Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 4, 2, 14.0 sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate //
PB, 4, 2, 16.0 saṃvvatsarasya rūpaṃ sarvān evainān etayā punāti sarvān abhivadati //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 4, 9.0 ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam //
PB, 4, 6, 6.0 vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam //
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 5, 2, 8.0 hiṅkāravad bhavati tena vāmadevyasya rūpam //
PB, 5, 2, 9.0 nidhanavad bhavati tena pṛṣṭhasya rūpam //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 4, 6.0 vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti //
PB, 5, 4, 6.0 vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti //
PB, 5, 5, 9.0 preṅkhām āruhya hotā śaṃsati mahasa eva tad rūpaṃ kriyate //
PB, 5, 5, 17.0 parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate //
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 8, 3.0 abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 7, 8, 7.0 yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevaṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 6, 14.0 virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 8, 9, 9.0 sarvāṇi vai rūpāṇy udvaṃśīyam //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 9, 14.0 mārutā vai grāvāṇaḥ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 10, 6, 2.0 vṛṣavad vṛtravad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso bṛhataḥ sāmnaḥ //
PB, 10, 6, 3.0 udvat trivad digvat gomad ṛṣabhavat tṛtīyasyāhno rūpaṃ saptadaśasya stomasya jāgatasya chandaso vairūpasya sāmnaḥ //
PB, 10, 6, 4.0 rājanvaj janavadvat sūryavad virāḍanutodavac caturthasyāhno rūpam ekaviṃśasya stomasyānuṣṭubhasya chandaso vairājasya sāmnaḥ //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 10, 6, 7.0 yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 4.0 agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 11.0 dravadiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 8, 2.0 vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 7.0 ūrdhveḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 14.0 svarvad vai rāthantaraṃ rūpaṃ svarṇidhanaṃ bārhatam //
PB, 11, 10, 15.0 svarṇidhanaṃ bhavati tathā hy etasyāhno rūpam //
PB, 12, 1, 2.0 davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 2, 4.0 huva iti vai rāthantaraṃ rūpam //
PB, 12, 2, 5.0 rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 3, 6.0 tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 3, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hyetad ahaḥ //
PB, 12, 3, 17.0 ubhayataḥstobhaṃ tathā hy etasyāhno rūpam //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 4, 2.0 śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarunddhe //
PB, 12, 4, 2.0 śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarunddhe //
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 12, 4, 27.0 pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 5, 1.0 tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 6.0 sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ //
PB, 12, 6, 2.0 yad gāyateti mahasa eva tad rūpaṃ kriyate //
PB, 12, 7, 2.0 āpte trirātre gāyatryā rūpeṇa prayanti prati vai gāyatryā rūpam //
PB, 12, 7, 2.0 āpte trirātre gāyatryā rūpeṇa prayanti prati vai gāyatryā rūpam //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 8, 4.0 bṛhad etat parokṣaṃ yad vairūpaṃ bārhatam eva tad rūpaṃ nirdyotayati //
PB, 12, 9, 2.0 yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 12, 9, 17.0 anutunnaṃ gāyati tathā hy etasyāhno rūpam //
PB, 12, 9, 19.0 svaḥpṛṣṭhaṃ tathā hy etasyāhno rūpam //
PB, 12, 9, 24.1 vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 12, 10, 25.0 iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 2, 6.0 pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti //
PB, 13, 2, 8.0 rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 13, 3, 3.0 soma uṣvāṇa stotṛbhir iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardhayati //
PB, 13, 3, 3.0 soma uṣvāṇa stotṛbhir iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardhayati //
PB, 13, 3, 4.0 yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 3, 8.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 13.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 20.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 26.0 viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 4, 7.0 nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ //
PB, 13, 4, 7.0 nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 6.0 indur vājī pavate gonyoghā iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 6.0 indur vājī pavate gonyoghā iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 9, 3.0 mṛjyamānaḥ suhastya iti simānāṃ rūpam //
PB, 13, 9, 4.0 samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante //
PB, 13, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 9, 29.0 marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 10, 2.0 surūpakṛtnum ūtaya ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 1, 3.0 pra kāvyam uśaneva bruvāṇa iti gāyatryā rūpeṇa prayanti //
PB, 14, 3, 2.0 vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hyetad ahaḥ //
PB, 14, 3, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 5, 10.0 gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 2.0 gāyatryaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 9, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubho loke kriyante //
PB, 14, 9, 23.0 dvitīyaṃ hy etad rūpaṃ yac chandomāḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 6.0 hinvanti sūram usraya iti gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 12, 1.0 preṣṭhaṃ vo atithim ityātithyasyaiva tad rūpaṃ kriyate //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 3, 4.0 asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 3.0 pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
PB, 15, 9, 1.0 uccā te jātam andhasa ity udvatyo gāyatryo bhavanty utthānasya rūpam //