cik., 5, 5.1 rūkṣānnapānairatisevitairvā śokena mithyāpratikarmaṇā vā /
Ca, Cik., 5, 9.1 rūkṣānnapānaṃ viṣamātimātraṃ viceṣṭitaṃ vegavinigrahaśca /
Ca, Cik., 5, 11.2 vātāt sa gulmo na ca tatra rūkṣaṃ kaṣāyatiktaṃ kaṭu copaśete //
Ca, Cik., 5, 12.1 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā /
Ca, Cik., 5, 21.1 rūkṣavyāyāmajaṃ gulmaṃ vātikaṃ tīvravedanam /
Ca, Cik., 5, 33.2 rūkṣoṣṇena tu sambhūte sarpiḥ praśamanaṃ param //
Ca, Cik., 22, 4.2 kṣārāmlalavaṇakaṭukoṣṇarūkṣaśuṣkānnasevābhiḥ //
Ca, Cik., 23, 126.1 viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam /
Ca, Cik., 2, 4, 42.1 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantudagdhaṃ vijarjaram /
Mahābhārata
MBh, 1, 2, 236.2 puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva /
MBh, 1, 82, 9.1 aruṃtudaṃ puruṣaṃ rūkṣavācaṃ vākkaṇṭakair vitudantaṃ manuṣyān /
MBh, 1, 139, 3.1 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān /
MBh, 2, 37, 15.2 bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayāmāsa bhārata //
MBh, 2, 39, 9.2 tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu /
MBh, 2, 39, 9.2 tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu /
MBh, 2, 68, 43.2 yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye //
MBh, 3, 28, 5.2 yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā //
MBh, 3, 30, 19.1 hantyavadhyān api kruddho gurūn rūkṣais tudaty api /
MBh, 3, 176, 43.1 pravavāvanilo rūkṣaścaṇḍaḥ śarkarakarṣaṇaḥ /
MBh, 3, 188, 81.2 rūkṣā vāco vimokṣyanti yugānte paryupasthite //
MBh, 3, 262, 40.1 bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām /
MBh, 4, 37, 4.1 calāśca vātāḥ saṃvānti rūkṣāḥ paruṣaniḥsvanāḥ /
MBh, 4, 37, 5.1 rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ /
MBh, 5, 30, 5.1 na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām /
MBh, 5, 36, 6.2 na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta //
MBh, 5, 36, 7.2 tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta //
MBh, 5, 36, 8.1 aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakair vitudantaṃ manuṣyān /
MBh, 5, 187, 19.1 nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī /
MBh, 6, BhaGī 17, 9.1 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ /
MBh, 6, 81, 24.1 sa dharmarājasya vaco niśamya rūkṣākṣaraṃ vipralāpānubaddham /
MBh, 6, 117, 11.2 yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana //
MBh, 7, 54, 3.1 vavuśca dāruṇā vātā rūkṣā ghorābhiśaṃsinaḥ /
MBh, 7, 64, 7.1 viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
MBh, 7, 114, 76.2 pūrvavṛttāni cāpyenaṃ rūkṣāṇyaśrāvayad bhṛśam //
MBh, 7, 123, 13.1 yasmāt tu bahu rūkṣaṃ ca śrāvitaste vṛkodaraḥ /
MBh, 7, 172, 8.2 atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt //
MBh, 7, 172, 12.2 mānyam ācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā //
MBh, 8, 49, 103.2 vṛddhāvamantuḥ paruṣasya caiva kiṃ te ciraṃ mām anuvṛtya rūkṣam //
MBh, 9, 55, 11.1 rūkṣāśca vātāḥ pravavur nīcaiḥ śarkaravarṣiṇaḥ /
MBh, 10, 8, 129.1 paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ /
MBh, 12, 1, 40.1 yadā hyasya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ /
MBh, 12, 136, 109.2 sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ //
MBh, 12, 139, 42.2 paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ //
MBh, 12, 141, 11.1 kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ /
MBh, 12, 149, 59.2 vacanaṃ śrāvitā rūkṣaṃ mānuṣāḥ saṃnivartata //
MBh, 12, 177, 28.1 nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 289, 44.1 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama /
MBh, 12, 315, 44.1 yena vegavatā rugṇā rūkṣeṇārujatā rasān /
MBh, 14, 7, 7.2 rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt //
MBh, 14, 49, 42.2 nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca /
MBh, 16, 1, 2.1 vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
Rāmāyaṇa
Rām, Ki, 30, 8.1 sāmopahitayā vācā rūkṣāṇi parivarjayan /
Rām, Su, 25, 24.2 laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ //
Rām, Yu, 31, 9.1 hrasvo rūkṣo 'praśastaśca pariveṣaḥ sulohitaḥ /
Rām, Yu, 43, 8.1 abhavat sudine cāpi durdinaṃ rūkṣamārutam /
Rām, Yu, 104, 2.2 śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat //
Rām, Yu, 104, 5.2 rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva //
Saundarānanda
SaundĀ, 11, 15.2 rūkṣamapyāśaye śuddhe rūkṣato naiti sajjanaḥ //
SaundĀ, 11, 15.2 rūkṣamapyāśaye śuddhe rūkṣato naiti sajjanaḥ //
SaundĀ, 13, 7.1 śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca /
SaundĀ, 16, 60.2 rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya //
SaundĀ, 16, 63.2 tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 11.1 tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ /
AHS, Sū., 2, 7.1 tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām /
AHS, Sū., 3, 3.1 tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ /
AHS, Sū., 3, 19.1 tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ /
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 3, 56.2 śaradvasantayo rūkṣaṃ śītaṃ gharmaghanāntayoḥ //
AHS, Sū., 4, 18.1 gaṇḍūṣadhūmānāhārā rūkṣaṃ bhuktvā tadudvamaḥ /
AHS, Sū., 5, 25.1 īṣad rūkṣoṣṇalavaṇam auṣṭrakaṃ dīpanaṃ laghu /
AHS, Sū., 5, 31.1 pīnase mūtrakṛcchre ca rūkṣaṃ tu grahaṇīgade /
AHS, Sū., 5, 53.1 rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā /
AHS, Sū., 5, 64.2 kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam //
AHS, Sū., 5, 70.1 viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā /
AHS, Sū., 5, 76.2 bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram //
AHS, Sū., 5, 82.2 pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu //
AHS, Sū., 6, 13.2 rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ //
AHS, Sū., 6, 15.1 nyūno yavād anuyavo rūkṣoṣṇo vaṃśajo yavaḥ /
AHS, Sū., 6, 19.1 rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ /
AHS, Sū., 6, 38.1 dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ /
AHS, Sū., 6, 40.2 piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ //
AHS, Sū., 6, 56.2 dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ //
AHS, Sū., 6, 83.1 taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ /
AHS, Sū., 6, 92.2 krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru //
AHS, Sū., 6, 95.1 svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru /
AHS, Sū., 6, 99.2 rūkṣo vaṃśakarīras tu vidāhī vātapittalaḥ //
AHS, Sū., 6, 101.1 rūkṣoṣṇam amlaṃ kausumbhaṃ guru pittakaraṃ saram /
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 129.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaharaṃ laghu //
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
AHS, Sū., 6, 153.2 kaṣāyā madhurā pāke rūkṣā vilavaṇī laghuḥ //
AHS, Sū., 6, 160.2 pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam //
AHS, Sū., 7, 55.2 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā //
AHS, Sū., 8, 32.1 dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci /
AHS, Sū., 9, 7.2 rūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam //
AHS, Sū., 9, 8.2 vāyavyaṃ rūkṣaviśadalaghusparśaguṇolbaṇam //
AHS, Sū., 9, 13.1 laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā /
AHS, Sū., 10, 16.1 laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ /
AHS, Sū., 10, 21.1 āmasaṃstambhano grāhī rūkṣo 'ti tvakprasādanaḥ /
AHS, Sū., 10, 37.2 tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā //
AHS, Sū., 11, 17.2 rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ //
AHS, Sū., 11, 40.2 duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye //
AHS, Sū., 12, 19.2 uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṃcayam //
AHS, Sū., 12, 22.1 uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam /
AHS, Sū., 12, 25.2 cīyate laghurūkṣābhir oṣadhibhiḥ samīraṇaḥ //
AHS, Sū., 13, 10.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam //
AHS, Sū., 13, 11.2 anekarūpo vyāyāmaś cintā rūkṣaṃ vimardanam //
AHS, Sū., 14, 8.2 bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān //
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 16, 10.2 rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca //
AHS, Sū., 17, 13.1 kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile /
AHS, Sū., 17, 13.1 kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile /
AHS, Sū., 17, 14.1 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ /
AHS, Sū., 17, 18.2 dravasthirasarasnigdharūkṣasūkṣmaṃ ca bheṣajam //
AHS, Sū., 17, 19.1 svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣasūkṣmasaradravam /
AHS, Sū., 17, 21.2 na svedayed atisthūlarūkṣadurbalamūrchitān //
AHS, Sū., 18, 3.2 avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ //
AHS, Sū., 18, 53.2 rūkṣabahvanilakrūrakoṣṭhavyāyāmaśīlinām //
AHS, Sū., 18, 57.1 sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān /
AHS, Sū., 20, 24.1 rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā /
AHS, Sū., 24, 1.1 nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite /
AHS, Sū., 27, 4.2 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ //
AHS, Sū., 27, 40.1 vātācchyāvāruṇaṃ rūkṣaṃ vegasrāvyacchaphenilam /
AHS, Sū., 29, 41.1 madyaṃ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam /
AHS, Sū., 29, 45.1 snigdhāṃ rūkṣāṃ ślathāṃ gāḍhāṃ durnyastāṃ ca vikeśikām /
AHS, Sū., 30, 52.2 snehadagdhe bhṛśataraṃ rūkṣaṃ tatra tu yojayet /
AHS, Śār., 2, 7.1 āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam /
AHS, Śār., 2, 10.2 laghunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet //
AHS, Śār., 2, 15.2 śokopavāsarūkṣādyairathavā yonyatisravāt //
AHS, Śār., 3, 100.1 tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣam alpaṃ sa bhuṅkte balavāṃs tathāpi /
AHS, Śār., 5, 47.1 vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā /
AHS, Śār., 5, 51.1 tāḥ śubhā malinā rūkṣāḥ saṃkṣiptāścāśubhodayāḥ /
AHS, Śār., 6, 2.1 dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam /
AHS, Nidānasthāna, 1, 14.1 tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ /
AHS, Nidānasthāna, 2, 16.1 rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā /
AHS, Nidānasthāna, 4, 20.1 rūkṣatīkṣṇakharāsātmyairannapānaiḥ prapīḍitaḥ /
AHS, Nidānasthāna, 5, 24.2 svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ //
AHS, Nidānasthāna, 6, 1.3 tīkṣṇoṣṇarūkṣasūkṣmāmlaṃ vyavāyyāśukaraṃ laghu /
AHS, Nidānasthāna, 6, 13.2 madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca //
AHS, Nidānasthāna, 6, 27.1 rūkṣaśyāvāruṇatanur made vātodbhave bhavet /
AHS, Nidānasthāna, 7, 8.1 sahajāni viśeṣeṇa rūkṣadurdarśanāni ca /
AHS, Nidānasthāna, 7, 46.2 rūkṣaiḥ saṃgrāhibhir vāyuḥ sve sthāne kupito balī //
AHS, Nidānasthāna, 8, 2.2 madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt //
AHS, Nidānasthāna, 8, 6.2 rūkṣaṃ saphenam acchaṃ ca grathitaṃ vā muhur muhuḥ //
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 9, 33.2 rūkṣadurbalayor vātād udāvartaṃ śakṛd yadā //
AHS, Nidānasthāna, 9, 37.1 rūkṣasya klāntadehasya vastisthau pittamārutau /
AHS, Nidānasthāna, 11, 1.3 bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ /
AHS, Nidānasthāna, 11, 24.1 vātapūrṇadṛtisparśo rūkṣo vātād aheturuk /
AHS, Nidānasthāna, 11, 32.1 rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ /
AHS, Nidānasthāna, 11, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca /
AHS, Nidānasthāna, 13, 8.1 prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci /
AHS, Nidānasthāna, 13, 9.2 kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā //
AHS, Nidānasthāna, 13, 30.2 vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ //
AHS, Nidānasthāna, 14, 12.2 rūḍhānām api rūkṣatvaṃ nimitte 'lpe 'pi kopanam //
AHS, Nidānasthāna, 14, 13.2 kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu //
AHS, Nidānasthāna, 14, 21.1 rūkṣaṃ kiṇakharasparśaṃ kaṇḍūmat paruṣāsitam /
AHS, Nidānasthāna, 14, 21.2 sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret //
AHS, Nidānasthāna, 14, 33.2 tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ //
AHS, Nidānasthāna, 14, 38.1 vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat /
AHS, Nidānasthāna, 15, 9.2 śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate //
AHS, Nidānasthāna, 15, 38.1 rūkṣāḥ savedanāḥ kṛṣṇāḥ so 'sādhyaḥ syāt sirāgrahaḥ /
AHS, Nidānasthāna, 16, 14.2 snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ //
AHS, Nidānasthāna, 16, 23.2 virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
AHS, Nidānasthāna, 16, 27.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
AHS, Nidānasthāna, 16, 30.1 kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca /
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Cikitsitasthāna, 1, 72.1 rūkṣāṃs tiktarasopetān hṛdyān rucikarān paṭūn /
AHS, Cikitsitasthāna, 1, 84.2 rūkṣaṃ hi tejo jvarakṛt tejasā rūkṣitasya ca //
AHS, Cikitsitasthāna, 1, 151.1 śītoṣṇasnigdharūkṣādyair jvaro yasya na śāmyati /
AHS, Cikitsitasthāna, 3, 28.2 ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam //
AHS, Cikitsitasthāna, 3, 43.1 yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ /
AHS, Cikitsitasthāna, 5, 43.2 pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ //
AHS, Cikitsitasthāna, 6, 3.2 śamanaṃ cauṣadhaṃ rūkṣadurbalasya tad eva tu //
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 6, 81.2 kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā //
AHS, Cikitsitasthāna, 7, 35.2 rūkṣatarpaṇasaṃyuktaṃ yavānīnāgarānvitam //
AHS, Cikitsitasthāna, 7, 42.1 rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ /
AHS, Cikitsitasthāna, 8, 29.2 śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati //
AHS, Cikitsitasthāna, 8, 41.1 rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 8, 84.1 vātottarasya rūkṣasya mandāgner baddhavarcasaḥ /
AHS, Cikitsitasthāna, 8, 95.1 anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ vā yojayeddhimam /
AHS, Cikitsitasthāna, 8, 95.2 śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ //
AHS, Cikitsitasthāna, 9, 42.1 rūkṣakoṣṭham apekṣyāgniṃ sakṣāraṃ pāyayed ghṛtam /
AHS, Cikitsitasthāna, 10, 5.1 kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam /
AHS, Cikitsitasthāna, 10, 25.1 śuddharūkṣāśayaṃ baddhavarcaskaṃ cānuvāsayet /
AHS, Cikitsitasthāna, 10, 66.1 praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣatiktakam /
AHS, Cikitsitasthāna, 10, 66.2 yojyaṃ kṛśasya vyatyāsāt snigdharūkṣaṃ kaphodaye //
AHS, Cikitsitasthāna, 12, 33.1 rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ /
AHS, Cikitsitasthāna, 14, 1.4 rūkṣaśītodbhavaṃ tailaiḥ sādhayed vātarogikaiḥ //
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 15, 4.1 rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām /
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 58.2 rūkṣaṃ baddhaśakṛdvātaṃ dīptāgnim anuvāsayet //
AHS, Cikitsitasthāna, 15, 125.1 atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru /
AHS, Cikitsitasthāna, 16, 34.2 ślaiṣmike kaṭurūkṣoṣṇaṃ vimiśraṃ sāṃnipātike //
AHS, Cikitsitasthāna, 16, 46.1 rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ /
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Cikitsitasthāna, 18, 19.1 aśītoṣṇā hitā rūkṣā raktapitte ghṛtānvitāḥ /
AHS, Cikitsitasthāna, 21, 46.1 kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ /
AHS, Cikitsitasthāna, 22, 3.2 aṅgaglānau tu na srāvyaṃ rūkṣe vātottare ca yat //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Kalpasiddhisthāna, 2, 1.3 kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt /
AHS, Kalpasiddhisthāna, 2, 30.1 rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā /
AHS, Kalpasiddhisthāna, 3, 5.2 asnigdhasvinnadehasya purāṇaṃ rūkṣam auṣadham //
AHS, Kalpasiddhisthāna, 3, 11.1 bahudoṣasya rūkṣasya mandāgner alpam auṣadham /
AHS, Kalpasiddhisthāna, 5, 6.2 yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā //
AHS, Kalpasiddhisthāna, 5, 53.2 anyonyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ //
AHS, Utt., 2, 3.1 kaṣāyaṃ phenilaṃ rūkṣaṃ varcomūtravibandhakṛt /
AHS, Utt., 4, 31.2 nakhair likhantam ātmānaṃ rūkṣadhvastavapuḥsvaram //
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 8, 18.1 vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ /
AHS, Utt., 11, 29.1 doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam /
AHS, Utt., 15, 16.2 rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam //
AHS, Utt., 16, 22.1 rūpyaṃ rūkṣeṇa godadhnā limpennīlatvam āgate /
AHS, Utt., 18, 33.2 śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam //
AHS, Utt., 19, 6.1 nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ /
AHS, Utt., 21, 58.2 saṃcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau //
AHS, Utt., 22, 33.2 vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam //
AHS, Utt., 23, 30.1 tad vātāt sphuṭitaṃ śyāvaṃ kharaṃ rūkṣaṃ jalaprabham /
AHS, Utt., 24, 14.1 svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ /
AHS, Utt., 25, 7.1 nirmāṃsastodabhedāḍhyo rūkṣaścaṭacaṭāyate /
AHS, Utt., 27, 35.3 vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam //
AHS, Utt., 29, 20.2 rūkṣaṃ ca vātāt pittāt tu pītaṃ dāhajvarānvitam //
AHS, Utt., 31, 24.2 kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ //
AHS, Utt., 33, 30.1 phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim /
AHS, Utt., 34, 50.2 yonyāṃ balāsaduṣṭāyāṃ sarvaṃ rūkṣoṣṇam auṣadham //
AHS, Utt., 35, 7.2 tīkṣṇoṣṇarūkṣaviśadaṃ vyavāyyāśukaraṃ laghu //
AHS, Utt., 35, 66.1 ślaiṣmikaṃ vamanairuṣṇarūkṣatīkṣṇaiḥ pralepanaiḥ /
AHS, Utt., 36, 2.2 viśeṣād rūkṣakaṭukam amloṣṇaṃ svāduśītalam //
AHS, Utt., 37, 8.2 mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karburamecakāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.9 nidānatyāgo yathādoṣaṃ śītoṣṇāsanavyāyāmādīnāṃ varjanam snigdharūkṣādyanabhyavahāraśca /
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 12, 12.2 dṛṣṭiprasādanaṃ rūkṣaṃ tiktaṃ pittakaphāpaham //
ASaṃ, 1, 12, 26.1 kaṣāyā madhurā rūkṣā kāsaghnī vaṃśarocanā /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bodhicaryāvatāra
BoCA, 5, 52.1 parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 121.2 śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava //
BKŚS, 20, 230.1 bhrāmyatā śrāmyatā rūkṣavṛkṣeṣūpavane ghane /
BKŚS, 22, 23.1 atha vāmanam ekākṣaṃ rūkṣaṃ tundiladanturam /
BKŚS, 26, 13.2 tathājñāpitavān asmi gomukhaṃ rūkṣayā girā //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Divyāvadāna
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Kumārasaṃbhava
KumSaṃ, 7, 17.1 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
Liṅgapurāṇa
LiPur, 1, 21, 3.2 sumeḍhrāyārcyameḍhrāya daṇḍine rūkṣaretase //
LiPur, 1, 89, 55.2 kauśeyāvikayo rūkṣaiḥ kṣaumāṇāṃ gaurasarṣapaiḥ //
LiPur, 2, 4, 9.2 rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ //
Matsyapurāṇa
MPur, 153, 64.2 tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ //
MPur, 153, 163.2 tataścacāla vasudhā tato rūkṣo marudvavau //
MPur, 153, 186.2 pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ //
MPur, 157, 2.1 tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā /
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 29.1 snehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet /
Su, Sū., 13, 7.1 alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam /
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 38.1 prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su, Sū., 19, 19.1 madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 20, 27.2 viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ //
Su, Sū., 29, 9.1 rūkṣaniṣṭhuravādāś cāpyamaṅgalyābhidhāyinaḥ /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 44, 27.2 pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate //
Su, Sū., 44, 70.1 śītamāmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham /
Su, Sū., 45, 31.1 nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam /
Su, Sū., 45, 34.1 cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca /
Su, Sū., 45, 53.2 rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu //
Su, Sū., 45, 57.1 madhurāmlarasaṃ rūkṣaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 73.1 rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat /
Su, Sū., 45, 79.2 dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 90.1 grāhiṇī vātalā rūkṣā durjarā takrakūrcikā /
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 134.1 viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt /
Su, Sū., 45, 136.1 tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam /
Su, Sū., 45, 140.1 chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam /
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Sū., 45, 169.1 rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt /
Su, Sū., 45, 173.1 madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu /
Su, Sū., 45, 178.2 pittalālpakaphā rūkṣā yavair vātaprakopaṇī //
Su, Sū., 45, 179.2 rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā //
Su, Sū., 45, 180.2 grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt //
Su, Sū., 45, 191.2 rūkṣaḥ kaṣāyakaphahṛd vātapittaprakopaṇaḥ //
Su, Sū., 46, 15.2 kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ //
Su, Sū., 46, 19.1 śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ /
Su, Sū., 46, 22.1 uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ /
Su, Sū., 46, 24.2 yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ //
Su, Sū., 46, 26.1 rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ /
Su, Sū., 46, 36.2 āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca //
Su, Sū., 46, 42.2 medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca //
