Occurrences

Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāgavatapurāṇa
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Mugdhāvabodhinī

Taittirīyasaṃhitā
TS, 6, 1, 6, 64.0 yad dvirūpayā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
Mahābhārata
MBh, 5, 100, 9.2 mahānubhāvayā nityaṃ mātale viśvarūpayā //
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
Rāmāyaṇa
Rām, Yu, 42, 34.1 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 306.1 sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā /
BKŚS, 14, 116.2 ajjukārūpayā tubhyam ātmā saṃdarśito mayā //
Daśakumāracarita
DKCar, 2, 8, 202.0 sa khalu bālo mayā vyāghrīrūpayā tiraskṛtya sthāpitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 30.2 sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ //
BhāgPur, 2, 9, 2.1 bahurūpa ivābhāti māyayā bahurūpayā /
BhāgPur, 3, 26, 14.2 caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā //
BhāgPur, 4, 24, 61.1 yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ /
Tantrāloka
TĀ, 3, 79.1 aciradyutibhāsinyā śaktyā jvalanarūpayā /
TĀ, 11, 41.2 bhedaṃ visphārya visphārya śaktyā svacchandarūpayā //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.2 parapramātṛviśrāntiparyantaspandarūpayā //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //