Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.18 rūpatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 4.2, 1.3 śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam /
SKBh zu SāṃKār, 4.2, 1.4 śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti /
SKBh zu SāṃKār, 7.2, 1.6 yathā badhirāndhayoḥ śabdarūpānupalabdhiḥ /
SKBh zu SāṃKār, 8.2, 1.13 samānarūpaṃ ca /
SKBh zu SāṃKār, 10.2, 1.9 tejo rūpatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.32 avayavāḥ śabdasparśarasarūpagandhās taiḥ saha /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 15.2, 1.26 tasya rūpaṃ vyaktiḥ /
SKBh zu SāṃKār, 16.2, 1.8 yasmād ekasmāt pradhānād vyaktaṃ tasmād ekarūpeṇa bhavitavyam /
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 23.2, 1.5 sā ca buddhir aṣṭāṅgikā sāttvikatāmasarūpabhedāt /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.32 catvāryetāni buddheḥ sāttvikāni rūpāṇi /
SKBh zu SāṃKār, 23.2, 1.35 asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 26.2, 1.5 śabdasparśarūparasagandhān pañca viṣayān budhyante 'vagacchantīti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.15 yathā rūpe tathā śabdādiṣvapi boddhavyā /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.9 śabdasparśarūparasagandhāḥ pāṇau santi /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 43.2, 1.12 sāttvikam etad rūpaṃ tāmasam asmād viparyastam ityatra vyākhyātāḥ /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
SKBh zu SāṃKār, 63.2, 1.1 rūpaiḥ saptabhir eva /
SKBh zu SāṃKār, 63.2, 1.3 etāni prakṛteḥ sapta rūpāṇi /
SKBh zu SāṃKār, 63.2, 1.5 saiva prakṛtiḥ puruṣasyārthaḥ puruṣārthaḥ kartavya iti vimocayatyātmānam ekarūpeṇa jñānena /
SKBh zu SāṃKār, 65.2, 1.5 nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt /
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 67.2, 1.7 etāni saptarūpāṇi bandhanabhūtāni samyagjñānena dagdhāni /