Su, Sū., 46, 44.2 rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī //
Su, Sū., 46, 49.3 tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi //
Su, Sū., 46, 68.1 kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ /
Su, Sū., 46, 134.1 atīva rūkṣaṃ māṃsaṃ tu vihaṅgānāṃ phalāśinām /
Su, Sū., 46, 144.2 kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat //
Su, Sū., 46, 164.2 saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca //
Su, Sū., 46, 167.1 kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit /
Su, Sū., 46, 190.2 viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam //
Su, Sū., 46, 193.1 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam /
Su, Sū., 46, 198.1 rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham /
Su, Sū., 46, 200.1 bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam /
Su, Sū., 46, 201.1 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham /
Su, Sū., 46, 215.1 alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā /
Su, Sū., 46, 235.1 kaphaghnā laghavo rūkṣāstīkṣṇoṣṇāḥ pittavardhanāḥ /
Su, Sū., 46, 238.1 vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca /
Su, Sū., 46, 258.2 teṣāṃ śītatamo rūkṣastaṇḍulīyo viṣāpahaḥ //
Su, Sū., 46, 261.2 vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā /
Su, Sū., 46, 261.3 śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam //
Su, Sū., 46, 271.2 rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam //
Su, Sū., 46, 272.2 kausumbhaṃ madhuraṃ rūkṣamuṣṇaṃ śleṣmaharaṃ laghu //
Su, Sū., 46, 275.2 lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ //
Su, Sū., 46, 277.2 bhedanaṃ madhuraṃ rūkṣaṃ kālāyam ativātalam //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 296.1 viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram /
Su, Sū., 46, 303.2 viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham //
Su, Sū., 46, 306.1 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //
Su, Sū., 46, 364.1 viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham /
Su, Sū., 46, 404.2 vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ //
Su, Sū., 46, 409.2 kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ //
Su, Sū., 46, 430.1 snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate /
Su, Sū., 46, 516.2 rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ //
Su, Nid., 1, 7.2 avyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ //
Su, Nid., 5, 22.2 vaivarṇyaṃ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 13, 23.2 abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ //
Su, Nid., 13, 30.1 parikramaṇaśīlasya vāyuratyartharūkṣayoḥ /
Su, Nid., 13, 36.1 dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate /
Su, Nid., 13, 62.2 rūkṣadurbaladehasya taṃ gudabhraṃśamādiśet //
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 1, 7.1 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 30.2 sopadravāṇāṃ rūkṣāṇāṃ kṛśānāṃ vraṇaśoṣiṇām //
Su, Cik., 1, 109.1 vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ /
Su, Cik., 1, 126.1 rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ /
Su, Cik., 3, 4.2 vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca //
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 5, 20.1 manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret //
Su, Cik., 5, 36.2 sakṣāramūtrasvedāṃś ca rūkṣāṇyutsādanāni ca //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 22, 42.1 phalānyamlāni śītāmbu rūkṣānnaṃ dantadhāvanam /
Su, Cik., 24, 24.2 rūkṣadurbalamartyānāṃ na hitaṃ cāsyaśoṣiṇām //
Su, Cik., 31, 15.1 rūkṣakṣataviṣārtānāṃ vātapittavikāriṇām /
Su, Cik., 31, 42.2 dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanam ucyate //
Su, Cik., 31, 50.2 snehaṃ jahyānniṣeveta pācanaṃ rūkṣam eva ca //
Su, Cik., 31, 51.2 purīṣaṃ grathitaṃ rūkṣaṃ kṛcchrādannaṃ vipacyate //
Su, Cik., 31, 52.2 durvarṇo durbalaścaiva rūkṣo bhavati mānavaḥ //
Su, Cik., 31, 55.1 rūkṣasya snehanaṃ snehair atisnigdhasya rūkṣaṇam /
Su, Cik., 33, 15.2 ūrdhvāsrapittikṣudhitātirūkṣagarbhiṇyudāvartinirūhitāṃśca //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 22.1 snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate /
Su, Cik., 36, 22.2 bastiṃ rūkṣam atisnigdhe snigdhaṃ rūkṣe ca dāpayet //
Su, Cik., 36, 22.2 bastiṃ rūkṣam atisnigdhe snigdhaṃ rūkṣe ca dāpayet //
Su, Cik., 36, 36.1 atitīkṣṇo 'tilavaṇo rūkṣo bastiḥ prayojitaḥ /
Su, Cik., 36, 44.1 rūkṣasya bahuvātasya tathā duḥśāyitasya ca /
Su, Cik., 36, 44.2 bastiraṅgagrahaṃ kuryādrūkṣo mṛdvalpabheṣajaḥ //
Su, Cik., 37, 44.1 rūkṣasya bahuvātasya dvau trīnapyanuvāsanān /
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Cik., 37, 56.1 rūkṣaṃ bhuktavato hyannaṃ balaṃ varṇaṃ ca hāpayet /
Su, Cik., 37, 79.1 rūkṣāya bahuvātāya snehavastiṃ dine dine /
Su, Cik., 37, 80.1 sneho 'lpamātro rūkṣāṇāṃ dīrghakālamanatyayaḥ /
Su, Cik., 39, 20.2 snigdharūkṣān rasāṃścaiva vyatyāsāt svasthavattataḥ //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 34.2 lakṣaṇaṃ mūrdhnyatisnigdhe rūkṣaṃ tatrāvacārayet //
Su, Cik., 40, 35.1 ayoge vātavaiguṇyamindriyāṇāṃ ca rūkṣatā /
Su, Cik., 40, 59.2 pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe //
Su, Ka., 2, 19.2 rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca //
Su, Ka., 3, 40.1 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu /
Su, Ka., 5, 54.2 śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ //
Su, Utt., 6, 26.1 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat /
Su, Utt., 11, 4.1 rūkṣaistathāścyotanasaṃvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ /
Su, Utt., 11, 4.1 rūkṣaistathāścyotanasaṃvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ /
Su, Utt., 18, 15.1 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane /
Su, Utt., 18, 16.2 dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit //
Su, Utt., 18, 17.1 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam /
Su, Utt., 18, 22.1 hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ /
Su, Utt., 18, 76.2 jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīva ca //
Su, Utt., 18, 80.2 tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu //
Su, Utt., 20, 9.1 śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ /
Su, Utt., 24, 21.2 tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā //
Su, Utt., 24, 22.1 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān /
Su, Utt., 32, 10.1 malināmbarasaṃvītā malinā rūkṣamūrdhajā /
Su, Utt., 38, 3.2 rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati //
Su, Utt., 39, 133.2 saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet //
Su, Utt., 39, 144.1 vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī /
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 40, 3.1 gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ /
Su, Utt., 40, 10.1 varco muñcatyalpamalpaṃ saphenaṃ rūkṣaṃ śyāvaṃ sānilaṃ mārutena /
Su, Utt., 40, 76.1 naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayedghṛtam /
Su, Utt., 40, 139.2 saśoṇitā śoṇitasaṃbhavā tu tāḥ sneharūkṣaprabhavā matāstu //
Su, Utt., 40, 159.1 rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje /
Su, Utt., 40, 159.1 rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje /
Su, Utt., 41, 20.2 samprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ //
Su, Utt., 42, 101.2 vātaśūle samutpanne rūkṣaṃ snigdhena bhojayet //
Su, Utt., 42, 110.1 rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ /
Su, Utt., 42, 136.1 vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ /
Su, Utt., 43, 3.1 vegāghātoṣṇarūkṣānnair atimātropasevitaiḥ /
Su, Utt., 47, 3.2 rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca //
Su, Utt., 48, 4.1 sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt /
Su, Utt., 50, 3.1 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
Su, Utt., 51, 54.1 durbale caiva rūkṣe ca tarpaṇaṃ hitam ucyate /
Su, Utt., 52, 4.1 dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca /
Su, Utt., 55, 37.1 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ /
Su, Utt., 57, 12.2 adyādrasāṃśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni //
Su, Utt., 58, 17.1 rūkṣasya klāntadehasya bastisthau pittamārutau /
Su, Utt., 62, 8.1 rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ /
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Su, Utt., 64, 21.2 hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ //
Su, Utt., 64, 37.1 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam /
Su, Utt., 64, 49.1 nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam /
Su, Utt., 64, 50.1 navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet /
Su, Utt., 64, 56.3 tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ //
Su, Utt., 64, 59.1 vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā /
Su, Utt., 64, 60.2 kaphābhipannadehāṃśca rūkṣairannairupācaret //
Tantrākhyāyikā
TAkhy, 1, 222.1 tāni tu rūkṣāṇi picchilāny atuṣṭikarāṇy amanojñāni //
Viṣṇupurāṇa
ViPur, 1, 19, 22.2 śīto 'tirūkṣaḥ śoṣāya taddehasyātiduḥsahaḥ //
ViPur, 2, 13, 47.1 sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi /
ViPur, 3, 10, 21.1 nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām /
ViPur, 5, 6, 29.1 tatastatrātirūkṣe 'pi gharmakāle dvijottama /
Abhidhānacintāmaṇi
AbhCint, 2, 183.1 paruṣaṃ niṣṭhuraṃ rūkṣaṃ vikruṣṭamatha ghoṣaṇā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ lakṣayati rūkṣatīkṣṇeti //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 2.0 rūkṣādiguṇotkaṭaṃ raukṣyādikaraṃ ca dravyaṃ vāyavyam //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 7.1 kaṭutīkṣṇoṣṇalavaṇarūkṣāmlādibhir ulbaṇaiḥ /
Bhāratamañjarī
BhāMañj, 13, 74.1 rūkṣāḥ kṛśā malādigdhā vipine kaṣṭavṛttayaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 55.1 haridrā svarase tiktā rūkṣoṣṇā viṣamehanut /
DhanvNigh, 1, 59.1 tiktā dāruharidrā syād rūkṣoṣṇā vraṇamehajit /
DhanvNigh, 1, 177.2 cirbhaṭaṃ madhuraṃ rūkṣaṃ guru pittakaphāpaham //
DhanvNigh, 1, 204.2 kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato'bhayā //
DhanvNigh, 1, 213.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
DhanvNigh, 1, 240.2 kaphapittapraśamanī rūkṣā cānilakopanī //
DhanvNigh, 2, 8.1 vacādvayaṃ tu kaṭukaṃ rūkṣoṣṇaṃ malamūtralam /
DhanvNigh, 2, 12.1 rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham /
DhanvNigh, 2, 14.1 kuṭajaḥ kaṭukastiktaḥ kaṣāyo rūkṣaśītalaḥ /
DhanvNigh, Candanādivarga, 38.2 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham //
DhanvNigh, Candanādivarga, 117.2 varṇyaḥ svaryo laghuḥ sūkṣmo rūkṣo vātabalāsajit //
DhanvNigh, Candanādivarga, 156.2 viṣavidhvaṃsanaḥ prokto rūkṣo grāhī kaphāpahaḥ //
DhanvNigh, 6, 14.1 trapu satiktamuṣṇaṃ ca rūkṣaṃ śleṣmavighātakṛt /
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
DhanvNigh, 6, 23.1 kāṃsyaṃ tiktoṣṇarūkṣaṃ ca laghu lekhi prakīrtitam /
DhanvNigh, 6, 28.2 lohaṃ tiktoṣṇarūkṣaṃ syāt pāṇḍurogaharaṃ param //
DhanvNigh, 6, 31.2 rūkṣaṃ kaphavikāraghnaṃ hanyāt pittodbhavā rujaḥ //
DhanvNigh, 6, 58.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ kaṇḍarānvitam /
Garuḍapurāṇa
GarPur, 1, 65, 15.1 udvṛṃtābhyāṃ ca bahvāyū rūkṣairmaṇibhirīśvaraḥ /
GarPur, 1, 65, 44.1 paradāraratāḥ pītai rūkṣair niḥsvā narā matāḥ /
GarPur, 1, 65, 54.2 bimbopamaiśca sphuṭitair oṣṭhai rūkṣaiś cakaṇḍitaiḥ //
GarPur, 1, 65, 77.1 pracurāśrudīnaṃ rūkṣaṃ ca ruditaṃ ca sukhāvaham /
GarPur, 1, 65, 85.2 yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam //
GarPur, 1, 65, 120.2 samunnatottarauṣṭhī yā kalahe rūkṣabhāṣiṇī //
GarPur, 1, 71, 18.1 śabalakaṭhoramalinaṃ rūkṣaṃ pāṣāṇakarkaropetam /
GarPur, 1, 109, 24.1 nagnā vyasanino rūkṣāḥ kapālāṅkitapāṇayaḥ /
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 146, 15.1 tiktoṣaṇakaṣāyāmlarūkṣāpramitayojanaiḥ /
GarPur, 1, 147, 71.2 raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ //
GarPur, 1, 147, 78.1 nityaṃ mandajvaro rūkṣaḥ śītakṛcchreṇa gacchati /
GarPur, 1, 151, 3.1 rūkṣatīkṣṇakharāśāntairannapānaiḥ prapīḍitaḥ /
GarPur, 1, 152, 24.2 svarabhedo bhavettasya kṣāmo rūkṣaścalaḥ svaraḥ //
GarPur, 1, 155, 1.3 tīkṣṇāmlarūkṣasūkṣmāmlavyavāyāsukaraṃ laghu //
GarPur, 1, 155, 21.1 rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
GarPur, 1, 156, 8.2 sahajāni viśeṣeṇa rūkṣadurdarśanāni tu //
GarPur, 1, 156, 47.1 rūkṣaiḥ saṃgrāhibhirvāyurviṭsthāne kupito balī /
GarPur, 1, 157, 3.1 madyarūkṣātimātrādirasātisnehavibhramāt /
GarPur, 1, 157, 7.1 rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ /
GarPur, 1, 158, 13.1 śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva /
GarPur, 1, 158, 34.1 rūkṣadurbalayorvātenodāvartaṃ śakṛdyadā /
GarPur, 1, 158, 37.2 rūkṣasya klāntadehasya bastisthau pittamārutau //
GarPur, 1, 160, 1.3 bhuktaiḥ paryuṣitātyuṣṇaśuṣkarūkṣavidāhibhiḥ //
GarPur, 1, 160, 24.2 vātapūrṇaḥ kharasparśo rūkṣo vātācca dāhakṛt //
GarPur, 1, 160, 32.2 rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat //
GarPur, 1, 160, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca /
GarPur, 1, 162, 8.2 prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci //
GarPur, 1, 162, 30.2 vātācchothaścalo rūkṣaḥ khararomāruṇo 'sitaḥ //
GarPur, 1, 164, 12.2 rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'tikopanam //
GarPur, 1, 164, 13.2 kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu //
GarPur, 1, 164, 20.2 rūkṣāgnivarṇaṃ duḥsparśaṃ kaṇḍūmatparuṣāsitam //
GarPur, 1, 164, 21.1 antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret /
GarPur, 1, 164, 27.2 sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare //
GarPur, 1, 164, 32.2 tatra tvaci sthite kuṣṭhe kāye vaivarṇyarūkṣatā //
GarPur, 1, 164, 37.1 vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat /
GarPur, 1, 166, 10.1 śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
GarPur, 1, 166, 36.1 rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ /
GarPur, 1, 167, 14.2 snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ //
GarPur, 1, 167, 22.2 viruddharūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
GarPur, 1, 167, 26.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
GarPur, 1, 167, 29.1 kaṇḍūrūkṣātināśena tadvidhopaśamena ca /
GarPur, 1, 167, 32.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
GarPur, 1, 168, 2.1 kaṣāyakaṭutiktāmlarūkṣāhārādibhojanāt /
GarPur, 1, 168, 33.1 kṛśo rūkṣo 'lpakeśaśca calacitto naraḥ sthitaḥ /
