Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 27.2 nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //
Su, Sū., 17, 4.2 tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ /
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 26, 3.1 śala śvala āśugamane dhātus tasya śalyamiti rūpam //
Su, Sū., 31, 16.2 pretair vā bhāṣate sārdhaṃ pretarūpaṃ tamādiśet //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 7.1 etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 44, 59.2 bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate //
Su, Sū., 45, 11.2 tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Su, Nid., 1, 46.2 sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti //
Su, Nid., 2, 22.1 arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu /
Su, Nid., 3, 20.1 alābvā iva rūpeṇa sirāsnāyuparigrahaḥ /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 6, 15.1 śarāvamātrā tadrūpā nimnamadhyā śarāvikā /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 49.2 maṇeradhastāt kośaśca granthirūpeṇa lambate //
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 5, 44.1 yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 2, 4.2 nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam //
Su, Cik., 2, 8.1 bhṛśaṃ durdarśarūpeṣu vraṇeṣu vikṛteṣvapi /
Su, Cik., 7, 4.1 tasya pūrveṣu rūpeṣu snehādikrama iṣyate /
Su, Cik., 7, 32.2 vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai //
Su, Cik., 24, 19.1 tejorūpāvahaṃ caiva sahate mārutātapau /
Su, Cik., 24, 44.1 vayorūpaguṇair hīnam api kuryāt sudarśanam /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 130.2 vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām //
Su, Cik., 26, 5.1 vilāsināmarthavatāṃ rūpayauvanaśālinām /
Su, Cik., 26, 9.1 gandhā manojñā rūpāṇi citrāṇyupavanāni ca /
Su, Cik., 29, 18.1 kandarpa iva rūpeṇa kāntyā candra ivāparaḥ /
Su, Cik., 30, 24.2 athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ //
Su, Cik., 30, 39.1 guhābhir bhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ /
Su, Ka., 2, 29.2 kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 7, 10.1 daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu /
Su, Ka., 7, 47.2 daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati //
Su, Ka., 8, 62.2 yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt //
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Ka., 8, 80.2 anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye //
Su, Ka., 8, 81.1 tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe 'hani kopameti /
Su, Ka., 8, 92.2 tato jātāstvimā ghorā nānārūpā mahāviṣāḥ /
Su, Utt., 1, 23.1 vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā /
Su, Utt., 1, 45.3 bhūya etān pravakṣyāmi saṃkhyārūpacikitsitaiḥ //
Su, Utt., 2, 6.1 pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ /
Su, Utt., 2, 9.2 nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti //
Su, Utt., 3, 10.1 vijñeyotsaṅginī nāma tadrūpapiḍakācitā /
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Su, Utt., 6, 17.1 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam /
Su, Utt., 7, 7.1 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati /
Su, Utt., 7, 9.2 dūrasthānyapi rūpāṇi manyate ca samīpataḥ //
Su, Utt., 7, 11.2 mahāntyapi ca rūpāṇi chāditānīva vāsasā //
Su, Utt., 7, 18.2 tatra vātena rūpāṇi bhramantīva sa paśyati //
Su, Utt., 7, 20.2 kaphena paśyedrūpāṇi snigdhāni ca sitāni ca //
Su, Utt., 7, 27.2 kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ //
Su, Utt., 7, 36.1 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ /
Su, Utt., 7, 38.2 divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt //
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 7, 41.1 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ /
Su, Utt., 17, 66.2 tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ //
Su, Utt., 18, 15.1 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane /
Su, Utt., 18, 51.2 vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale //
Su, Utt., 26, 46.2 asmiñchāstre nigaditāḥ saṃkhyārūpacikitsitaiḥ //
Su, Utt., 27, 7.1 aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ /
Su, Utt., 37, 5.1 strīvigrahā grahā ye tu nānārūpā mayeritāḥ /
Su, Utt., 37, 22.2 anyo vā sarvarūpastu na sādhyo graha ucyate //
Su, Utt., 39, 28.2 dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ //
Su, Utt., 39, 100.1 rūpaprāgrūpayor vidyānnānātvaṃ vahnidhūmavat /
Su, Utt., 39, 100.2 pravyaktarūpeṣu hitamekāntenāpatarpaṇam //
Su, Utt., 39, 276.1 stanāḍhyā rūpasampannāḥ kuśalā navayauvanāḥ /
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 19.1 sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat /
Su, Utt., 40, 75.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Su, Utt., 41, 11.2 svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi //
Su, Utt., 42, 18.2 tīkṣṇair viriktaṃ tadrūpair nirūhaiḥ samupācaret //
Su, Utt., 42, 77.1 nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam /
Su, Utt., 42, 87.1 sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam /
Su, Utt., 46, 9.2 pṛthivyambhastamorūpaṃ raktagandhaśca tanmayaḥ //
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Su, Utt., 48, 11.3 etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ //
Su, Utt., 49, 12.1 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu /
Su, Utt., 57, 5.2 sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti //
Su, Utt., 57, 16.1 icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān /
Su, Utt., 61, 21.1 darśayanti vikārāṃstu viśvarūpānnisargataḥ /