Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 80.2 sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma //
BCar, 3, 24.1 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
BCar, 3, 30.1 rūpasya hantrī vyasanaṃ balasya śokasya yonirnidhanaṃ ratīnām /
BCar, 3, 33.2 evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiva lokaḥ //
BCar, 3, 36.1 evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
BCar, 4, 9.2 rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ //
BCar, 4, 12.1 bhāvajñānena hāvena rūpacāturyasaṃpadā /
BCar, 4, 56.2 yato rūpeṇa saṃmattaṃ jarā yannāśayiṣyati //
BCar, 4, 69.2 rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum //
BCar, 4, 70.2 dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam //
BCar, 4, 79.2 mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham //
BCar, 4, 88.1 yadā tu jarayāpītaṃ rūpamāsāṃ bhaviṣyati /
BCar, 5, 62.2 sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjitarugnapuṣkarasya //
BCar, 7, 35.1 anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ /
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 10, 33.1 yāvat svavaṃśapratirūpaṃ rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ /
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 12, 60.2 kāmebhya iva sa prājño rūpādapi virajyate //
BCar, 12, 78.2 rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate //
BCar, 13, 36.1 tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ /
BCar, 13, 56.1 bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva /