Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 41, 18.1 medhāṃ mahyam iti vācayati /
KāṭhGS, 41, 18.2 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /
KāṭhGS, 41, 18.2 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /
KāṭhGS, 41, 18.3 medhām agniś ca vāyuś ca medhāṃ dhātā dadātu me /
KāṭhGS, 41, 18.3 medhām agniś ca vāyuś ca medhāṃ dhātā dadātu me /
KāṭhGS, 41, 18.4 medhāṃ me varuṇo rājā medhām agnir dadātu me /
KāṭhGS, 41, 18.4 medhāṃ me varuṇo rājā medhām agnir dadātu me /
KāṭhGS, 41, 18.5 medhām indraś ca sūryaś ca medhāṃ devī sarasvatī /
KāṭhGS, 41, 18.5 medhām indraś ca sūryaś ca medhāṃ devī sarasvatī /
KāṭhGS, 41, 18.6 yā medhā apsaraḥsu gandharveṣu ca yan manaḥ /
KāṭhGS, 41, 18.7 daivī manuṣye yā medhā sā mām āviśatād iha /
KāṭhGS, 41, 18.11 priyāḥ śrutasya bhūyāsma medhayā saṃvidhīmahi /
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //