Occurrences

Mahābhārata
Viṣṇupurāṇa
Bhāgavatapurāṇa
Sarvadarśanasaṃgraha
Sarvāṅgasundarā

Mahābhārata
MBh, 12, 195, 3.2 na śabdavannāpi ca gandhavat tan na rūpavat tat paramasvabhāvam //
Viṣṇupurāṇa
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 27.2 udapadyata tejo vai rūpavat sparśaśabdavat //
BhāgPur, 2, 5, 28.2 rūpavat sparśavaccāmbho ghoṣavacca parānvayāt //
BhāgPur, 2, 6, 44.2 śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 41.0 ato na rūpavad vyoma //
SarvSund zu AHS, Sū., 9, 1.2, 48.0 tasmān na nabho rūpavanna ca sat //