Occurrences
Aitareyabrāhmaṇa
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
Ṛgveda
ṚV, 1, 31, 2.2 vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave //
ṚV, 1, 105, 14.2 agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī //
ṚV, 1, 127, 7.3 priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ //
ṚV, 1, 127, 7.3 priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ //
ṚV, 1, 142, 11.2 agnir havyā suṣūdati devo deveṣu medhiraḥ //
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 6, 42, 3.2 vedā viśvasya medhiro dhṛṣat taṃ tam id eṣate //
ṚV, 8, 29, 2.1 yonim eka ā sasāda dyotano 'ntar deveṣu medhiraḥ //
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /