Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 97.2 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ //
MBh, 1, 1, 186.1 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ /
MBh, 1, 13, 7.2 śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān //
MBh, 1, 45, 14.2 jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ //
MBh, 1, 45, 28.1 na covāca sa medhāvī tam atho sādhvasādhu vā /
MBh, 1, 57, 95.3 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ /
MBh, 1, 60, 42.2 surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ /
MBh, 1, 122, 47.18 na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ //
MBh, 1, 145, 37.3 medhāvinīm adoṣāṃ ca śuśrūṣum anahaṃkṛtām /
MBh, 1, 223, 3.2 dhīrastvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ /
MBh, 2, 5, 1.8 vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ /
MBh, 2, 5, 26.1 eko 'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ /
MBh, 2, 33, 6.1 tatra medhāvinaḥ kecid artham anyaiḥ prapūritam /
MBh, 2, 46, 11.1 viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ /
MBh, 2, 54, 17.1 prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 37, 36.2 dhārayāmāsa medhāvī kāle kāle samabhyasan //
MBh, 3, 206, 27.2 kṛtaprajño 'si medhāvī buddhiś ca vipulā tava /
MBh, 3, 264, 22.2 lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye //
MBh, 3, 264, 55.1 avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ /
MBh, 3, 266, 29.1 sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ /
MBh, 3, 267, 6.1 panaso nāma medhāvī vānaraḥ sumahābalaḥ /
MBh, 3, 296, 21.2 āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata //
MBh, 5, 26, 12.1 medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam /
MBh, 5, 34, 7.2 upāyayuktaṃ medhāvī na tatra glapayenmanaḥ //
MBh, 5, 39, 4.1 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ /
MBh, 5, 39, 35.2 vivarjayīta medhāvī tasminmaitrī praṇaśyati //
MBh, 5, 52, 8.2 medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ //
MBh, 5, 123, 11.1 prājñau medhāvinau dāntāvarthakāmau bahuśrutau /
MBh, 5, 127, 22.2 vijitātmā tu medhāvī sa rājyam abhipālayet //
MBh, 5, 161, 11.2 vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ //
MBh, 6, 4, 31.2 upāyapūrvaṃ medhāvī yateta satatotthitaḥ //
MBh, 6, BhaGī 18, 10.2 tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ //
MBh, 7, 9, 25.2 medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ //
MBh, 8, 6, 11.3 ācāryaputro medhāvī vākyajño vākyam ādade //
MBh, 8, 69, 23.1 asakṛc cāpi medhāvī kṛṣṇadvaipāyano mama /
MBh, 9, 27, 46.1 uvāca cainaṃ medhāvī nigṛhya smārayann iva /
MBh, 9, 61, 11.2 avārohata medhāvī rathād gāṇḍīvadhanvanaḥ //
MBh, 10, 5, 2.1 tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati /
MBh, 10, 5, 3.1 śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ /
MBh, 11, 8, 12.2 śrutavān asi medhāvī dharmārthakuśalastathā //
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 68, 55.2 medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim //
MBh, 12, 81, 22.1 medhāvī smṛtimān dakṣaḥ prakṛtyā cānṛśaṃsavān /
MBh, 12, 84, 38.1 kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ /
MBh, 12, 87, 17.1 prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ /
MBh, 12, 95, 6.2 tadā lipseta medhāvī parabhūmiṃ dhanānyuta //
MBh, 12, 104, 36.2 na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ //
MBh, 12, 118, 18.1 medhāvī dhāraṇāyukto yathānyāyopapādakaḥ /
MBh, 12, 124, 27.2 sṛtvā provāca medhāvī śreya icchāmi veditum //
MBh, 12, 128, 38.3 evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam //
MBh, 12, 130, 8.2 tad eva madhyāḥ sevante medhāvī cāpyathottaram //
MBh, 12, 169, 3.2 babhūva putro medhāvī medhāvī nāma nāmataḥ //
MBh, 12, 172, 9.1 anuyuktaḥ sa medhāvī lokadharmavidhānavit /
MBh, 12, 203, 3.2 śiṣyaḥ paramamedhāvī śreyo'rthī susamāhitaḥ /
MBh, 12, 258, 3.2 cirakārī hi medhāvī nāparādhyati karmasu //
MBh, 12, 276, 34.2 jñānavān api medhāvī jaḍaval lokam ācaret //
MBh, 12, 280, 7.2 na tat seveta medhāvī śuciḥ kusalilaṃ yathā //
MBh, 12, 282, 8.2 na tat seveta medhāvī na taddhitam ihocyate //
MBh, 12, 311, 21.2 tatraivovāsa medhāvī vratacārī samāhitaḥ //
MBh, 13, 2, 17.1 yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 13, 10, 29.1 yathopadiṣṭaṃ medhāvī darbhādīṃstān yathātatham /
MBh, 13, 27, 23.2 praśnaṃ papraccha medhāvī yanmāṃ tvaṃ paripṛcchasi //
MBh, 13, 65, 11.1 āpastambaśca medhāvī śaṅkhaśca likhitastathā /
MBh, 13, 107, 83.1 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca /
MBh, 13, 107, 89.2 paścād bhuñjīta medhāvī na cāpyanyamanā naraḥ //
MBh, 13, 107, 112.2 na bhuñjīta ca medhāvī tathāyur vindate mahat //
MBh, 13, 123, 14.2 medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān //
MBh, 13, 133, 48.1 sa cenmānuṣatāṃ yāti medhāvī tatra jāyate /
MBh, 13, 133, 55.2 medhāvī dhāraṇāyuktaḥ prājñastatrābhijāyate //
MBh, 13, 135, 22.1 īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ /
MBh, 13, 149, 11.1 dānena bhogī bhavati medhāvī vṛddhasevayā /
MBh, 14, 2, 1.3 tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ //
MBh, 14, 16, 24.1 taṃ samāsādya medhāvī sa tadā dvijasattamaḥ /
MBh, 14, 16, 43.2 yenāhaṃ bhavatā buddho medhāvī hyasi kāśyapa //
MBh, 14, 18, 29.1 yathātra kaścinmedhāvī dṛṣṭātmā pūrvajanmani /
MBh, 14, 19, 36.1 ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana /
MBh, 14, 35, 3.2 śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa //
MBh, 14, 35, 11.1 tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ /
MBh, 14, 49, 18.2 upāyajño hi medhāvī sukham atyantam aśnute //
MBh, 14, 49, 25.1 evaṃ gacchati medhāvī tattvayogavidhānavit /
MBh, 14, 51, 31.2 janārdanaṃ ca medhāvī vyasarjayata vai gṛhān //
MBh, 14, 51, 33.2 kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān //
MBh, 14, 51, 37.1 tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau /
MBh, 14, 58, 18.1 sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā /
MBh, 14, 61, 19.1 dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ /
MBh, 14, 71, 1.3 vyāsam āmantrya medhāvī tato vacanam abravīt //
MBh, 14, 78, 2.2 nābhyanandata medhāvī kṣatradharmam anusmaran //
MBh, 15, 1, 5.2 yuyutsuścāpi medhāvī vaiśyāputraḥ sa kauravaḥ //
MBh, 15, 15, 12.2 vipraḥ pragalbho medhāvī sa rājānam uvāca ha //
MBh, 15, 16, 17.2 ṛju paśyati medhāvī putravat pāti naḥ sadā //
MBh, 15, 31, 13.2 pratyabhijñāya medhāvī samāśvāsayata prabhuḥ //
MBh, 15, 44, 46.2 sa cāsya samyaṅ medhāvī pratyapadyata vīryavān //
MBh, 15, 45, 29.2 uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho //
MBh, 18, 1, 19.2 bhrātṝn papraccha medhāvī vākyam etad uvāca ha //