Occurrences

Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 5.2 tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
Ṛgveda
ṚV, 2, 3, 1.2 hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan //
ṚV, 8, 48, 1.1 svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya /
Mahābhārata
MBh, 6, BhaGī 7, 23.1 antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām /
MBh, 12, 8, 18.1 arthena hi vihīnasya puruṣasyālpamedhasaḥ /
MBh, 12, 137, 85.1 gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām /
MBh, 12, 149, 28.2 aho dhik sunṛśaṃsena jambukenālpamedhasā /
MBh, 12, 149, 42.2 aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā /
MBh, 12, 336, 38.2 raucyaḥ putrāya śuddhāya suvratāya sumedhase //
MBh, 13, 36, 17.1 atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ /
MBh, 13, 109, 56.2 na caite svargakāmasya rocante sukhamedhasaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 19.2 gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ //
Harivaṃśa
HV, 7, 9.1 agnīdhraś cāgnibāhuś ca medhā medhātithir vasuḥ /
Kirātārjunīya
Kir, 2, 8.1 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ /
Kūrmapurāṇa
KūPur, 1, 38, 7.2 medhā medhātithirhavyaḥ savanaḥ putra eva ca //
Liṅgapurāṇa
LiPur, 1, 21, 52.2 citrāya citraveṣāya citravarṇāya medhase //
LiPur, 1, 46, 17.2 āgnīdhraścāgnibāhuś ca medhā medhātithirvasuḥ //
Matsyapurāṇa
MPur, 9, 5.1 jyotiṣmān dyutimān havyo medhā medhātithir vasuḥ /
MPur, 47, 141.2 bhāsvarāya pratītāya sudīptāya sumedhase //
Tantrākhyāyikā
TAkhy, 2, 152.1 arthena hi vihīnasya puruṣasyālpamedhasaḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 7.2 medhā medhātithir bhavyaḥ savanaḥ putra eva ca //
ViPur, 6, 1, 56.2 narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 31.1 praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
BhāgPur, 4, 22, 41.2 sa evaṃ brahmaputreṇa kumāreṇātmamedhasā /
BhāgPur, 4, 24, 42.2 namo dharmāya bṛhate kṛṣṇāyākuṇṭhamedhase /
BhāgPur, 8, 6, 12.1 yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim /
Garuḍapurāṇa
GarPur, 1, 54, 1.3 medhāmedhātithirbhavyaḥ śabalaḥ putra eva ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //