Occurrences

Aitareyabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 12, 15.0 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
Ṛgveda
ṚV, 1, 11, 7.2 viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira //
ṚV, 1, 25, 20.1 tvaṃ viśvasya medhira divaś ca gmaś ca rājasi /
ṚV, 1, 31, 2.2 vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave //
ṚV, 1, 61, 4.2 giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya //
ṚV, 1, 105, 14.2 agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī //
ṚV, 1, 127, 7.3 priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ //
ṚV, 1, 127, 7.3 priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ //
ṚV, 1, 142, 11.2 agnir havyā suṣūdati devo deveṣu medhiraḥ //
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 3, 21, 4.2 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira //
ṚV, 6, 42, 3.2 vedā viśvasya medhiro dhṛṣat taṃ tam id eṣate //
ṚV, 7, 87, 4.1 uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti /
ṚV, 8, 29, 2.1 yonim eka ā sasāda dyotano 'ntar deveṣu medhiraḥ //
ṚV, 8, 38, 9.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 42, 6.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 43, 19.1 agniṃ dhībhir manīṣiṇo medhirāso vipaścitaḥ /
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 10, 89, 10.2 indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ //
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /