Occurrences

Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ

Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 5, 43.0 yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
Ṛgveda
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 95, 6.1 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ /
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 10, 111, 3.2 ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 16.1 vṛṣaṇaśvasya mena iti //
Mahābhārata
MBh, 6, 10, 22.2 puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā //
Rāmāyaṇa
Rām, Bā, 34, 13.2 nāmnā menā manojñā vai patnī himavataḥ priyā //
Agnipurāṇa
AgniPur, 20, 17.1 pitṛbhyaś ca svadhāyāṃ ca menā vaidhāriṇī sute /
Harivaṃśa
HV, 13, 13.1 eteṣāṃ mānasī kanyā menā nāma mahāgireḥ /
HV, 13, 15.1 tisraḥ kanyās tu menāyāṃ janayāmāsa śailarāṭ /
Kumārasaṃbhava
KumSaṃ, 1, 18.2 menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme //
KumSaṃ, 5, 3.2 uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt //
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
KumSaṃ, 6, 85.1 śailaḥ sampūrṇakāmo 'pi menāmukham udaikṣata /
KumSaṃ, 6, 86.1 mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam /
KumSaṃ, 7, 24.2 tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra //
Kūrmapurāṇa
KūPur, 1, 11, 11.2 menāyāmabhavat putrī tadā himavataḥ satī //
KūPur, 1, 11, 56.2 menā himavataḥ patnī prāhedaṃ parvateśvaram //
KūPur, 1, 11, 57.1 menovāca /
KūPur, 1, 11, 253.2 menāśeṣajaganmātur aho puṇyasya gauravam //
KūPur, 1, 11, 254.1 pāhi mām amareśāni menayā saha sarvadā /
KūPur, 1, 11, 291.2 māmevārcaya sarvatra menayā saha saṃgataḥ //
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 12, 20.1 tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā /
KūPur, 1, 12, 21.1 asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 6, 6.1 menāṃ tu mānasīṃ teṣāṃ janayāmāsa vai svadhā /
LiPur, 1, 6, 6.2 agniṣvāttātmajā menā mānasī lokaviśrutā //
LiPur, 1, 6, 7.1 asūta menā mainākaṃ krauñcaṃ tasyānujāmumām /
LiPur, 1, 10, 41.2 smṛtvātha menayā patnyā girergāṃ kathitāṃ purā //
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 82, 17.1 menāyā nandinī devī vārijā vārijekṣaṇā /
LiPur, 1, 99, 2.1 menājatvaṃ mahādevyā dakṣayajñavimardanam /
LiPur, 1, 101, 2.2 sā menātanum āśritya svecchayaiva varāṅganā /
LiPur, 1, 102, 15.2 dṛṣṭvā hṛṣṭastadā devīṃ menayā tuhinācalaḥ //
Matsyapurāṇa
MPur, 13, 8.1 menā ca suṣuve tisraḥ kanyā yogavatīstataḥ /
MPur, 13, 60.1 menāgarbhasamutpannā bhuktamuktiphalapradā /
MPur, 154, 86.2 dadarśa menāmāpāṇḍucchavivaktrasaroruhām //
MPur, 154, 91.1 vyajṛmbhata sukhodarke tato menā mahāgṛhe /
MPur, 154, 93.2 kiṃcidākulatāṃ prāpte menānetrāmbujadvaye //
MPur, 154, 131.2 himaśailasya mahiṣī menā munididṛkṣayā //
MPur, 154, 195.3 ātmānaṃ sa punarjātaṃ mene menāpatistadā //
MPur, 154, 413.1 tato menā munīnvīkṣya provāca snehaviklavā /
MPur, 154, 414.1 menovāca /
Viṣṇupurāṇa
ViPur, 1, 8, 13.1 himavadduhitā sābhūn menāyāṃ dvijasattama /
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
Abhidhānacintāmaṇi
AbhCint, 2, 118.2 bhavānī kṛṣṇamainākasvasā menādrijeśvarā //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 58.2 jajñe himavataḥ kṣetre menāyām iti śuśruma //
Garuḍapurāṇa
GarPur, 1, 5, 20.1 pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā /
GarPur, 1, 5, 20.2 te ubhe brahmavādinyau menāyāṃ tu himācalaḥ //
GarPur, 1, 5, 37.1 tyaktā dehaṃ punarjātā menāyāṃ tu himālayāt /
Skandapurāṇa
SkPur, 2, 7.2 menāyāṃ ca yathotpattiryathā devyāḥ svayaṃvaram //
SkPur, 11, 24.3 so 'pi kālena śailendro menāyāmupapādayat /
Āryāsaptaśatī
Āsapt, 2, 435.1 menām ullāsayati smerayati hariṃ giriṃ ca vimukhayati /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 47.1 rambhā kṛtasthalā menā pūrvacittis tilottamā /