Occurrences

Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya

Jaiminīyabrāhmaṇa
JB, 1, 303, 1.0 athaitebhyas tribhyo rūpebhyo madhyaṃdinān neyād andhasvato marutvataḥ pratnavataḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
Mahābhārata
MBh, 11, 9, 11.1 śvetaparvatarūpebhyo gṛhebhyastāstvapākraman /
MBh, 12, 197, 9.2 tasmād indriyarūpebhyo yacched ātmānam ātmanā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 102.3 tasmād indriyarūpebhyo yacched ātmānamātmanā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //