Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 3.0 upanayata medhyā dura āśāsānā medhapatibhyām medham iti //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 8, 21, 1.0 etena ha vā aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
AB, 8, 21, 5.0 etena ha vā aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 6.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradāv āmbāṣṭhyam abhiṣiṣicatus tasmād v āmbāṣṭhyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 7.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradau yudhāṃśrauṣṭim augrasainyam abhiṣiṣicatus tasmād u yudhāṃśrauṣṭir augrasainyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 22, 1.0 etena ha vā aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 6.1 trayastriṃśacchataṃ rājāśvān baddhvāya medhyān /
Atharvaveda (Paippalāda)
AVP, 12, 19, 7.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase //
Atharvaveda (Śaunaka)
AVŚ, 4, 14, 1.2 tena devā devatām agrā āyan tena rohān ruruhur medhyāsaḥ //
AVŚ, 5, 29, 13.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu //
AVŚ, 18, 4, 12.1 śam agnayaḥ samiddhā ā rabhantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ /
AVŚ, 18, 4, 13.2 tam agnayaḥ sarvahutaṃ juṣantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ //
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 5.1 yathā hi somasaṃyogāc camaso medhya ucyate /
BaudhDhS, 1, 7, 5.2 apāṃ tathaiva saṃyogān nityo medhyaḥ kamaṇḍaluḥ //
BaudhDhS, 1, 9, 1.2 brahmacārigataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ //
BaudhDhS, 1, 9, 2.1 vatsaḥ prasnavane medhyaḥ śakuniḥ phalaśātane /
BaudhDhS, 1, 10, 21.1 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyam iti śrutiḥ //
BaudhDhS, 1, 13, 18.1 klinnāyā medhyam āhṛtya pracchādanam //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 25.0 śuddho haiva śuciḥ pūto medhyo vipāpmā brahmacārī sahakāripratyaya ā caturthāt karmaṇo 'bhisamīkṣamāṇo vedakarmāṇi prayojayet //
BaudhŚS, 4, 5, 22.0 sarvata evainaṃ medhyaṃ karotīti brāhmaṇam //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.3 apāṃ medhyaṃ yajñiyaṃ sadevaṃ śivam astu me /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.1 uṣā vā aśvasya medhyasya śiraḥ /
BĀU, 1, 1, 1.2 sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya /
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 2, 7.3 yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam /
Gautamadharmasūtra
GautDhS, 1, 9, 16.1 na bhasmakeśanakhatuṣakapālamedhyāny adhitiṣṭhet //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
Gopathabrāhmaṇa
GB, 2, 2, 17, 9.0 yathā mekhalā paryasyate medhyasya cāmedhyasya ca vihṛtyā evaṃ haivaite nyupyante medhyasya cāmedhyasya ca vihṛtyai yajñasya vihṛtyai //
GB, 2, 2, 17, 9.0 yathā mekhalā paryasyate medhyasya cāmedhyasya ca vihṛtyā evaṃ haivaite nyupyante medhyasya cāmedhyasya ca vihṛtyai yajñasya vihṛtyai //
Jaiminīyabrāhmaṇa
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 2.0 taṃ hovāca vaiyāghrapadya ko 'rkaḥ ko 'śvo medho medhya iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 73, 7.0 vayaṃ ta etaṃ pūtaṃ medhyaṃ śṛtaṃkṛtaṃ kurma ityabruvan //
JB, 1, 92, 21.0 agninaivainān pavamānena pūtān medhyān karoti //
JB, 1, 121, 2.0 te 'kāmayanta pūtā medhyāḥ śṛtāḥ syāma gacchema svargaṃ lokam iti //
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 121, 15.0 pūto medhyaḥ śṛto bhavati gacchati svargaṃ lokam etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 227, 3.0 te 'kāmayanta pūtā medhyāḥ syāmeti //
JB, 1, 227, 6.0 tato vai te pūtā medhyā abhavan //
JB, 1, 227, 7.0 te 'bruvan sumedhyā vā abhūmeti //
JB, 1, 227, 9.0 pūto medhyo bhavati ya evaṃ veda //
Kāṭhakagṛhyasūtra
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
Kāṭhakasaṃhitā
KS, 6, 6, 55.0 aharahar vai paśavas sambhavanto 'tha medhyāḥ //
KS, 8, 8, 42.0 śucim evainaṃ medhyaṃ yajñiyaṃ tena karoti //
KS, 12, 11, 2.0 tena medhyā //
KS, 12, 11, 4.0 medhyam annam //
KS, 12, 11, 5.0 tena medhyā //
KS, 13, 3, 48.0 tenānṛṇena niṣkrītena medhyena prasūtenardhnoty eva //
KS, 13, 3, 72.0 saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ //
KS, 13, 3, 76.0 tābhyāṃ sarvato niṣkrītābhyāṃ medhyābhyāṃ prasūtābhyām ṛdhnoty eva //
KS, 14, 6, 51.0 atho medhyān evainān yajñiyān karoti //
KS, 20, 7, 4.0 sa hi medhyaḥ //
KS, 20, 8, 22.0 medhyaṃ hiraṇyam //
KS, 20, 8, 23.0 yaddhiraṇyaśalkaiḥ pratyasyati medhyam evainad yajñiyaṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 6, 3, 17.0 yajñiyām evaināṃ medhyāṃ kṛtvādhatte //
MS, 1, 8, 2, 63.0 taddhi śṛtaṃ medhyaṃ mithunaṃ prajaniṣṇu //
MS, 1, 8, 3, 48.0 eṣa hi pratiṣiktaḥ śānto medhyo mithunaḥ prajaniṣṇuḥ //
MS, 1, 8, 4, 12.0 atho abhy evainad ghārayati medhyatvāya //
MS, 1, 8, 7, 49.0 te medhyāḥ //
MS, 1, 8, 7, 52.0 evam iva hi paśava upayanti medhyatvāya //
MS, 1, 8, 9, 36.0 yad agnaye śucaye śucim evainaṃ medhyaṃ karoti //
MS, 1, 8, 9, 57.0 gaur hi yajñiyā medhyā //
MS, 1, 10, 11, 5.0 atha yad vācayati medhyām evaināṃ karoti //
MS, 1, 10, 12, 9.0 lomaśau bhavato medhyatvāya //
MS, 2, 1, 3, 5.0 tad dadhikrāvaivainaṃ medhyaṃ karoti //
MS, 2, 3, 9, 15.0 medhyatvāya //
MS, 2, 3, 9, 17.0 medhyaṃ vā annam //
MS, 2, 3, 9, 18.0 tena medhyā //
MS, 2, 5, 9, 3.0 svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ //
MS, 2, 7, 3, 10.2 vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //
MS, 2, 7, 17, 10.7 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
MS, 2, 13, 7, 2.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
MS, 3, 16, 2, 3.1 īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.6 pravedhase kavaye medhyāya /
TB, 2, 1, 3, 4.5 atho medhyatvāya /
TB, 3, 8, 2, 2.6 sarpiṣvān bhavati medhyatvāya /
TB, 3, 8, 2, 4.3 pūtam enaṃ medhyam ālabhate /
Taittirīyasaṃhitā
TS, 1, 6, 7, 11.0 vratena vai medhyo 'gnir vratapatiḥ //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 4, 27.1 ato hy asya medhyam //
TS, 5, 1, 8, 3.1 amedhyair evāsyāmedhyaṃ niravadāya medhyaṃ kṛtvāharati //
TS, 5, 1, 8, 11.1 medhyatvāya //
TS, 5, 1, 11, 3.1 īḍyaś cāsi vandyaś ca vājinn āśuś cāsi medhyaś ca sapte /
TS, 5, 2, 4, 36.1 medhyatvāya //
TS, 5, 2, 9, 25.1 medhyatvāya //
TS, 6, 1, 1, 20.0 antarata eva medhyo bhavati //
TS, 6, 1, 1, 71.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad apodakrāmat //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 2, 9, 4.0 medhye evaine karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 4, 2, 23.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad atyamucyata //
TS, 6, 4, 2, 26.0 yā eva medhyā yajñiyāḥ sadevā āpas tāsām eva gṛhṇāti //
TS, 6, 5, 6, 34.0 ūrjam eva paśūnām madhyato dadhāti śṛtātaṅkyena medhyatvāya //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.4 ato hy asya medhyam /
TĀ, 5, 4, 2.5 atho medhyatvāya /
TĀ, 5, 6, 7.6 yā vai medhyā vāk /
TĀ, 5, 7, 4.4 medhyān evainān karoti /
TĀ, 5, 8, 9.8 apa upaspṛśati medhyatvāya /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 17, 9.0 yadyac ca medhyaṃ manyate //
Vasiṣṭhadharmasūtra
VasDhS, 14, 45.1 bhakṣyau tu dhenvanaḍuhau medhyau vājasaneyake vijñāyate //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 28, 6.2 agniś ca sarvamedhyatvaṃ tasmān niṣkalmaṣāḥ striyaḥ //
VasDhS, 28, 8.1 vatsaḥ prasravaṇe medhyaḥ śakuniḥ phalapātane /
VasDhS, 28, 9.1 ajāśvā mukhato medhyā gāvo medhyās tu sarvataḥ //
VasDhS, 28, 9.1 ajāśvā mukhato medhyā gāvo medhyās tu sarvataḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 2, 2, 3, 4.1 namo rathibhya itiprabhṛtinā namo medhyāya ca vidyutyāya cetyantena nābhidaghne //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 31.0 medhyam ānaḍuham iti vājasaneyakam //
ĀpDhS, 2, 16, 28.0 etena grāmyāraṇyānāṃ paśūnāṃ māṃsaṃ medhyaṃ vyākhyātam //
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.5 ye paśavo medhyāso yajñasya yonim abhisaṃbabhūvuḥ /
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 25, 10.2 tasminn aśvaṃ medhyam ālabhate //
ĀpŚS, 20, 25, 12.2 tasmin sarvān medhyān ālabhate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 22.2 te tata ādatte tābhyāmājyamutpunātyeko vā utpavanasya bandhur medhyamevaitat karoti //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 10, 6, 4, 1.1 uṣā vā aśvasya medhyasya śiraḥ sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 5, 7.1 so 'kāmayata medhyaṃ ma idaṃ syāt /
ŚBM, 10, 6, 5, 7.4 yad aśvat tan medhyam abhūd iti /
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 12.0 atha dvitīyayā trayastriṃśaṃ śataṃ rājāśvānbaddhvāya medhyān saudyumnir atyaṣṭhād anyān amāyān māyavattara iti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 7, 1, 7.2 tasminn aśvam medhyam ālabhate 'śvamedhasyaivāptyai //
ŚBM, 13, 7, 1, 8.2 tasmin medhyān puruṣān ālabhate puruṣamedhasyaivāptyai //
ŚBM, 13, 7, 1, 9.2 tasmint sarvān medhyān ālabhate yac ca prāṇi yac cāprāṇam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.1 medhyāmedhyavibhāgajñe devi goptri sarasvati /
Ṛgveda
ṚV, 5, 1, 12.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
Buddhacarita
BCar, 12, 3.2 dāravyor medhyayor vṛṣyoḥ śucau deśe niṣedatuḥ //
Carakasaṃhitā
Ca, Sū., 1, 107.2 prīṇanaṃ bṛṃhaṇaṃ vṛṣyaṃ medhyaṃ balyaṃ manaskaram //
Ca, Sū., 5, 98.1 medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Cik., 1, 3, 31.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī //
Ca, Cik., 1, 3, 31.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī //
Ca, Cik., 1, 3, 40.2 vayasaḥ sthāpanaṃ medhyaṃ pippalīnāṃ rasāyanam //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 1, 27.3 puṇye himavataḥ pāde medhye giriguhālaye /
MBh, 1, 1, 63.63 svādumedhyarasopetam acchedyam amarair api //
MBh, 1, 1, 71.2 medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca //
MBh, 1, 88, 22.2 medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti //
MBh, 2, 42, 9.1 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam /
MBh, 3, 3, 8.2 oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi //
MBh, 3, 13, 16.2 prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ //
MBh, 3, 47, 7.1 rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān /
MBh, 3, 79, 8.2 nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān //
MBh, 3, 81, 127.2 etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ //
MBh, 3, 82, 57.3 nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama //
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 87, 12.2 ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa /
MBh, 3, 129, 15.1 atraiva bharato rājā medhyam aśvam avāsṛjat /
MBh, 3, 157, 8.1 medhyāni himavatpṛṣṭhe madhūni vividhāni ca /
MBh, 3, 279, 3.1 medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ /
MBh, 4, 67, 26.1 uccāvacān mṛgāñjaghnur medhyāṃś ca śataśaḥ paśūn /
MBh, 7, 118, 51.2 aśvasya medhyasya śiro nikṛttaṃ nyastaṃ havirdhānam ivottareṇa //
MBh, 10, 8, 131.2 idaṃ varam idaṃ medhyam idaṃ svādviti cābruvan //
MBh, 12, 12, 20.2 paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca //
MBh, 12, 76, 17.1 tatra medhyeṣvaraṇyeṣu nyastadaṇḍo jitendriyaḥ /
MBh, 12, 139, 69.3 parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm //
MBh, 12, 163, 14.2 medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam /
MBh, 12, 240, 9.3 indriyāṇyeva medhyāni vijetavyāni kṛtsnaśaḥ //
MBh, 12, 255, 38.2 puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate //
MBh, 12, 329, 40.5 tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa //
MBh, 13, 26, 62.1 idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham /
MBh, 13, 128, 16.2 medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsvaham /
MBh, 13, 128, 19.1 eṣa vāso hi me medhyaḥ svargīyaśca mato hi me /
MBh, 13, 128, 19.2 puṇyaḥ paramakaścaiva medhyakāmair upāsyate //
MBh, 13, 151, 21.2 ṛṣikulyāstathā medhyā nadī citrapathā tathā //
MBh, 14, 10, 29.2 nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ calacchiśnaṃ matpradiṣṭaṃ dvijendrāḥ //
MBh, 14, 71, 5.2 medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye //
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
MBh, 15, 25, 1.2 tato bhāgīrathītīre medhye puṇyajanocite /
Manusmṛti
ManuS, 5, 54.1 phalamūlāśanair medhyair munyannānāṃ ca bhojanaiḥ /
ManuS, 5, 129.2 brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ //
ManuS, 5, 132.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ /
ManuS, 5, 133.2 rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet //
ManuS, 6, 5.1 munyannair vividhair medhyaiḥ śākamūlaphalena vā /
ManuS, 6, 11.1 vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ /
ManuS, 6, 13.2 medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasambhavān //
ManuS, 11, 154.1 śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ /
Rāmāyaṇa
Rām, Ay, 46, 79.2 ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim //
Rām, Ay, 49, 14.2 bahūn medhyān mṛgān hatvā ceratur yamunāvane //
Rām, Ay, 50, 16.1 sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ pratāpavān /
Rām, Ay, 85, 49.2 māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha //
Rām, Ār, 14, 19.1 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
Saundarānanda
SaundĀ, 1, 12.1 virejurhariṇā yatra suptā medhyāsu vediṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 22.1 kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram /
AHS, Sū., 6, 123.1 śakṛnmūtravibandhaghnaṃ keśyaṃ medhyaṃ rasāyanam /
AHS, Sū., 6, 134.2 tadasthyagnisamaṃ medhyaṃ kaphavātaharaṃ param //
AHS, Sū., 6, 154.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
AHS, Sū., 10, 16.1 laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ /
AHS, Cikitsitasthāna, 5, 32.1 medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt /
AHS, Utt., 7, 25.1 purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit /
AHS, Utt., 34, 66.1 āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param /
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
AHS, Utt., 39, 80.2 tilena saha mākṣikeṇa palalena sūpena vā vapuṣkaram aruṣkaraṃ paramamedhyam āyuṣkaram //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 37.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 252.1 aśitvā cāśanaṃ medhyam alpānnaṃ bahugorasam /
Harivaṃśa
HV, 30, 34.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām //
HV, 30, 34.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām //
Kāmasūtra
KāSū, 2, 9, 26.5 vatsaḥ prasravaṇe medhyaḥ śvā mṛgagrahaṇe śuciḥ /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
Kūrmapurāṇa
KūPur, 1, 37, 11.1 idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham /
KūPur, 2, 27, 7.2 munyannair vividhairmedhyaiḥ śākamūlaphalena vā //
KūPur, 2, 27, 10.1 vāsantaiḥ śāradairmedhyair munyannaiḥ svayamāhṛtaiḥ /
Liṅgapurāṇa
LiPur, 1, 8, 19.1 medhyā svanārī sambhogaṃ kṛtvā snānaṃ samācaret /
LiPur, 1, 21, 39.1 namaḥ siddhāya medhyāya iṣṭāyejyāparāya ca /
LiPur, 1, 23, 27.2 sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati //
LiPur, 1, 23, 46.1 tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ /
LiPur, 1, 89, 71.2 rajo bhūr vāyur agniś ca medhyāni sparśane sadā //
Matsyapurāṇa
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
MPur, 47, 140.2 catuṣpadāya medhyāya rakṣiṇe śīghragāya ca //
MPur, 143, 20.2 yaṣṭavyaṃ paśubhirmedhyairatha mūlaphalairapi //
Nāradasmṛti
NāSmṛ, 2, 18, 41.2 medhyam eva dhanaṃ prāhus tīkṣṇasyāpi mahīpateḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 6.2 dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ /
Suśrutasaṃhitā
Su, Sū., 44, 63.2 rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam //
Su, Sū., 45, 26.2 balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 110.2 balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham //
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 220.2 laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit //
Su, Sū., 46, 150.2 medhyaṃ śūlānilacchardikaphārocakanāśanam //
Su, Sū., 46, 185.1 keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalam ucyate /
Su, Sū., 46, 199.1 vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut /
Su, Sū., 46, 421.2 sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham //
Su, Cik., 28, 17.2 medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam //
Su, Cik., 28, 18.2 hutvā sahasram aśnīyān medhyam āyuṣyam ucyate //
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 41, 53.1 etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam /
Su, Utt., 64, 18.2 svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 5, 10, 38.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ //
Viṣṇusmṛti
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 23, 51.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 1.1 tatra śaucaṃ mṛjjalādijanitaṃ medhyābhyavaharaṇādi ca bāhyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
YāSmṛ, 1, 195.1 mukhajā vipruṣo medhyās tathācamanabindavaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 19.1 gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
BhāgPur, 3, 28, 3.2 mitamedhyādanaṃ śaśvad viviktakṣemasevanam //
BhāgPur, 4, 17, 4.2 tasya medhyaṃ hayaṃ devaḥ kasya hetorapāharat //
BhāgPur, 4, 26, 6.1 tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane /
BhāgPur, 4, 26, 10.2 medhyānanyāṃśca vividhānvinighnanśramamadhyagāt //
BhāgPur, 8, 8, 2.2 yajñasya devayānasya medhyāya haviṣe nṛpa //
BhāgPur, 11, 18, 2.1 kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 6.1 guḍūcyāyuṣpradā medhyā tiktā saṃgrāhiṇī balā /
DhanvNigh, 1, 43.2 medhyaṃ vātāndhyavīsarpakaṇḍūkuṣṭhaviṣāpaham //
DhanvNigh, 1, 205.1 prapathyā lekhanī laghvī medhyā cakṣurhitā sadā /
DhanvNigh, 2, 7.2 kaṇṭhyā medhyā ca kṛmihṛdvibandhādhmānaśūlanut //
DhanvNigh, 2, 8.2 dīpanaṃ kaphavātaghnaṃ medhyāyuṣyaṃ ca pācanam //
DhanvNigh, Candanādivarga, 54.2 jayedvātakaphau cāpi medhyaṃ kāntipradaṃ bhavet //
Garuḍapurāṇa
GarPur, 1, 4, 32.2 gaurajaḥ puruṣo medhyo hyaśvāśvataragardabhāḥ //
GarPur, 1, 92, 11.1 sanātano 'vyayo medhyaḥ sarvānugrahakṛtprabhuḥ /
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 97, 8.2 aśvājavipruṣo medhyās tathācamanabindavaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 8.1 kṛṣir dhainyā kṛṣirmedhyā jantūnāṃ jīvanaṃ kṛṣiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 21.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyinī //
MPālNigh, Abhayādivarga, 95.2 medhyā gaṇḍāpacīchardikṛmiyonyartipāṇḍujit //
MPālNigh, Abhayādivarga, 181.2 mahāśatāvarī medhyā hṛdyā rasāyanī /
MPālNigh, Abhayādivarga, 272.2 viṣṇukrāntā kaṭurmedhyā kṛmivraṇakaphān jayet //
MPālNigh, Abhayādivarga, 274.1 śaṅkhapuṣpī sarā medhyā matā ceto'vikāriṇī /
MPālNigh, Abhayādivarga, 283.2 brāhmī sarā himā svādurlaghur medhyā rasāyanī //
MPālNigh, 2, 30.2 saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt /
MPālNigh, 4, 45.1 bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /
Rasaratnasamuccaya
RRS, 5, 10.1 snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RRS, 5, 27.2 snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //
Rasendracūḍāmaṇi
RCūM, 14, 22.1 snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
Rājanighaṇṭu
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Parp., 140.1 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
RājNigh, Mūl., 193.2 kaṇṭhaśuddhikarau medhyau dīpanau rucikārakau /
RājNigh, 12, 68.2 kaṇṭhadoṣahārī medhyaḥ pācanaḥ krimināśanaḥ //
RājNigh, 12, 108.3 umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā //
RājNigh, 13, 204.2 vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //
RājNigh, Kṣīrādivarga, 98.2 pittakṛddīpanaṃ medhyaṃ tvagdoṣaghnaṃ matipradam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 45.2, 6.0 atiśayena śaṅkhapuṣpī medhyā //
SarvSund zu AHS, Utt., 39, 49.2, 2.0 gavāmapi jaḍānāmapi etan medhyam //
SarvSund zu AHS, Utt., 39, 80.2, 2.0 tathā param atiśayena medhyam āyuṣpradaṃ ca syāt //
Ānandakanda
ĀK, 1, 7, 187.1 rucyo vṛṣyo laghuḥ śīto medhyaḥ snigdho rasāyanam /
ĀK, 2, 8, 29.2 dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam //
ĀK, 2, 8, 40.2 kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham //
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
ĀK, 2, 8, 153.2 medhyaṃ gomedakaṃ ratnaṃ yaśasyaṃ śrīvivardhanam //
ĀK, 2, 8, 171.2 vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
Bhāvaprakāśa
BhPr, 6, 2, 20.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī //
BhPr, 6, 2, 58.2 śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī //
BhPr, 6, 2, 85.2 saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt //
BhPr, 6, 2, 232.1 medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram /
BhPr, 6, Karpūrādivarga, 89.2 māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā /
BhPr, 6, Karpūrādivarga, 106.2 pittalā dīpanī medhyā pācinī garbhapātinī /
BhPr, 6, Guḍūcyādivarga, 16.1 dīpanī pācanī medhyā bhedinī bhramaśoṣajit /
BhPr, 6, 8, 159.2 bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /
Haribhaktivilāsa
HBhVil, 4, 117.2 āpaḥ svabhāvato medhyā viśeṣād agniyogataḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 84.2 medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 77.0 sarvata evainam medhyaṃ yajñiyaṃ tena karoti //
KaṭhĀ, 3, 4, 206.0 amedhyāni vā etāni medhyatvāya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 31.2 medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 10, 41.1 ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 90.3 etasmāt kāraṇānmedhyaṃ tīrtham etat sadā nṛpa //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 1.0 daivyāḥ śamitāra uta ca manuṣyā ārabhadhvam upanayata medhyā dura āśāsānā medhapatibhyāṃ medham //
ŚāṅkhŚS, 16, 3, 27.0 athāśvaṃ medhyam ālabhante //
ŚāṅkhŚS, 16, 9, 13.1 āhṇārasya parasya ado 'śvaṃ medhyam abadhnata /
ŚāṅkhŚS, 16, 18, 11.0 anenāyam aśvena medhyena rājeṣṭvā vijayatām abrahmaṇyuñjitāyā iti //