Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa

Carakasaṃhitā
Ca, Sū., 17, 70.2 rūkṣasyonnamayan kukṣīṃ tiryagūrdhvaṃ ca gacchati //
Ca, Sū., 21, 12.1 rūkṣasyodvartanaṃ snānasyābhyāsaḥ prakṛtirjarā /
Ca, Cik., 3, 216.2 rūkṣasya ye na śāmyanti sarpisteṣāṃ bhiṣagjitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 37.1 rūkṣasya klāntadehasya vastisthau pittamārutau /
AHS, Cikitsitasthāna, 8, 84.1 vātottarasya rūkṣasya mandāgner baddhavarcasaḥ /
AHS, Kalpasiddhisthāna, 3, 11.1 bahudoṣasya rūkṣasya mandāgner alpam auṣadham /
Suśrutasaṃhitā
Su, Cik., 31, 55.1 rūkṣasya snehanaṃ snehair atisnigdhasya rūkṣaṇam /
Su, Cik., 36, 44.1 rūkṣasya bahuvātasya tathā duḥśāyitasya ca /
Su, Cik., 37, 44.1 rūkṣasya bahuvātasya dvau trīnapyanuvāsanān /
Su, Utt., 18, 22.1 hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ /
Su, Utt., 39, 133.2 saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet //
Su, Utt., 58, 17.1 rūkṣasya klāntadehasya bastisthau pittamārutau /
Garuḍapurāṇa
GarPur, 1, 158, 37.2 rūkṣasya klāntadehasya bastisthau pittamārutau //