Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 5, 2, 6, 43.1 śamyum bārhaspatyam medho nopānamat //
TS, 5, 2, 6, 48.1 yad aśvam ākramayati ya eva medho 'śvam prāviśat tam evāvarunddhe //
TS, 5, 2, 8, 48.1 medho vā eṣa paśūnāṃ yat kūrmaḥ //
TS, 5, 2, 8, 49.1 yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante //
TS, 5, 2, 8, 62.1 tasmāt purastāt pratyañcaḥ paśavo medham upatiṣṭhante //
TS, 6, 1, 1, 11.0 mṛtām eva tvacam amedhyām apahatya yajñiyo bhūtvā medham upaiti //
TS, 6, 1, 1, 41.0 yāvān evāsya prāṇas tena saha medham upaiti //
TS, 6, 1, 11, 54.0 purā khalu vāvaiṣa medhāyātmānam ārabhya carati yo dīkṣitaḥ //
TS, 6, 3, 3, 5.3 yaḥ pratyaṅṅ upanatas taṃ vṛścet sa hi medham abhy upanataḥ /
TS, 6, 3, 5, 1.3 te 'gnim evāgnaye medhāyālabhanta /
TS, 6, 3, 6, 4.2 apām perur asīty āhaiṣa hy apām pātā yo medhāyārabhyate /
TS, 6, 3, 10, 1.1 paśum ālabhya puroḍāśaṃ nirvapati samedham evainam ālabhate /
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //