Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 108, 4.1 yām ṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ /
AVŚ, 6, 108, 4.2 tayā mām adya medhayāgne medhāvinaṃ kṛṇu //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
Chāndogyopaniṣad
ChU, 6, 14, 2.2 sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta /
Gopathabrāhmaṇa
GB, 1, 2, 10, 1.0 vicārī ha vai kābandhiḥ kabandhasyātharvaṇasya putro medhāvī mīmāṃsako 'nūcāna āsa //
Kauśikasūtra
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
Kaṭhopaniṣad
KaṭhUp, 3, 16.2 uktvā śrutvā ca medhāvī brahmaloke mahīyate //
Mānavagṛhyasūtra
MānGS, 1, 7, 1.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyāṃ vā vidyayānveṣyan //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 9.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
VasDhS, 29, 10.1 medhāvī sarvato 'bhayadātā //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 37.2 medhāvī dikṣu manasā tapasvy antardūtaś carati mānuṣeṣu /
Āpastambadharmasūtra
ĀpDhS, 2, 29, 5.0 vivāde vidyābhijanasampannā vṛddhā medhāvino dharmeṣv avinipātinaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 8, 6.2 mahyaṃ medhāṃ vada mahyaṃ śriyaṃ vada medhāvī bhūyāsam ajirācariṣṇuḥ //
ṚVKh, 4, 8, 8.1 medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ /
ṚVKh, 4, 8, 9.2 tayā mām adya medhayāgne medhāvinaṃ kuru //
Carakasaṃhitā
Ca, Sū., 5, 103.2 svaśarīrasya medhāvī kṛtyeṣvavahito bhavet //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Lalitavistara
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /
Mahābhārata
MBh, 1, 1, 97.2 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ //
MBh, 1, 1, 186.1 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ /
MBh, 1, 13, 7.2 śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān //
MBh, 1, 45, 14.2 jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ //
MBh, 1, 45, 28.1 na covāca sa medhāvī tam atho sādhvasādhu vā /
MBh, 1, 57, 95.3 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ /
MBh, 1, 60, 42.2 surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ /
MBh, 1, 122, 47.18 na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ //
MBh, 1, 145, 37.3 medhāvinīm adoṣāṃ ca śuśrūṣum anahaṃkṛtām /
MBh, 1, 223, 3.2 dhīrastvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ /
MBh, 2, 5, 1.8 vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ /
MBh, 2, 5, 26.1 eko 'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ /
MBh, 2, 33, 6.1 tatra medhāvinaḥ kecid artham anyaiḥ prapūritam /
MBh, 2, 46, 11.1 viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ /
MBh, 2, 54, 17.1 prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 37, 36.2 dhārayāmāsa medhāvī kāle kāle samabhyasan //
MBh, 3, 206, 27.2 kṛtaprajño 'si medhāvī buddhiś ca vipulā tava /
MBh, 3, 264, 22.2 lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye //
MBh, 3, 264, 55.1 avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ /
MBh, 3, 266, 29.1 sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ /
MBh, 3, 267, 6.1 panaso nāma medhāvī vānaraḥ sumahābalaḥ /
MBh, 3, 296, 21.2 āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata //
MBh, 5, 26, 12.1 medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam /
MBh, 5, 34, 7.2 upāyayuktaṃ medhāvī na tatra glapayenmanaḥ //
MBh, 5, 39, 4.1 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ /
MBh, 5, 39, 35.2 vivarjayīta medhāvī tasminmaitrī praṇaśyati //
MBh, 5, 52, 8.2 medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ //
MBh, 5, 123, 11.1 prājñau medhāvinau dāntāvarthakāmau bahuśrutau /
MBh, 5, 127, 22.2 vijitātmā tu medhāvī sa rājyam abhipālayet //
MBh, 5, 161, 11.2 vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ //
MBh, 6, 4, 31.2 upāyapūrvaṃ medhāvī yateta satatotthitaḥ //
MBh, 6, BhaGī 18, 10.2 tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ //
MBh, 7, 9, 25.2 medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ //
MBh, 8, 6, 11.3 ācāryaputro medhāvī vākyajño vākyam ādade //
MBh, 8, 69, 23.1 asakṛc cāpi medhāvī kṛṣṇadvaipāyano mama /
MBh, 9, 27, 46.1 uvāca cainaṃ medhāvī nigṛhya smārayann iva /
MBh, 9, 61, 11.2 avārohata medhāvī rathād gāṇḍīvadhanvanaḥ //
MBh, 10, 5, 2.1 tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati /
MBh, 10, 5, 3.1 śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ /
MBh, 11, 8, 12.2 śrutavān asi medhāvī dharmārthakuśalastathā //
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 68, 55.2 medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim //
MBh, 12, 81, 22.1 medhāvī smṛtimān dakṣaḥ prakṛtyā cānṛśaṃsavān /
MBh, 12, 84, 38.1 kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ /
MBh, 12, 87, 17.1 prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ /
MBh, 12, 95, 6.2 tadā lipseta medhāvī parabhūmiṃ dhanānyuta //
MBh, 12, 104, 36.2 na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ //
MBh, 12, 118, 18.1 medhāvī dhāraṇāyukto yathānyāyopapādakaḥ /
MBh, 12, 124, 27.2 sṛtvā provāca medhāvī śreya icchāmi veditum //
MBh, 12, 128, 38.3 evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam //
MBh, 12, 130, 8.2 tad eva madhyāḥ sevante medhāvī cāpyathottaram //
MBh, 12, 169, 3.2 babhūva putro medhāvī medhāvī nāma nāmataḥ //
MBh, 12, 172, 9.1 anuyuktaḥ sa medhāvī lokadharmavidhānavit /
MBh, 12, 203, 3.2 śiṣyaḥ paramamedhāvī śreyo'rthī susamāhitaḥ /
MBh, 12, 258, 3.2 cirakārī hi medhāvī nāparādhyati karmasu //
MBh, 12, 276, 34.2 jñānavān api medhāvī jaḍaval lokam ācaret //
MBh, 12, 280, 7.2 na tat seveta medhāvī śuciḥ kusalilaṃ yathā //
MBh, 12, 282, 8.2 na tat seveta medhāvī na taddhitam ihocyate //
MBh, 12, 311, 21.2 tatraivovāsa medhāvī vratacārī samāhitaḥ //
MBh, 13, 2, 17.1 yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 13, 10, 29.1 yathopadiṣṭaṃ medhāvī darbhādīṃstān yathātatham /
MBh, 13, 27, 23.2 praśnaṃ papraccha medhāvī yanmāṃ tvaṃ paripṛcchasi //
MBh, 13, 65, 11.1 āpastambaśca medhāvī śaṅkhaśca likhitastathā /
MBh, 13, 107, 83.1 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca /
MBh, 13, 107, 89.2 paścād bhuñjīta medhāvī na cāpyanyamanā naraḥ //
MBh, 13, 107, 112.2 na bhuñjīta ca medhāvī tathāyur vindate mahat //
MBh, 13, 123, 14.2 medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān //
MBh, 13, 133, 48.1 sa cenmānuṣatāṃ yāti medhāvī tatra jāyate /
MBh, 13, 133, 55.2 medhāvī dhāraṇāyuktaḥ prājñastatrābhijāyate //
MBh, 13, 135, 22.1 īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ /
MBh, 13, 149, 11.1 dānena bhogī bhavati medhāvī vṛddhasevayā /
MBh, 14, 2, 1.3 tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ //
MBh, 14, 16, 24.1 taṃ samāsādya medhāvī sa tadā dvijasattamaḥ /
MBh, 14, 16, 43.2 yenāhaṃ bhavatā buddho medhāvī hyasi kāśyapa //
MBh, 14, 18, 29.1 yathātra kaścinmedhāvī dṛṣṭātmā pūrvajanmani /
MBh, 14, 19, 36.1 ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana /
MBh, 14, 35, 3.2 śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa //
MBh, 14, 35, 11.1 tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ /
MBh, 14, 49, 18.2 upāyajño hi medhāvī sukham atyantam aśnute //
MBh, 14, 49, 25.1 evaṃ gacchati medhāvī tattvayogavidhānavit /
MBh, 14, 51, 31.2 janārdanaṃ ca medhāvī vyasarjayata vai gṛhān //
MBh, 14, 51, 33.2 kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān //
MBh, 14, 51, 37.1 tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau /
MBh, 14, 58, 18.1 sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā /
MBh, 14, 61, 19.1 dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ /
MBh, 14, 71, 1.3 vyāsam āmantrya medhāvī tato vacanam abravīt //
MBh, 14, 78, 2.2 nābhyanandata medhāvī kṣatradharmam anusmaran //
MBh, 15, 1, 5.2 yuyutsuścāpi medhāvī vaiśyāputraḥ sa kauravaḥ //
MBh, 15, 15, 12.2 vipraḥ pragalbho medhāvī sa rājānam uvāca ha //
MBh, 15, 16, 17.2 ṛju paśyati medhāvī putravat pāti naḥ sadā //
MBh, 15, 31, 13.2 pratyabhijñāya medhāvī samāśvāsayata prabhuḥ //
MBh, 15, 44, 46.2 sa cāsya samyaṅ medhāvī pratyapadyata vīryavān //
MBh, 15, 45, 29.2 uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho //
MBh, 18, 1, 19.2 bhrātṝn papraccha medhāvī vākyam etad uvāca ha //
Manusmṛti
ManuS, 2, 110.2 jānann api hi medhāvī jaḍaval loka ācaret //
Rāmāyaṇa
Rām, Bā, 14, 1.1 medhāvī tu tato dhyātvā sa kiṃcid idam uttamam /
Rām, Ay, 94, 19.1 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ /
Rām, Ay, 100, 15.1 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ /
Rām, Ki, 2, 22.1 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ /
Rām, Su, 1, 174.2 kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ //
Rām, Su, 3, 1.2 sattvam āsthāya medhāvī hanumānmārutātmajaḥ //
Rām, Su, 11, 25.2 bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ //
Rām, Su, 35, 12.1 avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ /
Rām, Yu, 80, 51.1 supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 92.1 medhāvī praśithilasaṃdhibandhamāṃso nārīṇām anabhimato 'lpaśukrakāmaḥ /
AHS, Utt., 39, 163.2 bhavanti rakṣobhir adhṛṣyarūpā medhāvino nirmalamṛṣṭavākyāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 55.2 utthāsnur iva medhāvī viśālaṃ hṛdayaṃ śriyaḥ //
Divyāvadāna
Divyāv, 3, 9.2 kolaṃ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Harṣacarita
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kāmasūtra
KāSū, 5, 2, 13.1 na tarkayeta medhāvī jānan pratyayam ātmanaḥ //
Kūrmapurāṇa
KūPur, 2, 14, 40.1 kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
Liṅgapurāṇa
LiPur, 1, 85, 82.1 evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ /
Suśrutasaṃhitā
Su, Śār., 4, 69.1 medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ /
Su, Cik., 24, 121.1 krīḍāyām api medhāvī hitārthī parivarjayet /
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Ka., 1, 10.1 medhāvinam asaṃśrāntam anuraktaṃ hitaiṣiṇam /
Su, Utt., 15, 5.2 mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ //
Su, Utt., 36, 5.2 pacedghṛtaṃ ca medhāvī kharjūrīmastake 'pi vā //
Viṣṇusmṛti
ViSmṛ, 29, 10.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
Yājñavalkyasmṛti
YāSmṛ, 1, 28.1 kṛtajñādrohimedhāviśucikalyānasūyakāḥ /
Bhāratamañjarī
BhāMañj, 13, 709.1 medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā /
Devīkālottarāgama
DevīĀgama, 1, 12.2 anicchannapi medhāvī labhate mokṣamakṣayam //
Garuḍapurāṇa
GarPur, 1, 65, 39.2 medhāvināṃ ca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ //
GarPur, 1, 109, 13.2 anupraviśya medhāvī kṣipramātmavaśaṃ nayet //
GarPur, 1, 112, 7.1 medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
Hitopadeśa
Hitop, 2, 54.3 anupraviśya medhāvī kṣipram ātmavaśaṃ nayet //
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Rasārṇava
RArṇ, 12, 223.4 viṣatoyena medhāvī saptavārāṃśca bhāvayet //
RArṇ, 12, 317.1 udayādityasaṃkāśo medhāvī priyadarśanaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 61.2 doṣajñaḥ san dūradarśī manīṣī medhāvī jñaḥ sūrivijñau vipaścit //
Ānandakanda
ĀK, 1, 15, 78.2 ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ //
ĀK, 1, 15, 596.2 jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ //
ĀK, 1, 15, 630.2 medhāvī brahmavarcasvī vāgviśuddhaḥ prajāyate //
ĀK, 1, 23, 439.1 viṣatoyena medhāvī saptavārāṇi bhāvayet /
ĀK, 1, 23, 518.1 udayādityasaṅkāśo medhāvī priyadarśanaḥ /
Haribhaktivilāsa
HBhVil, 2, 201.1 evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ /
Rasārṇavakalpa
RAK, 1, 377.3 tālaṃ saṃgṛhya medhāvī prakṣālya taṇḍulāmbhasā //
RAK, 1, 385.1 medhāvī subhagaḥ śrīmān jīvedvarṣaśatatrayam /
RAK, 1, 422.2 medhāvī sarvaśāstrajño valīpalitavarjitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 198.1 sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 17.1 sarvadharmasamāyukto medhāvī bījaputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 81.2 rājā bhavati medhāvī sarvavyādhivivarjitaḥ //