GarPur, 1, 169, 3.1 śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā /
Kathāsaritsāgara
KSS, 2, 6, 39.1 sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau /
KSS, 3, 5, 21.2 rajorūkṣaṃ vivastraṃ ca vīkṣyātmānam acintayat //
KSS, 4, 1, 29.1 ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 21.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyinī //
MPālNigh, Abhayādivarga, 25.1 adhvātikhinnaḥ parihīnatejā rūkṣaḥ kṛśo laṅghanakarśitaśca /
MPālNigh, Abhayādivarga, 27.2 kaphaṃ rūkṣakaṣāyatvāt tasmāt kim adhikam phalam //
MPālNigh, Abhayādivarga, 28.2 vātaṃ rūkṣakaṣāyatvād evaṃ kiṃ na viparyayaḥ //
MPālNigh, Abhayādivarga, 32.1 rūkṣo netrahitaḥ keśyo majjāto madakārakaḥ /
MPālNigh, Abhayādivarga, 65.2 rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān //
MPālNigh, Abhayādivarga, 82.1 māṣaparṇī himā tiktā rūkṣā śukrabalāsakṛt /
MPālNigh, Abhayādivarga, 99.3 ūnaḥ pūrvaguṇai rūkṣas tatpatraṃ raktapittajit //
MPālNigh, Abhayādivarga, 110.1 tṛvṛt tiktā sarā rūkṣā svādur uṣṇā samīranut /
MPālNigh, Abhayādivarga, 123.2 kaṭukī kaṭukā pāke tiktā rūkṣā sarā laghuḥ /
MPālNigh, Abhayādivarga, 133.2 mahānimbo himo rūkṣas tikto grāhī kaṣāyakaḥ //
MPālNigh, Abhayādivarga, 136.2 kirāto vātalo rūkṣaḥ śītas tiktako laghuḥ //
MPālNigh, Abhayādivarga, 137.3 bhūnimbo vātalo rūkṣaḥ kaphapittajvarāpahaḥ //
MPālNigh, Abhayādivarga, 140.1 kuṭajaḥ kaṭuko rūkṣo dīpanas tuvaro himaḥ /
MPālNigh, Abhayādivarga, 145.2 rūkṣaḥ kuṣṭhakaphānāhaśophagulmavraṇāpahaḥ //
MPālNigh, Abhayādivarga, 159.2 rūkṣaṃ saṃgrāhi pittāsrapradarakṣatakāsanut //
MPālNigh, Abhayādivarga, 169.1 punarnavā sarā tiktā rūkṣoṣṇā madhurā kaṭuḥ /
MPālNigh, Abhayādivarga, 206.1 bhārṅgī rūkṣā kaṭustiktā rucyoṣṇā pācanī jayet /
MPālNigh, Abhayādivarga, 229.1 haridrā kaṭukā tiktā rūkṣoṣṇā śleṣmapittanut /
MPālNigh, Abhayādivarga, 233.1 prapunnāṭo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ /
MPālNigh, Abhayādivarga, 237.1 rūkṣā hanti kaphaśvāsakuṣṭhamehajvarakṛmīn /
MPālNigh, Abhayādivarga, 239.1 bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇaḥ kaphavātajit /
MPālNigh, Abhayādivarga, 275.1 dugdhikoṣṇā gurū rūkṣā vātalā garbhakāriṇī /
MPālNigh, Abhayādivarga, 279.2 cirapoṭā himā rūkṣā bhedanī śvāsakāsajit //
MPālNigh, Abhayādivarga, 281.1 droṇapuṣpī gurū rūkṣā svādūṣṇā vātapittanut /
MPālNigh, Abhayādivarga, 288.3 saṅgrāhiṇī himā rūkṣā raktadāhavraṇāpahā //
MPālNigh, Abhayādivarga, 320.3 yavānī pācanī rūkṣā grāhiṇī mādinī guruḥ //
MPālNigh, Abhayādivarga, 321.3 valkalastatphalodbhūto rūkṣo grāhī viśoṣaṇaḥ //
MPālNigh, 2, 7.0 uṣṇam pittakaraṃ rūkṣaṃ śvāsakāsakṛmīñjayet //
MPālNigh, 2, 15.2 rūkṣaṃ pittakaram bhedi kaphavātodarāpaham //
MPālNigh, 2, 20.2 rūkṣoṣṇo grahaṇīkuṣṭhaśophārśaḥkṛmikāsajit /
MPālNigh, 2, 24.3 rūkṣoṣṇā tatphalaṃ kāsavamiśleṣmānilāñjayet //
MPālNigh, 2, 30.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
MPālNigh, 2, 35.1 ajagandhā kaṭustīkṣṇā rūkṣā hṛdyāgnivardhinī /
MPālNigh, 2, 41.1 viḍaṅgaṃ kaṭu tiktoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
MPālNigh, 2, 43.2 hṛdyaṃ rūkṣaṃ baddhaviṭkaṃ svādu pāke tridoṣanut //
MPālNigh, 2, 64.2 ṭaṅkaṇo'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //
MPālNigh, 4, 10.3 pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //
MPālNigh, 4, 11.2 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
MPālNigh, 4, 15.2 śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //
Narmamālā
KṣNarm, 1, 20.2 rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ //
KṣNarm, 3, 102.1 rūkṣaḥ kṛśo 'timalinaḥ syūtadagdhapaṭaccaraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 vyākhyānayanti darśayannāha pṛthaktvaṃ heturvaktavyaḥ vistarato kāśirājasya mukulāvasthāyāmeva rūkṣam māsenārtavasya tiryaggāmitvaṃ āha anuṣṇaśītam ityāha kuṣṭhetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.2 nātirūkṣacchaviṃ pāṇḍukarajāmaruṇekṣaṇām //
Rasamañjarī
RMañj, 4, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //
RMañj, 5, 49.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam /
Rasaprakāśasudhākara
RPSudh, 4, 91.2 baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam /
RPSudh, 4, 94.1 baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /
RPSudh, 4, 107.2 ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //
RPSudh, 4, 110.1 raktapittaharā rūkṣā kṛmighnī rītikā matā /
RPSudh, 7, 7.1 saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /
RPSudh, 7, 9.1 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /
RPSudh, 7, 12.1 rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /
RPSudh, 7, 15.1 nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /
RPSudh, 7, 18.1 rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /
RPSudh, 7, 43.1 nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /
RPSudh, 7, 47.1 vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /
Rasaratnasamuccaya
RRS, 1, 70.1 rasendro doṣanirmuktaḥ śyāvo rūkṣo 'ticañcalaḥ /
RRS, 1, 72.1 īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ /
RRS, 4, 16.1 rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /
RRS, 4, 22.2 cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //
RRS, 4, 25.1 niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
RRS, 4, 51.1 komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /
RRS, 4, 55.1 vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /
RRS, 5, 26.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
RRS, 5, 45.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 155.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /
RRS, 5, 193.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RRS, 5, 196.1 pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /
RRS, 5, 206.1 tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
RRS, 5, 213.1 himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /
RRS, 13, 1.1 kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ /
RRS, 13, 66.1 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
RRS, 13, 95.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam /
RRS, 15, 57.2 rūkṣajvare'rucau deyaḥ kadalīphalasaṃyutaḥ /
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
Rasaratnākara
RRĀ, R.kh., 9, 63.1 kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /
RRĀ, R.kh., 9, 64.1 rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /
Rasendracintāmaṇi
RCint, 8, 154.1 pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /
Rasendracūḍāmaṇi
RCūM, 12, 9.1 rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /
RCūM, 12, 12.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /
RCūM, 12, 15.2 cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //
RCūM, 12, 18.1 niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
RCūM, 12, 46.2 cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā //
RCūM, 12, 49.1 vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /
RCūM, 14, 11.1 rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu /
RCūM, 14, 31.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
RCūM, 14, 43.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 133.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /
RCūM, 14, 163.1 pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /
RCūM, 14, 164.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RCūM, 14, 175.1 yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
RCūM, 14, 180.1 himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /
RCūM, 15, 13.1 īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /
Rasendrasārasaṃgraha
RSS, 1, 242.0 ṭaṃkaṇo'gnikaro rūkṣaḥ kaphaghno recano laghuḥ //
RSS, 1, 295.1 vaṅgaṃ tiktāmlakaṃ rūkṣaṃ kiṃcid vātaprakopanam /
Rasārṇava
RArṇ, 7, 38.1 rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /
Rājanighaṇṭu
RājNigh, 2, 18.2 śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam //
RājNigh, Guḍ, 86.1 jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca /
RājNigh, Parp., 88.1 nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā /
RājNigh, Pipp., 15.1 gajoṣaṇā kaṭūṣṇā ca rūkṣā malaviśoṣaṇī /
RājNigh, Pipp., 110.1 ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt /
RājNigh, Pipp., 187.1 syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā /
RājNigh, Śat., 61.1 kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā /
RājNigh, Śat., 153.1 kaṭūṣṇā nīlanirguṇḍī tiktā rūkṣā ca kāsajit /
RājNigh, Śat., 155.1 śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā /
RājNigh, Mūl., 151.1 ārāmagholikā cāmlā rūkṣā rucyānilāpahā /
RājNigh, Mūl., 216.2 śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca //
RājNigh, Śālm., 35.1 śamī rūkṣā kaṣāyā ca raktapittātisārajit /
RājNigh, Śālm., 40.1 jālabarburako rūkṣo vātāmayavināśakṛt /
RājNigh, Kar., 191.1 śālūkaṃ kaṭu viṣṭambhi rūkṣaṃ rucyaṃ kaphāpaham /
RājNigh, Kar., 193.1 kiñjalkaṃ madhuraṃ rūkṣaṃ kaṭu cāsyavraṇāpaham /
RājNigh, Āmr, 213.1 vikaṇṭakaḥ kaṣāyaḥ syāt kaṭū rūkṣo rucipradaḥ /
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 20.1 pattrāṅgaṃ kaṭukaṃ rūkṣam amlaṃ śītaṃ tu gaulyakam /
RājNigh, 12, 31.1 devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham /
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 12, 88.0 kāṣṭhāgaru kaṭūṣṇaṃ ca lepe rūkṣaṃ kaphāpaham //
RājNigh, 13, 33.2 rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //
RājNigh, 13, 45.1 lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /
RājNigh, 13, 155.2 matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //
RājNigh, 13, 161.2 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //
RājNigh, 13, 166.1 śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam /
RājNigh, 13, 171.1 kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu /
RājNigh, 13, 175.3 nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //
RājNigh, 13, 182.2 rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ //
RājNigh, 13, 193.1 vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /
RājNigh, Pānīyādivarga, 105.1 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
RājNigh, Pānīyādivarga, 127.1 mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut /
RājNigh, Pānīyādivarga, 127.2 bhrāmaraṃ picchilaṃ rūkṣaṃ madhuraṃ mukhajāḍyajit //
RājNigh, Pānīyādivarga, 128.2 pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt //
RājNigh, Kṣīrādivarga, 16.1 aśvīkṣīraṃ tu rūkṣāmlaṃ lavaṇaṃ dīpanaṃ laghu /
RājNigh, Kṣīrādivarga, 17.2 madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam //
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 46.1 gardabhīdadhi rūkṣoṣṇaṃ laghu dīpanapācanam /
RājNigh, Kṣīrādivarga, 100.1 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
RājNigh, Kṣīrādivarga, 106.2 tiktoṣṇaṃ lavaṇaṃ rūkṣaṃ bhūtatvagdoṣavātajit //
RājNigh, Śālyādivarga, 53.2 pittaśleṣmaharā rūkṣā umpikānilanāśinī //
RājNigh, Śālyādivarga, 57.0 śālayo ye chinnaruhā rūkṣās te baddhavarcasaḥ //
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
RājNigh, Śālyādivarga, 85.1 caṇako madhuro rūkṣo mehajid vātapittakṛt /
RājNigh, Śālyādivarga, 104.0 kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ //
RājNigh, Śālyādivarga, 110.2 vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut //
RājNigh, Śālyādivarga, 129.2 kaphapittaharo rūkṣo mohakṛdvātalo guruḥ //
RājNigh, Śālyādivarga, 131.0 varako madhuro rūkṣaḥ kaṣāyo vātapittakṛt //
RājNigh, Śālyādivarga, 133.2 vātakṛt pittadāhaghno rūkṣo bhagnāsthibandhakṛt //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Śālyādivarga, 154.0 śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam //
RājNigh, Śālyādivarga, 157.2 purāṇā virasā rūkṣāstvahitā durjarābalāḥ //
RājNigh, Māṃsādivarga, 68.2 sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī //
RājNigh, Sattvādivarga, 17.1 vātaḥ svairaḥ syāllaghuḥ śītarūkṣaḥ sūkṣmasparśajñānakas todakārī /
RājNigh, Sattvādivarga, 53.1 ātapaḥ kaṭuko rūkṣaśchāyā madhuraśītalā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ dravyaṃ rūkṣādiguṇotkaṭaṃ dāhādikaram //
SarvSund zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ dravyaṃ rūkṣādiguṇolbaṇaṃ raukṣyalāghavādikaram //
SarvSund zu AHS, Sū., 9, 15.2, 17.0 tathā ca tatra rūkṣo laghuḥ ityācāryo'paṭhad vāyvādilakṣaṇe //
SarvSund zu AHS, Sū., 9, 24.2, 11.0 kāryato yathā vāyau jetavye rūkṣoṣṇadravyasaṃyogopayogaḥ //
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 11.1, 3.0 tathā rūkṣādiṣv api evaṃ kleśasaheṣu //
Skandapurāṇa
SkPur, 13, 100.1 nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ /
Ānandakanda
ĀK, 1, 1, 19.2 doṣahīno'tirūkṣaśca sutarāṃ capalaḥ priye //
ĀK, 1, 6, 105.1 tīkṣṇoṣṇaguruviṣṭambhirūkṣaśuṣkāmiṣaṃ madhu /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 17, 49.1 rūkṣāhṛdyasthiragurupicchilākālabhojanam /
ĀK, 1, 17, 67.2 sakṛdambhoviśoṣaś ced rūkṣāyāsādikarmabhiḥ //
ĀK, 1, 19, 73.2 atrādānabhavaṃ rūkṣaṃ bhavecchīto mahattaraḥ //
ĀK, 1, 19, 145.1 saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
ĀK, 1, 19, 177.2 madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam //
ĀK, 1, 19, 178.2 meghātyaye rūkṣaśītaṃ vidhinānena sevayet //
ĀK, 2, 1, 316.2 ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ //
ĀK, 2, 1, 329.2 sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut //
ĀK, 2, 2, 13.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 3, 8.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
ĀK, 2, 3, 9.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 4, 6.1 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi /
ĀK, 2, 5, 80.1 śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit /
ĀK, 2, 7, 5.2 pāṇḍuḥ pītā kharā rūkṣā barbarā ghaṭṭanākṣamā //
ĀK, 2, 7, 6.2 rītistiktarasā rūkṣā jantughnī sāsrapittanut //
ĀK, 2, 7, 8.2 rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram //
ĀK, 2, 7, 10.1 rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā /
ĀK, 2, 7, 15.2 tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham //
ĀK, 2, 7, 24.1 rūkṣaṃ rucyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam /
ĀK, 2, 8, 27.2 śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram //
ĀK, 2, 8, 35.1 asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā /
ĀK, 2, 8, 37.2 snigdhaṃ rūkṣaṃ vinirmuktam arajaskam areṇukam //
ĀK, 2, 8, 44.1 rūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram /
ĀK, 2, 10, 10.1 liṅginī kaṭurūkṣā ca durgandhā ca rasāyanī /
Āryāsaptaśatī
Āsapt, 2, 446.1 madhudhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 3.0 nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti //
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 12, 4, 1.1 rūkṣādayo bhāvapradhānāḥ tena rūkṣatvādayo guṇā mantavyāḥ /
ĀVDīp zu Ca, Sū., 12, 4, 1.1 rūkṣādayo bhāvapradhānāḥ tena rūkṣatvādayo guṇā mantavyāḥ /
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 33.0 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti //
ĀVDīp zu Ca, Sū., 26, 57.1, 2.0 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 34.2, 7.0 rājamāṣaguṇakathane tatsvāduriti māṣavatsvāduḥ kiṃvā rūkṣaścetyādi pāṭhāntaram //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.2 śimbī rūkṣā ityādi kecit paṭhanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 50.0 ādiśabdaś cātra luptanirdiṣṭaḥ tena snigdharūkṣādīnāmapi viparītaguṇānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //
ĀVDīp zu Ca, Nid., 1, 7, 6.0 asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate //
ĀVDīp zu Ca, Vim., 1, 22.9, 6.0 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.1 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantujagdhaṃ vijarjaram /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 17.1 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 nanu rūkṣakaṭhinānāṃ śilānāṃ kathaṃ snigdhadravaḥ svarasaḥ sambhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.1 vatsanābhaṃ pāṇḍuraṃ ca kiṃcid rūkṣaṃ ghanaṃ tathā /
Abhinavacintāmaṇi
ACint, 1, 57.1 jalajīrṇām agnikavalitam akālarūkṣakṛmi ca śarīram /
Bhāvaprakāśa
BhPr, 6, 2, 20.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī //
BhPr, 6, 2, 35.1 adhvātikhinno balavarjitaś ca rūkṣaḥ kṛśo laṅghanakarśitaśca /
BhPr, 6, 2, 38.1 rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam /
BhPr, 6, 2, 41.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
BhPr, 6, 2, 51.1 kaṭukā madhurā pāke rūkṣā vātakaphāpahā /
BhPr, 6, 2, 61.2 uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet //
BhPr, 6, 2, 66.1 rūkṣaṃ pittakaraṃ bhedi kaphavātodarāpaham /
BhPr, 6, 2, 72.1 rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut /
BhPr, 6, 2, 75.2 pañcakolaguṇaṃ tattu rūkṣamuṣṇaṃ viṣāpaham //
BhPr, 6, 2, 85.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, 2, 93.2 rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret //
BhPr, 6, 2, 113.1 viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
BhPr, 6, 2, 115.2 rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca //
BhPr, 6, 2, 153.2 kaṭvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ //
BhPr, 6, 2, 157.1 kirātaḥ sārako rūkṣaḥ śītalas tiktako laghuḥ /
BhPr, 6, 2, 163.3 rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ //
BhPr, 6, 2, 185.1 bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ /
BhPr, 6, 2, 199.1 haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut /
BhPr, 6, 2, 210.2 rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut //
BhPr, 6, 2, 213.1 cakramardo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ /
BhPr, 6, 2, 239.1 dhātūnāṃ śoṣakaṃ rūkṣaṃ madakṛdvāgvivardhanam /
BhPr, 6, 2, 249.1 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca /
BhPr, 6, 2, 258.2 ṭaṅkaṇaṃ vahnikṛdrūkṣaṃ kaphahṛd vātapittakṛt //
BhPr, 6, Karpūrādivarga, 13.1 candanaṃ śītalaṃ rūkṣaṃ tiktam āhlādanaṃ laghu /
BhPr, 6, Karpūrādivarga, 38.2 kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ //
BhPr, 6, Karpūrādivarga, 62.1 rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā /
BhPr, 6, Karpūrādivarga, 70.0 nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam //
BhPr, 6, Karpūrādivarga, 73.1 taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt /
BhPr, 6, Karpūrādivarga, 83.2 bālakaṃ śītalaṃ rūkṣaṃ laghu dīpanapācanam /
BhPr, 6, Karpūrādivarga, 104.1 tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru /
BhPr, 6, Guḍūcyādivarga, 13.2 śrīphalastuvarastikto grāhī rūkṣo'gnipittakṛt /
BhPr, 6, Guḍūcyādivarga, 27.0 ṭuṇṭukasya phalaṃ bālaṃ rūkṣaṃ vātakaphāpaham //
BhPr, 6, Guḍūcyādivarga, 41.1 rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān /
BhPr, 6, Guḍūcyādivarga, 53.2 mudgaparṇī himā rūkṣā tiktā svāduśca śukralā //
BhPr, 6, 8, 9.1 tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 6, 8, 19.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 6, 8, 25.1 kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /
BhPr, 6, 8, 31.1 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
BhPr, 6, 8, 41.2 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //
BhPr, 6, 8, 71.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 6, 8, 75.1 rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /
BhPr, 6, 8, 140.0 ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //
BhPr, 7, 3, 2.1 tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 7, 3, 44.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 7, 3, 54.1 kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /
BhPr, 7, 3, 78.1 vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /
BhPr, 7, 3, 102.2 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //
BhPr, 7, 3, 124.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 7, 3, 125.1 rītikā tu bhaved rūkṣā satiktā lavaṇā rase /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.2 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ ca samardalam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.5 imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham /
Haribhaktivilāsa
HBhVil, 4, 210.1 aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam /
HBhVil, 5, 297.3 vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 64.1 bhojanam ahitaṃ vidyāt punar asyoṣṇīkṛtaṃ rūkṣam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 14.1 rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /
KaiNigh, 2, 15.1 varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /
KaiNigh, 2, 16.2 rītistiktā himā rūkṣā vātalā kaphapittajit //
KaiNigh, 2, 21.1 rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /
KaiNigh, 2, 25.1 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /
KaiNigh, 2, 87.1 gorocanā himā tiktā rūkṣā maṅgalakāntidā /
KaiNigh, 2, 96.1 madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /
KaiNigh, 2, 105.2 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //
KaiNigh, 2, 125.1 dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /
KaiNigh, 2, 128.1 ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /
Mugdhāvabodhinī
MuA zu RHT, 4, 22.2, 4.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 44.2 nirantaraṃ kharaṃ rūkṣamannamaśnāti vātalam //
Nāḍīparīkṣā, 1, 45.1 rūkṣā vātolbaṇā tasya nāḍī syātpiṇḍasannibhā /
Rasasaṃketakalikā
RSK, 2, 15.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
RSK, 2, 53.1 mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 85.1 kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā /
Yogaratnākara
YRā, Dh., 8.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
YRā, Dh., 21.1 kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu /
YRā, Dh., 48.2 rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram /
YRā, Dh., 49.2 rūkṣaṃ guru ca cakṣuṣyaṃ kaphapittaharaṃ param //
YRā, Dh., 104.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /
YRā, Dh., 379.2 guñjā laghurhimā rūkṣā bhedanī śvāsakāsajit /