Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 12.1 tasyāvāṅ medhaḥ papāta /
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 5, 1, 5, 23.2 havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //