Occurrences

Atharvaprāyaścittāni
Bṛhadāraṇyakopaniṣad
Pañcaviṃśabrāhmaṇa
Mahābhārata
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 8, 1.0 somarūpeṣūkta ācāryakalpaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 20.6 rūpeṣv iti /
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 7.0 yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevaṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
Mahābhārata
MBh, 12, 7, 18.2 saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ //
MBh, 14, 42, 2.2 śabdasparśanarūpeṣu rasagandhakriyāsu ca //
Abhidharmakośa
AbhidhKo, 2, 14.2 taiḥ ṣaḍ vā sapta vā aṣṭau vā ṣaḍ rūpeṣu ekamuttare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 17.2 tasya pūrveṣu rūpeṣu snehādikrama iṣyate //
AHS, Utt., 14, 16.2 atha dṛṣṭeṣu rūpeṣu śalākām āharecchanaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 3, 23.1, 2.0 dvitīyo ghoraśabdo rūpeṣu draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 22, 3.0 pauruṣyamasyānekeṣu rūpeṣvavasthānāt //
Suśrutasaṃhitā
Su, Cik., 7, 4.1 tasya pūrveṣu rūpeṣu snehādikrama iṣyate /
Su, Cik., 7, 32.2 vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai //
Su, Utt., 17, 66.2 tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ //
Su, Utt., 39, 100.2 pravyaktarūpeṣu hitamekāntenāpatarpaṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 24.1 teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 15.1 svaśāntarūpeṣv itaraiḥ svarūpair abhyardyamāneṣv anukampitātmā /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 29.3 rūpeṣvarthā vinayaprākṛteṣu sampadyante savighātāḥ krameṇa //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 1.0 tatra tāvadvainayikeṣu rūpeṣu krameṇārthāḥ sampadyante sphītim upayānti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 1.0 triṣv iti proktarūpeṣu jāgarādiṣu tailavat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 20.2 samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ //